पृष्ठम्:हस्त्यायुर्वेदः.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो मेदस्तु पञ्चमी या स्थि षष्ठी विधीयते ॥ मणा च सप्तमी ज्ञेया एवं सप्तविधा छविः ॥ ९८ ॥ असंख्येयानि रोमाणि केविच्छास्त्रविदो विदुः ॥ आयुर्वेदविधानसाः ('केचित्संख्यां विदुर्बुधाः ) ॥ ९९ ॥ संपूर्णे सर्वगात्रस्य प्रमाणं परिकीर्तितम् ॥ अम्बुतेजोमयी दृष्टिः सा सप्तपटला भवेत् ॥ २० ॥ सप्तधातुसमुत्थं तु शरीरमिह पठ्यते । चतुर्वेिधाहारमयस्त्वौषधीनां तु यो रसः ॥ १ ॥ पङ्काशयमनुप्राप्तः पूर्वमामाशये स्थितः ॥ प(पा)चितस्तेजसा कीधे वायुना समुदीरितः ॥ २ ॥ अदृष्टः स रसः पृथ्वीः सिराः समनुपद्यते । या वै रसवहाः काये वारणानां विशेषतः ॥ १ ॥ स रसः शोणितीभूतो मांसत्वमुपगच्छति । मौर्स मेदस्त्वमागच्छेन्मेदोऽस्थित्वं च दन्तिनाम् ।। ४ ।। अस्थिभ्यो जायते मञ्जा शुकं मजा च पुष्यति ॥ २०५ ।। स्थानानि षडनुप्राप्तो वीर्य समनुलभ्यते ॥ औषधीरसवीर्यं नु शरीरे सर्वगं स्मृतम् ॥ ६ ॥ यस्तत्र किट्टनिःसारः शकृत्स उपपद्यते । मूत्रं चास्य त्वधोभागे वारणस्य शरीरजः ॥ ७ ॥ कठ्यां मूत्रधरो बस्तिरेकद्वारो ह्यधोमुखः ॥ अपां श्रो(स्रोत्रैः सुसूक्ष्मैः स निझेरैरिव पूर्यते ॥ ८ ॥ प्रतिपूर्णस्ततो बस्तिरपानं प्रतिपद्यते ॥ अपाने शिथिलीभूते वेदना तु ततो भवेत् ॥ ९ ॥ एवं विसृजते मूत्रं समानेन समीरितम् ॥ इति शारीरमुद्दिष्टं वारणानां यथाक्रमम् ।। २१० ।। मृत्काष्ठवल्कैर्हि यथा कुशलैः क्रियते हम् ॥ एवं शरीरबन्धस्तु मांसस्राय्वस्थिभिः कृतः ॥.११ ।।

  • धनुर्मध्यस्थः कपुस्तके त्रुटितः ।

१ ख. अशि । २ क्र. सर्वजं । ३ क. श्रोत्रे । ४ क. भृशम्।