पृष्ठम्:हस्त्यायुर्वेदः.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ शरीरविचयाध्यायः ] ४५१ शिरा मस्तकनियणवितानविदुसंश्रिताः । यत्तावद्वहयोश्चापि चतुःषटिं विनिर्दिशेत् ॥ १८५ ॥ विद्याजिह्वाश्रितामेकां द्वे च तालुनि निर्दिशेत् ॥ तथा पास्कलके चापि पेशीमेकां विनिर्दिशेत् ॥ ८६ ॥ करेण्वामधिकात्रिंशात्तासां वक्ष्यामि लक्ष:५म् ॥ स्तनयोर्दश विज्ञेया दश विद्याद्रगाश्रिताः ॥ ८७ ॥ द्वे वृत्ते मुखमाश्रित्य प्रसृतेऽथ भगोत्तरे। गर्भच्छिद्रान्तरे तिस्रस्तिस्रो गर्भपजन्मनि ॥ ८ ॥ तासां द्वे त्वचले विद्यादूच्छत्येका च बाह्याप्तः ॥ चतुरस्रा च वृत्ता च यरूयावपि हि दृश्यते ॥ ८९ ।। त्रिविधा मांसपेश्यस्तु परस्परमुपाश्रिताः ॥ बहिरभ्यन्तरे काये परिमाणमिदं पुनः ॥ १९० ॥ जिह्वायां गोरनालेन गलेनैव च वारणः ॥ सर्वमेतत्तथाऽऽहारं गोरनालेन चाऽऽहरेत् ॥ ९१ ॥ आमाशयातु नागस्य पक्षाशयगताः पुनः ॥ स्थूलान्नर्मभिसंपूर्य पुरीषमवतिष्ठति(ते) ॥ ९२ ॥ अन्नमोत्रपरीणामं विद्याद्यामानि विंशति(म्) ॥ स्थूलान्नाण्युदकं चैव धमन्योऽन्योन्यमाश्रिताः ॥ ९३ ॥ कोलेयं तु पुिहा चैव यकृदन्तं सफुप्फुसम् ॥ सर्व निबद्धं हृदये वृकौ चैव नराधिप ॥ ९४ ॥ मेहूं हस्तश्च नागस्य सर्वे स्रायुसमुद्रवम् ॥ कर्णयोः कटयोद्वे द्वे श्रो(स्रो)तसी द्वे च तालुनि ॥ १९५ ।। हस्ते द्वे नेत्रयोद्वे च द्वे चैव स्तनसूचुके ।। मेढ़े मुखे गुदे चैव च्छिद्राणि दश पञ्च च ॥ १९ ॥ आद्या छविर्यत्र रोम द्वितीया चर्म एव च ॥ तृतीया शोणितं ज्ञेया चतुर्थी मांसमुच्यते ॥ ९७ ॥ ‘जत्ववग्रहयोः' इति भवेत् । १ क. शिरो म° । २ क. यत्वावप्रह । ३ क. “लुविनि° । ४ क. "मपि संपूज्य पु० । १९ क. ०मात्रे परिमाणं विद्यादध्यामविं० । ६ क. श्रोतसि । ७ क. शोणिते ।