पृष्ठम्:हस्त्यायुर्वेदः.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५ वैगुण्यकरणानि स्युः सशल्यानि सथैव च । अस्थिस्रायुसिरासंधिधमनीप्रविभागशः ॥ ७१ ॥ विनाशः संनिपाताद्यस्तन्मर्म परिकीर्तितम् ॥ वायव्याप्रेसेोम्पत्वात्प्रविभागाश्वतर्विधः ॥ ७२ ॥ मर्मणां तुरुयोनित्वं भूतानां चापि लक्षयेत् । । आशुकारी भवेदमिरस्य पैब्राभिसंपुवः ॥ ७३ ॥ विशेषात्तत्र विद्धस्तु क्षिप्रमेव विनश्यति ॥ सौम्याग्रेयगुणत्वातु कालान्तरहरं स्मृतम् ॥ ७४ ॥ सशष्यमाणघातित्वं स्मृतं वाय्वात्मकं बुधैः ।। निरुद्धगतिमार्गत्वाद्वापोजीवति कुञ्जरः ॥ १७५ ॥ भिन्ने चैवोद्धते शाल्ये विगते मर्मसंश्रये ॥ अनिले म्रियते नागः स शल्यो धियते तथा ॥ ७६ ॥ सौम्यामेयं तु कालेन क्षीणं सौम्यगुणैर्यदा ॥ एकीभावैगतः शल्यं नश्येत्कालान्तराद्रजः ॥ ७७ ॥ तस्मात्सौम्याग्रिवायूनां वैशेष्यं यत्र लक्ष्यते ॥ तदूतगुणयोनित्वान्भर्म तत्तादृशं स्मृतम् ॥ ७८ ॥ कुम्भकर्मतले पेशयः मोहे चैतस्य पञ्च तु ॥ बाह्नन्तरमपस्कारमंशांशाफलकान्तरम्॥ ७९ ॥ छादयन्त्यपरां पेश्यस्तिस्रः षट्चैकसंख्यया ॥ शतानि त्रीणि पेशीनां चतुःषष्टयधिकानि च ॥ १८० ॥ गात्रापरेषु नागस्य यथावदुपधारयेत् । । एकपृष्ठ भवेत्पेशी सीवनीमाश्रिताः पराः ॥ ८१ ॥ अण्डकोशीश्रितास्तिस्रत्रिषष्टिर्जडूयमाश्रिताः । पञ्चाशत्पार्श्वयोः पेश्यः स्युवैिशत्युरसि स्मृताः ॥ ८२ ।। एका नाभिसमापन्ना पञ्च लाङ्गलमाश्रिताः । हन्वोरष्टो विजानीयाद्वीवास्कन्धगता दश ॥ ८३ ॥ त्रिंशत्कक्षे च वंशे च पृष्ठे चैकां विनिर्दिशेत् ॥ कर्णयोरुभयोद्वे च गण्डयोरुभयोर्दश ॥ ८४ ।। १ क. सौम्यं वा प्रवि० । २ क. यत्राभि° । ३ क. ०षास्तत्र । ४ ख. ०ववतः । ९ क. प्रेश्यः । ६ क. मंशास्थिशकलान्त० । ७ क. "कोशस्थिता ।