पृष्ठम्:हस्त्यायुर्वेदः.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६. शरीरविक्याध्यायः] इस्खायुर्वेद । ४४९. उलूखलारूपः संधिस्तु कलाभागे च दन्तिनः । विताने श्रवणे चैव बिम्बोः कुम्भान्तैरे तथा ॥ ५७ ॥ निर्याणे कैटिसंधौ व शिरोभस्तकपिण्डयोः ॥ इषीकाग्रे च कुम्भे च वारणस्य महीपते ॥ ५८ ॥ तूणसीवनवत्संधिवैिज्ञेयस्तु कपालतः । हनुककपालेषु सगदेष्वेव दन्तिनः ॥ ५९ ॥ संधिर्वायसतुण्डः स्याद्भागेष्वेतेषु दन्तिनः ॥ नेत्रे वत्र्मन्यपाङ्गे च करीषाश्रा(स्राव एव च ॥ १६० ॥ हृदये चाक्षिकूटे च कण्ठे छोत्रि गुदे तथा ॥ ज्ञेयो मण्डलसंधिस्तु भागेष्वेतेषु दन्तिनः ॥ ६१ ।। शम्बुके प्रतिमाने च वाहित्रे दन्तवेष्टयोः ॥ शङ्खावतें भवेत्संधिः शृङ्गाटः श्रो(स्रोतसि स्थितः ॥ ६२ ॥ इत्येव संधयः प्रोक्ताः स्रायून्यपि निबोध मे । अष्टौ वक्ष:प्रदेशे च चतस्रो वालपुष्करे ॥ ६३ ॥ एकैकस्मिस्तु पादे वै स्नायूनां विंशतिः स्मृता ॥ मुष्के मेण्ट्रोद्रगुदे त्वष्टौ विंशतिरेव च ॥ ६४ ॥ महास्नायूनि वै पश्च दश चापि द्विपस्य वै ॥ ऊध्र्वभागानि ससैव षडधोभागकानि च ॥ १६५ ॥ द्वे तिर्यग्भागिके दृष्ट एवं पञ्चदशैव हि । एभिं सर्वतो देहः प्राणॉलीभिरिवाऽऽवृतः ॥ ६६ ॥ कफपित्तानिलैर्द्धधैर्यदा कापोऽभिपूर्यते ॥ तदा व्याधिमवाप्नोति वारणो नात्र संशयः ॥ ६७ ॥ सप्तोत्तरं मर्मशतं वारणस्पावधारयेत् ।। मदेशसंग्रहे तानि कीर्तितानि यथागमम् ॥ ६८ ॥ चतुर्विधानि ज्ञेयानि यथावदभिनिश्चयः ॥ येषु दंष्टाश्च विद्धश्च ताडिता वा मतङ्गजाः ॥ ६९ ॥ विनाशं प्राप्नुवन्तीह क्षिपं वा यदि वा चिरात् ॥ कालान्तरविनाशीनि सद्यः:प्राणहराणि च ॥ १७० ॥ १ क. "न्तरेषु च ॥ नेि"। २ क. कटसं"। ३ क. देहे । ४ क. *णालाभेि"। १ क. दृष्टाश् ॥ ६ क. "द्धा वा ता" ।