पृष्ठम्:हस्त्यायुर्वेदः.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ पालकाप्यमुनिविरचितो ग्रीवायां पार्वयोर्दष्टास्तिस्रस्तिस्रः पुनः शिराः ॥ शिरसश्चालने दृष्टा दश स्कन्धगताः शिराः ॥ ११५ ॥ आददाति शिराभिश्च पानीयं दशभिर्द्धिपः ॥

  • दशभिर्निर्वमेचैव शिराभिः सलिलं गजः ॥ १६ ॥

दशभिर्निमिषेन्नाग उन्मिषेद्दशभिः पुनः । दशभिर्गन्धमाप्रोति शृणोति दशभिस्तथा ॥ १७ ॥ षट्त्रंशतु शिरा दृष्टा दृष्टिसंचारणेऽपि च ।। कठयोर्दश विज्ञेया शिरा मद्वहा नृप ॥ १८ ।। दशभिर्दशभिश्चैव कर्णौ चालयति द्विपः । निश्वासं कुरुते याभिस्ताः शिरात्रिंशदेव तु ॥ १९ ॥ दशभिर्तृहति गजो व्याहरेद्दशभिः पुनः । पुच्छं चालयति श्रीमान्सिराभिर्दशभिर्गजः ॥ १२० ॥ निर्हरेद्दशभिर्मण्ट्रे दशभिश्चैव सं(मे)हति । मैथुनं पाति दशभि(भी)रेतो दशभिरावपेत् ॥ २१ ॥ अभितप्तस्तु मातङ्गो वमथु याभिरुत्सृजेत् । । षट्त्रंशत्तु शतं विद्यात्सिराः स्वेदवहास्तु ताः ॥ २२ ॥ शिरा गुदनिबद्धास्तु हृदयं चापि संश्रिताः । धारणे तु पुरीषस्य तथैवोत्सर्जने पुनः ।। २३ ।। तासां दशशतं दृष्टं मूत्रस्योत्सर्जने दश ।। ततो वातवहा दृष्टा ग्रहणीदीपनाः शिराः ॥ २४ ॥ पङ्काशपनिबद्धास्तु ज्ञेयास्तौस्तु चतुर्दश ।। शिरा दश समाख्याता पास्तु पित्तवहाः स्मृताः ॥ १२५ ॥ दशैव तु शिरा दृष्टाः श्लेष्माणं पा वहन्ति वै ॥ शिरा यास्तु शरीरेऽस्मिन्सर्वसंधिसमाश्रिताः ॥ २६ ॥ नदीं तरति सर्वाभिस्ताभिश्चैव तु लङ्घयेत् ॥ ताश्च गात्रैश्चतुर्भिश्च पृथक्त्वे विंशतिः स्मृताः ॥ २७ ॥ सिरा रसवहा दृष्टा जिह्वायां हृदयाश्रिताः ॥ दशैव ताः सृसूक्ष्मास्तु याभिर्वेदयते रसान् ॥ २८ ॥ [ ३ शल्यस्थाने १ क. *स्तासु च " ।

  • अयमर्धश्लोकः 'शिरसश्चालने'-इत्यतः प्राक्पुस्तके ।