पृष्ठम्:हस्त्यायुर्वेदः.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९शरीरविषयांध्यायः] हस्त्यायुर्वेदः । रजस्तमश्च सत्त्वं च माहुरध्यात्मकोविदाः ॥ मेधावी चपलश्चण्डस्तेजस्वी लघुविक्रमः ॥ १ ॥ कौतूहलमेकामी च क्रीडनो हर्षणश्च यः ॥ शीघ्र कृतं नाशयति शीघ्र कमभिपद्यते ॥ २ ॥ दुर्भगश्च तथा नागः सततं धेनुकामिपः ॥ अँशिता दुर्भरः शूरो निःशङ्कोत्तानवेदिता ॥ ३ ॥ एवंविधस्तु यो नागः स राजबाजसः स्मृतः । कृच्छेण किंचिज्जानीते कर्म चास्य प्रणश्पति ॥ ४ ॥ निद्रालुगूढसंज्ञश्च तामसो नाग उच्यते ॥ अन्वर्थवेदी सुभगः स्मृतिमाञ्शुभयोगजः ॥ १०५ ॥ कर्म शीघ्र विजानाति न च तत्तस्य नश्पति ॥ आयुष्मान्बलवाञ्शूरो नीरोगः सुप्रजो लघुः ॥ ६ ॥ धन्यो यशस्वी दीप्ताभिः सुसत्त्वः प्रियदर्शनः । स्त्रिग्धगम्भीरघोषश्च सात्त्विको नाग उच्यते ॥ ७ ॥ इति तिस्रः समाख्याता महामकृतियोनयः ।। ---:():- एवं शरीरं व्याख्यातं भविभागेन(ण) मे शृणु ॥ ८॥ प्रसारणं च गात्राणां तथा संकुचनं च यत् । चत्वारिंशत्सिरास्तस्य विनियुक्ता हि धारणे ॥ ९ ॥ उत्तिष्ठति शिराभिश्च चत्वारिंशद्रिरेव हि ॥ उपवेशं च कुरुते चत्वारिंशद्रिरीश्वरः ॥ ११० ।। षट्शतेन विजानीयाद्वमनं परिवर्तते । हस्तशीलेन कुरुते षट्शतेन तु वारणः ॥ ११ ॥ नृम्भणं कुरुते नागः स चत्वारिंशता तथा ।। दशभिर्हन्ति हस्तेन ग्रांसं दशभिरेव च ॥ १२ ॥ दशभिश्चालयेत्मृौ दशभिश्चैव खादति । भक्षयित्वा निगिरति शिराभिर्दशभिस्तथा ॥ १३ ॥ दशभिर्दशभिचैव पच्यमाने च वारणः ।। शिरसो धारणे दृष्टाः सिरा यूध्वं तु विंशतिः ॥ १४ ॥ १ क. प्रतापी च । २ क. अशीता । ३ क. ग्रासं च दशभिस्तथा । १४४५