पृष्ठम्:हस्त्यायुर्वेदः.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- [ ३ शस्यत्याने मदश्चैव महातेजाः शुक्रस्थानं समाश्रितः ॥ शिरासंधीन्समाश्रित्य लोभस्तिष्ठति वै सदा ॥ ८ ॥ अत्रेषु कर्म नागानामालस्यं यकृति स्थितम् । कालेयं मदो(?) क्रमते विषादो नृपसत्तम ॥ ८९ ॥ गजस्य पुप्फुसे चैव भयं तिष्ठति नित्यशः ॥ वक्षसेत्रच्छु(?) हृदयं सव्यं स्तनमुपाश्रितम् ॥ ९० ॥ यकृद्धृदयपाश्धं च होम वक्षःस्थितं विदुः ॥ पकृत्पूीहे च संबद्धे (*ःस्थूलात्रं हृदयादधः ॥ ) ९१ ॥ आमाशयं विभजते तिष्ठत्पक्षाशापं च तत् ॥ आमाशयस्य मध्यस्था व्याधयः सर्व एव तु ॥ ९२ ॥ व्याधयो ये च संख्यातास्तेषां पकाशयो गतिः ॥ ईषत्तु शुषरा वृत्ता दीघाँ बलवती सिरा ॥ ९३ ॥ स्रायुर्वल्कावनद्धा च घना पृथ्वी च कण्डुरा ॥ वातपित्तकफानां च तथैव रसशुक्रयोः ॥ ९४ ॥ मेदोस्रङमज्जमांसानां तथा मूत्रपुरीवयोः । हासवृद्धी यतो द्वेषां प्रमाणेनोच्येते त्वतः ॥ ९५ ॥ मूत्रं बस्तिश्च मुष्कौ च वङ्क्षणोद्देशमाश्रितौ ॥ मांसमस्थ्याश्रितं विद्यादसृञ्जनांसमुपाश्रितम् ॥ ९६ ॥ मज्जाभ्यन्तरतोऽस्भां तु शुक्र मज्जाश्रितं विदुः । मेदो मांसाश्रयं प्राहुः शिरा मांससमाश्रिताः ॥ ९७ ॥ रोमाणि त्वचि जातानि मांसस्यापि त्वगावृतिः ॥ छठयः षडेता व्याख्याता द्विपानां द्विपदां वर ॥ ९८ ॥ शिरास्नाय्वात्मकं विद्यान्नस्वानां संभवं नृप ॥ ९ ॥ तलानां किणभावं च निसर्गादीश्वरं विदुः ॥ कपुस्तके त्रुटितम् । इमा महामकृतयस्तिस्रः कीर्तपतः शृणु ॥ १०० ॥ १ क. "संधिं समा" । २ क. पुष्फसे । ३ क. सनद्धः । ४ क. “यस्थम” । १ क. "च्यतत्व” । ६ क. प्रचक्षते ।