पृष्ठम्:हस्त्यायुर्वेदः.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ शरीरविवयाध्यायः ] हस्त्यायुर्वेदः । ४४३ रक्तस्थाने स्थितो वायुव्र्यानो नान्ना तु वीर्यवान् । मेदःस्थाने स्थितः प्राणो वसास्थान उंदीरणः ॥ ७४ ॥ समानो मांसमध्यस्थो ह्यपानश्वास्थिसंस्थितः । व्यानोदानौ समानश्च प्राणापानौ च पश्धा ।। ७५ ।। भूयो वायुः शरीराणि बिभर्ति भगवान्प्रभुः । व्यानाद्भवति चेष्टा च निमीलोन्मीलने नृप ॥ ७६ ॥ उदानेन बलोन्मादौ समानाद्रागमादिशेत् ॥ वागुच्छासानुपानानां प्रवृत्तिः प्राणजा स्मृता ॥ ७७ ॥ वातमूत्रपुरीषाणि ह्यपाने विद्धि पार्थिव ॥ हस्तस्थं तिष्ठति सदा चक्षुर्मध्ये च दन्तिनाम् ॥ ७८ ॥ सौरं तेजश्च नेत्रे तु पविभक्तं शरीरिणाम् । तथा प्राप्तोऽथ हर्षादींस्तेन रुपं च पश्यति ॥ ७९ ॥ श्लेष्मस्थाने स्थितं सत्त्वं रजो घाय्वनुसंस्थितम् । तैमः पित्तानुगं चैव तिष्ठत्येव मतङ्गजः ॥ ८० ॥ महर्षानन्दभावाभ्यां सौम्यं शुक्र ममुञ्चति ॥ क्रमेण रसवीर्याणां सौम्यं शुक्र प्रवर्तते ॥ ८१ ।। अदृश्यमार्तवं विद्धि हस्तिन्या हर्षसंभवम् ।। गृहीते साऽदुतं गर्भ गर्भिणी द्वेष्टि चंदुतम् ॥ ८२ ॥ सप्त पेशीशतान्याहुः सर्वेष्वङ्गेषु हस्तिनाम् । अस्थ्याश्रिताश्च ताः सर्वाः स्नायुबद्धास्त्वचा वृताः ॥ ८३ ॥ अल्पं वा बहु वा ह्रस्वं दीर्घ वाऽप्यथवा पृथक् ॥ एकसंस्थं हितं मांसं पत्स्यात्पेशीति तद्विदुः ॥ ८४ ॥ तृष्णा मर्मसु सर्वेषु निद्रा कफमुपाश्रिता ॥ व्यवसायश्च नागानां स्कन्धदेशमुपाश्रितः ॥ ८५ ॥ वपुः श्रीः कीर्तिराशा च त्वचमाश्रित्य तिष्ठति ॥ अस्थीनि पर्वतो मेरुस्तेजो देहे व्यवस्थितम् ॥ ८६ ॥ बुद्धिर्मेधा च नागानां वायुबन्धेष्ववांस्थता । वसामाश्रित्य बलवान्दर्पस्तष्ठति नित्यशः ।। ८७.॥ १ ख. नामा तु ॥ २ क. ख. उदीरिणः । ३ क. ततः ॥ ४ क. साऽद्रुतम् ।