पृष्ठम्:हस्त्यायुर्वेदः.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ नेत्रयोश्चापि पक्ष्माणि केशाञ्शिरसि निर्दिशेत् ॥ देहे रोमाण्यसंख्यानि वालाः पुच्छे व दन्तिनाम् ॥ ६१ ॥ सिराः शतानि ससैव सर्वपिण्डेन दन्तिनाम् ॥ पश्व स्नायुसहस्राणि पश्च स्नायुशतानि च ॥ ६२ ॥ एतेषां विस्तरो राजन्सिराव्यूहे प्रवक्ष्यते ॥ मर्माण्यपि प्रवक्ष्यामि भेदतो मर्मसंग्रहे ॥ ६३ ॥ गुदोऽण्डकोशो हृदयं मेण् नाभ्युदरं करः ॥ प्रत्याङ्गं सौप्रतीकाशौ प्रतिमानं गुदे स्तनौ ॥ ६४ ॥ प्रोहसंदानभागौ च ग्रन्थिः सैकुटिकेतलाः ॥ पलिहस्तौ च विष्के च रैन्ध्रौ द्वे वापरान्तरे ॥ ६५ ॥ कुंक्षिः कटी च प्रस्तावश्रो(स्रोतांसि दश पञ्च च ।। कक्षाभागौ सनिष्कासौ मन्ये च मनुजाधिप ।। ६६ ॥ अन्तर्वाहू पणवको बिम्बकः कुम्भ एव च । अपस्कारौ तथाऽष्ठीठयौ मृदुकुक्षिस्तथैव च ॥ ६७ ॥ गलपृष्ठं येवस्थाने ग्रीवामन्ये च तालुकम् ॥ वाहित्थं शम्बुकौ जिह्वा बलाङ्गे वक्षणौ तथा ॥ ६८ ॥ विक्षोभौ चूचुको मुष्कौ कूर्मासतलसंधयः ॥ अस्थिक्षयौ कुलाभागावुरःसंधिरुरस्तथा ॥ ६९ ॥ उभावंसौ च विज्ञेयाविति सप्तोत्तरं शतम् ॥ मर्मणामिति व्याख्यातं वारणानां नराधिप ॥ ७० ॥ अतश्च कथ्यमानानि दोषस्थानानि मे शृणु । पर्वाण्यामाशयश्चैव उरः कण्ठं शिरस्तथा ॥ ७१ ॥ स्थानान्येतानि सर्वाणि श्रेष्मणो विद्धि दन्तिनाम् । ऊर्ध नाभेरधः पित्तं हृदयं समुपाश्रितम् ॥ ७२ ॥ पकामाशयगो वायुर्जघने सँगदे तथा । स सर्वदेहव्यापी तु सर्वतः कर्म चेष्टते ॥ ७३ ॥ १ क. ०ण्डेषु द• । २ क. सकलकुन्तलाः । ३ क. रन्ध्र द्वौ चा ” । ४ . का कुक्षी। ९ ख, यतस्थाने । ६ क. "क्षोभोभौ च तुष्कौ च कू* । ७ ख. सगुदे ।