पृष्ठम्:हस्त्यायुर्वेदः.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ शरीरविचयाध्यायः ] हस्स्यायुर्वेदः । प्रेतरास्थि तलोहे विद्यादेकं विचक्षणः ॥ तलकर्षे च विज्ञेयं प्रतरास्थ्येकमेव तु ॥ ४८ ॥ अष्टावेव हि पादेषु प्रतरास्थीनि निर्दिशेत् ॥ चतुर्थे च महीपाल संधपश्चात्र षोडश ॥ ४९ ॥ पलिपादेषु कर्णेषु प्रोहयोः मोहसंधिषु॥ एतेष्वङ्गप्रदेशेषु गुलिकास्थीनि विंशतिः ॥ ५० ॥ अशीतिरेव पादेषु चतुष्वपि च पार्थिव ।। विंशतिश्च नस्वानि स्युः संधीनां यधिकं शतम् ॥ ५१ ॥ विशेषास्थ्येकबाह्वस्थि वंशास्थीनि च गात्रयोः ॥ पूर्वपोस्तु षडस्थीनि ह्येवं षट्चैव संधयः ॥ ५२ ॥ अस्थीनि संधयश्च स्युः षडेवापरयोरपि ॥ कपालास्थ्येकमेवाऽऽहुः सर्वतो जघनाश्रितम् ॥ ५३ ॥ चतुर्दशाऽऽहुरस्थीनि नागस्योरसि संख्यया ।। संधयस्त्वपि चास्यां तु दश पञ्च च निश्चिताः ॥ ५४ ॥ अस्थीनि विंशतिः पृष्टौष्ठ) संधयथैकविंशतिः ॥ पक्षयोरुभयोर्विद्यावत्वारिंशश्च पार्धकाः ॥ ५५ ॥ द्विचत्वारिंशदेवाऽऽसां पाश्चैकानां तु संधपः । ऊध्वस्थीन्येकविंशत्स्युः संधयश्चैकविंशतिः ।। ५६ ।। लाङ्गलवंशलाङ्गले गुलिकास्थीनि विंशतिः । त्रिंशत्तु संधयश्चात्र संख्यया विद्धि पार्थिव ॥ ५७ ॥ त्रीण्यस्भ्रां तु शतान्येवं विंशतिश्चैव संख्यया ॥ शतानि त्रीणि संधीनां षट्षष्टिं चापि निर्दिशेत् ॥ ५८ ॥ हस्ते च तालुनि द्वे द्वे मुखे नेत्रे कठिद्वपे ॥ द्वे कर्णयोश्च प्रत्येकमेवमेकादशैव तु ॥ ५९ ॥ स्तनयोश्चैव मेण्ट्रे च नागस्य तु गुदे तथा ॥ विद्यात्पञ्चदशैतानि श्रो(स्रो)तांसि वदतां वर ॥ ६० ॥ ४४१ १ क. प्रान्तरास्थि । २ क. ०यं प्रान्तरा० । ३ क. प्रान्तरास्थीनि । ४ क. "तेो यजना० । ९ क. १शद्ासां तु पा ” । ६ क. तालुके ।