पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• मर्षात्रयान्यध्यायः ] वस्त्यायुर्वेदः। ४१ यदा सु प्लवते मागो वशामृतुमतीं वृष । ततस्तु युगपच्छुकं प्रसिच्येत यदृच्छया ॥ ४४ ॥ करोति मारुतस्त चेच्छुक्रे मणिहितं द्विधा । यमके मिथुनं तत्र जायते नात्र संशयः ॥ १४५ ॥ रसं तीक्ष्णं यदाऽभीक्ष्णं निषेवेत मतङ्गजः । कटुकं च कषायं च रू, चैव महीपते ॥ ४६ ॥ मृदा सैमुषदिग्धं च प्रावृझाले च वारणः । भसंजातरसं खवेदगर्भ यवसं यदा ॥ ४७ ॥ यथेष्टं हस्तिनी वाऽपि रसनेतन्निषेवते । यदा भवति संयोगस्तस्मिन्काले यदृच्छया ॥ ४८ ॥ नागे संजायमाने तु हस्तिनी व्यतिरिच्यते ॥ शुक्र रक्तसमायोगाद्योन्यां कुप्यति मारुतः ॥ ४९ ॥ दौर्वल्पाश्चापि शुक्रस्य रसहीनतयाऽथवा ॥ यदि प्रादुर्भवेद्भर्भस्तस्मिन्काले यदृच्छया ॥ ११० ॥ षण्ढः संजायते तेन वातोपहतपौरुषः ॥ षण्ढा। वऽपि महीपाल हस्तिनी नात्र संशयैः ॥ ५१ ॥ वलीसंतानभक्षणां पितधातुर्विवर्धते । कटुम्ललवणप्राये काले कफंविघातने ॥ ५२ ॥ रक्तमांसक्षयकरैर्मनोदेहाभिपातनैः । वृष्टेरुपरमाद्वाऽपि शुक्लोदैकबलाहके ॥ ५३ ॥ शरत्काले निदाघे वा तत्समानगुणे तौ । मध्याद्धे मध्यरात्रे वा ऋतौ तुल्ये तयोर्द्धयोः ॥ ५४ ॥ वशोपनीतप्रकृतिः पित्तेनाधिककर्मणा । शुद्धः संजायते जाप सुगनाम मतङ्गजः ॥ १५५ ॥ तस्यैव संप्रवक्ष्पामि सवाकारमसंशयम् । वनचर्याक्रियाणां च लक्षणं प्रविभज्यते ।। ५६ ।। तनुत्वहणपादो यस्तन्वास्यस्तनुमेद्दनः ॥ तनुवंशोदरश्चैव तनुव्यक्ततनूरुहः ॥ ५७ ॥ १ क, मृदु ।२ ख. समुपदग्धे। ३ क खादेद्भर्भ यवसकं य° । ४ क. ख. ‘सान्नेता° । १ क. °यः॥ बली°। ६ ख, °फनिघातनैः ॥ र°। ७ क. °नैः ॥ दृष्टेरुपरमे वाऽपि । ८ क. दरव° । ५३