पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१९ पाळकाष्यमुनिविरचित- [३ शश्यस्थाने सदा अदृष्टा नागस्य यन्तमालिख्य तिष्ठति ॥ करवक्त्रोष्ठपेण्ड्राणि परिजिगति सर्वतः ॥ संप्रय चास्य गात्राणि गुह्यानि च विशेषतः ॥ ४८ ॥ वृक्षादाकृष्य शाखां च कुछबीजानि वारणम् । कुमुदोत्पलपत्रैश्च सरःसु सलिलेन च ॥ ५९ ॥ कर्दमेन च शीतेन स्थले सिञ्चति पशुना ॥ पक्षेण पलं चाऽऽहप मुखं जिघ्रति दन्तिनः ॥ ५० ॥ न चातिमात्रमादत्ते भक्ष्यं कुञ्जरसंनिधौ॥ नैवाऽऽसीनं शयानं वा साऽपीष्टं निशि चाहनि ॥ ५१ ॥ हस्तिन्पृतुमती नागं न मुञ्चति कदाचन ॥ तदेव करोत्यस्य येन येने प्रहृष्यति ॥ ५२ ॥ फलमादाय रुचिरं मृणालं चापि शैवलम् ॥ गजस्प वक्त्रेऽर्पयति हस्तिनी मदनातुरा ॥ १३ ॥ यदा देशे मैनोने तु पुनस्तिष्ठति वारणः ॥ तदा विषाणमालिय इष्टा नागस्य तिष्ठति ।। ९४ ।। एभिर्विद्य हतुमतीं लिगंजवश बुधः ॥ भूवनस्पतितोयेषु स्त्रीषु च श्रुतिरीदृशी ॥ १५॥ ब्रह्महत्या महेन्द्रेण कृत्वा संक्रमित पुरा । म्रियत्रिरात्रप(?)गम्याहुस्रिलोकेशं शत क्रतुम् ॥ १६ ॥ तस्माद्वारयितुं शक्ता ब्रह्महत्पा। शचीपतिः ॥ प्रायश्चित्तं ततस्तासामादिदेश *कुशास्तरे ॥ ५७॥ वासोभिर्मलिनैर्भूमौ ब्रह्मचर्यसमन्विता । स्थाने च शयने चैव रजः प्रस्रवतु पहम् ॥ १८ ॥ मासि मासि करिष्यन्ति प्रायश्चित्तमिमं द्विपः ॥ ब्रह्महत्याविमुक्तास्ता गमिष्यन्ति शुभ गतिम् ॥ १९ ॥ प्रायश्चितोपदेशाद्धि मानुषीणां रजः श्र(ख)वेत् ॥ पुष्पं पत्र स्थितं शुद्धं हस्तिनीनां निसर्गतः ॥ ६० ॥

  • कुशोत्तरे’ इति स्यात् ।

१ क. दावृक्षा° । २ क. °न प्रकारेण प्र° । ३ क, मनोऽन्ये । ४ क. कुशान्तरे ।