पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकायमुनिर्विरचितो- मृत्तिकामसणा*पभाद्रमा वर्षासु हस्तिनाम् ॥ अत ऊर्ध्वं प्रवक्ष्यामि हेमन्ते विधिमुत्तमम् ॥ ३० ॥ मन्दीभूखे पुनः शीते युगमात्रगते रखौ ।। (पी)कोऽवगाहस्तु वारणानां हिमागमे ॥ ३१ ॥ त्रिभामशेषदिवसे 'त्वपराह्नेऽवगाइयेत् ॥ हेमन्ते वारणं सोये तथैव परिघर्षपेत् ॥ ३२ ॥ पूर्वाहे चाऽऽतपे पांश्चर्यथाकर्म हरेधः || अवगाह्य च तोपे तं क्षिप्रमुत्तारयेद्द्रजम् ॥ ३३ ॥ अत्यर्थ शिशिरे काले पौषे मासेऽभ वारणम् ॥ सिञ्चेद्गरिक तैलेन त्र्यद्दान्ते वाऽवगाहयेत् ॥ ३४ ॥ छवि: प्रसन्ना भवति शीतं चैनं न बाधते || [ ४ उत्तरस्थाने व्रणाश्चाप्युपरोहन्ति यूका कण्डूश्च नश्यति ।। १३५ ।। इति सर्वेषु कालेषु निवार्णविधिरीरितः ॥ जलदोषांस्तु वक्ष्यामि यान्दृष्ट्वा परिवर्जयेत् ॥ ३६ ॥ पिच्छिलं कृमिशैवालपर्णपकमलावृतम् || विवर्ण विरसं स्पधं दुर्गन्धं वासितं जलम् ॥ ३७ ॥ मत्स्यगन्धि तु पत्तोपं भवेद्यचर्मगन्धि च || सगन्धि क्षुण्णयानं च तानि तोयानि वर्जयेत् ॥ ३८ ॥ कमिमिश्रजलान्याहु ग्रहणीदूषणानि च ॥ कौपमुद्भिदजं बाऽपि सारसं वा पिबेज्जलम् ॥ ३९ ॥ एवं सर्वास्ववस्थास न विरुद्धं महीपते ।। नैव हि सलिलं व्याधिमुत्पादयति वारणे ॥ १४० ॥ महीमवराणां च मृतस्याऽऽशीविषस्य च || निर्धावनं च वृक्षाणां यथावत्परिवर्जपेत् ॥ ४१ ॥ तोपं तु कटुकं नागो न पिबेद्वातकोपनम् ॥ अत्यर्थमधुरं. पत्र श्लेष्माणमभिवर्धयेत् ॥ ४२ ॥ "अम्लं पित्तं वर्धयति तोमं नागस्य निन्वितम् ।। तापं पयो पलाचादृशं च न सेवयेत् ॥ ४३ ।।

  • यत्नादिति भवेत् । 'पांशु' इति स्यात् ।

+ १ क. सोपं । २ क. तोयं ।