पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ अरिष्टज्ञानाभ्यायः ] इस्त्यायुर्वेदः । पुरुषं वरसोमं च तथैव चारूपत्रिकाम् || सतं च बिल्वजाश्चैव चिकिणी: रक्तकुण्डेकम् ॥ ३३ ॥ इक्षाणि मधुराण्याहुर्विपाके कटुकानि च ॥ वातकोपीनि भूयिष्ठं श्लेष्म पित्तहराणि च ॥ ३४ ॥ एतज्जाङ्गलमुदिष्टं तृणजातमसंशपम् ॥

  • आनूपजं प्रवक्ष्यामि रसदोषविपाकैतः ॥ ३५ ॥

श्यामाकं जूर्णपादं च शिल्पिकं कारभीतृणम् || तिलपर्णी मञ्जरिका महा मृदुलिका तथा ॥ ३१ ॥ महाश्यामाकमेवाथ तथैव शकटातृणम् ॥ प्रशान्तिका मञ्जरिका इक्षुपर्णी नलस्तथा ॥ ३७॥ लक्ष्णाकरपरा चैव तथा परुषपत्रिका || पिठकारालगुडकं कलायं शतपत्रिका |॥ ३८ ॥ मृतवीरकपत्री व तथा मेषविषाणिका || गुच्छं तृणं लक्ष्णगुच्छं तथा चैवेक्षचालिका ॥ ३९ ॥ कदलीमिक्षुरेरण्डनारिकेलं नलस्तथा ॥ खर्जूरीपिण्डेकं चैवँ+ 200210s 1000 000

aool 000000000000 soal 2000 100... 11 अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ अरिष्टानि गजेन्द्राणां भगवन्वक्तुमर्हसि ॥ १ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्पस्ततोऽब्रवीत् || 'अरिष्टानि महाराज शृणु वक्ष्यामि यानि ते ॥ २ ॥ येषामालोकनान्मृत्युं भिषग्जानाति दन्तिनाम् || दृढं पस्प विपद्येत गजस्यौषधिभाजनम् ॥ ३ ॥ न तस्मै क्रियते कृत्पमिति वृद्धानुशासनम् || कव्यादा यस्य विहगा व्याधितस्पेह वन्तिनः ॥ ४ ॥

  • 'अनूपजं' इति स्यात् । इत उत्तरम् ‘किंचित्रुटितमस्ति' इति खपुस्तके

लिखितमुपलभ्यते । + ।। ४० ।। ६२३ १ क. Pण्डलम् । २ क, कजम् ॥ ३५ ॥ ३ क. 'हामञ्जरिका । ४ ख. ष. मृ'‘‘‘वीरक° । १ ख. घ. °रेरं च ना° | ६ क. °ण्डकी चै° | ७ क. 'वदेगा वै दन्तिनां सदा ।