पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ अपामविध्यध्यायः.] इस्यायुर्वेद | मकः खेहसमो देपस्त्ववपीडस्तथैव च || मांसमेहरसेपुंक सापाहे भोजपेद्रजम् ॥ १९ ॥ पचाचिकटुकस्यापि पकं द्रोणे विचक्षणः || एपाऽपि च विधा देपा सापं मात दन्तिनाम् ॥ १२० ॥ दो पकसमापुका गुडेन व समन्वित | पूर्वाह्न भोजपेचागं प्रतिपतिमन्द्रनाम् ॥ २१ ॥ विधागुणात्मवक्ष्यामि विम्वरेण यथाक्रमम || तत्रेमानि प्रदेपानि धान्यानि मनुजाधिप ॥ २२॥ शाळपोपबांधूयोऽथ प्रियः ॥ कोद्रबाधेव धान्यानि विहिता दीनभोजने ॥ २३ ॥ पथोपपनि तेषां तु भोजनं तु विशेषतः || मायते दिग्दः सम्पम् शर्मा विगाहते ॥ २४ ॥ भक्तगणानन्यान्यवस्याम्पत उत्तरम् || मके सर्वि:मानव्यं तेलं वा दन्तिनां भवेत् । १२५ ।। तम पे पिसना नागाः प्रकृत्या बनवध पे || मदक्षीणाय वृद्धाश्र धेनुकाम व विश्रुताः ॥ २६ ॥ बाला दुर्बलपाराम पे व नेमानुरा गजाः || सर्वियः प्रदातव्यं तथा पे व नवग्रहाः || २७ || नम्य दसग्य ये दृष्टा गुणस्तांस्तु निर्वाध मे || तोद वर्णकरं शमागेर बृंहणं परम् ॥ २८ ॥ भाष्यं व जिपमं व सर्वरोगविनाशनम् || पुगं बरसोपे गन्धर्मपममेव च ॥ २२ ॥ ( बन्नं वर्ण अब व सर्व नागम्य वर्धपेत् || अवस्थित म्पिरं चैव अतिदग्धं तथैव च ) ॥ ३० ॥ भोजनदुएं वा कमिभिर्वा ममन्वितम्। पविमानोबजाभागः महीयते ॥ ३१ ॥ भोजनं नाभिनन्दन || माध्यापामेरूपचता ये गहाः शारदाः ॥ ३२ ॥ ● धनुषालम्भोनालि पाठः कपुस्तके || १. आफ्यु |