पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] इस्युः । एवं द्विविधमाख्या सविषं निर्विषं शृणु || विस्फोटितं विलिखितं अथितं स्निग्धशोणितम् ॥ १५ ॥ व्यवकृष्टं विजानीयाभिर्विषं तद्भवेन्नृप || ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव तु जातितः ॥ १६ ॥ थुक्का रक्ता धूम्रवर्णाः कृषणाश्चेति यथाक्रम || तेषां गन्धाः स्मृता मौममत्स्यचन्दनसर्पिषाम् ॥ १७ ॥ शुकास्तु लैष्मिका ज्ञेया रक्ता वै पित्तसंभवाः ॥ धूम्रा वाससमुत्थास्तु संकीर्णा मिश्रलक्षणाः ॥ १८१॥ तेषां वर्णविभागेन प्रतिकुर्याञ्चिकित्सितम् ॥ कालेन पावता दष्टो हस्तिनः प्रति कुप्यति ॥ १९ ॥ तावतैव तु कालेन भूयो भूयः प्रकुप्यति ॥ तत्रेमे हेतवः मोक्ता श्वदष्टस्य प्रकोपनैः ॥ २० ॥ मेघविधुत्रिपातेन अशनेः पतनेन वा || अजीर्णाध्यशनाद्वाऽपि तथैवाप्यतिभोजनात् ॥ २२ ॥ जलमध्यगतो वाऽपि पश्चाऽऽत्मानं प्रपश्यति ॥ सप्तमे दिवसे मासे पक्षे संवत्सरेऽपि वा ॥ २२ ॥ परिकुप्यति यद्दष्टं तस्मात्कुच्चिकित्सितम् || विषं तत्रिविधं ज्ञेयं त्रिवेगं त्रिःप्रतिक्रियम् ॥ २३ ॥ प्रथमे विषवेगे तु नमत्यपि च कम्पते ॥ नदत्यूर्ध्वमुखोऽत्यर्थं द्वितीये जृम्भते मुहुः || २४ ॥ तृतीये जृम्भतेऽत्यर्थं श्वसन्नदति वाऽसकृत् || श्र(ख)स्वलाङ्गूलचरणः श्र (स्त्र)स्तकर्णशिरोधरः ॥ २५ ॥ मूर्छति क्रोधनोऽत्यर्थं म्रियते नात्र संशयः || इति त्रयाणां वेगानां लक्षपां परिकीर्तितम् ॥ २६ ॥ एवंभकारस्य यथा दर्शनं नाभिजायते ॥ असाध्यं तं विजानीयात्रिवेगाक्षिप्तकश्च यः ॥ २७ ॥ याप्यो बभ्रुसवर्णाभः शेषाः साध्याः क्रियां प्रति ॥ धूपाञ्जनं च पानं च विविधाश्च क्रियाः स्मृताः ॥ २८ ॥ कुङ्कुमं तगरं कुष्ठं श्वेतपर्ववचा स्मृताः ॥ • एतवञ्जनपानेषु धूपनेषु व योजयेत् ॥ २९ ॥