पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
हरिहरसुभषितम्

येभ्यः कथंचिदपि किंचिदमी पयोदाः
 पीत्वा चिराय धरणीमपि तर्पयन्ति ॥ ३५ ॥

शैला निलीना निभृतं यदन्तःशैवालबालाकुरकोटरेषु ।
स एव पाथोधिरगस्त्यहस्तरेखाविशेषान्तर एव तस्थौ ॥ ३६ ॥

देवैर्यद्यपि तक्रवद्विमथितः केदारवद्वानरै-
 सिद्धवदञ्जनात्मजनुषा कुल्यावदुल्लचितः ।
किं चासीच्चुलुकेऽम्बुबिन्दुवदयं द्राक्कुम्भयोनेर्मुने-
 नापारोऽयमिति प्रथा जलानिधेरासीदथापि श्लथा ॥ ३७ ॥

धिग्धिग्विधेविलसितानि कदर्यमेव
 यत्केवलं धनमनुक्षणमावृणोति ।
एको हि वारिधिरपेयपयोमयोऽय-
 मस्यान्तरेव सरितः परिपूरयन्ति ॥ ३८॥

पद्मपालिषु मनाकुहेलिके हेलिकेलिपरिपन्थिनी भव ।
मुञ्च शीकरभरेण वारि वा वारिवाहपदवी दवीयसी ॥ ३९ ॥

त्वां दर्शयन्त्युदरमम्बुधिशुक्तयोऽन्त-
 रासामवाकिर पयोधर वारिबिन्दून् ।
स्वातीमतीत्य पुनरेष्यति वारिदाना-
 माधानसाधनमयं सुचिरेण कालः ॥ ४०॥

कैः क्लान्तैस्तरुवीरुदादिभिरदः प्रत्याशया न स्थितं
 केषां वा न पुनः प्ररोहमकरोदम्भोभिरम्भोधरः ।
एतैरत्र कथं मनोरथमहाभारोऽयमारोपितः
 कस्मादेव समादधे किमश्र वा संभाव्यते नोनते ॥४१॥

ऊषरे सरिति शाल्मलीवने दावपावकचितेऽपि चन्दने ।
तुल्यमर्पयति वारि वारिदे कीर्तिरस्तु गुणगौरवैर्गतम् ॥ ४२ ॥

धारासारेषु धाराधर इव तरवो नूतनोत्पन्नपर्णाः
 पूर्णा नद्योऽपि सद्यो दिशि दिशि निखिलोल्लासभूवासभूमिः ।