पृष्ठम्:हरिहरसुभाषितम् (काव्यमाला).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
हरिहरसुभषितम्

यदेतन्मे चेतः कनकहरिणेनाहृतमभू-
 न्मम त्रासाक्रन्दे त्वमपि बत संदेहमकरोः ।
हृता सीता दैन्यान्यकृत नियतं हारिणि खले
 कुले कुत्सा वत्साजनि चिरमियं चण्डमहसः ॥ १९ ॥

बाणान्वारिकणान्किरन्नवतलित्संजातसिञ्जागुणं
 वा..क्वार्मुकमेतदैन्द्रमधुना संधाय किं धावसि ।
किं संपाद्यकदम्बकुङ्मलकुलैर्दावानलैर्दुर्दिनं
 वैदेहीविरहेऽपि जीवितभृतो रामस्य किं दुःसहम् ॥ २० ॥

हे हे का दयिते दशां परवशा केकाभिरेकाकिनी
 व्योमव्यापिनि कोपिनि प्रमुदिते पाथोधरे प्राप्स्यसि ।
मिथ्यावेत्थमशङ्कि जीवितमसि त्वं रामभद्रस्य मे
 देवि स्याः सहनक्षमा न विपदः कस्याः क्षमानन्दिनि ॥२१॥

अत्यन्तव्यवधानलब्धजनुषो जात्यापि भिन्नक्रमाः
 सांनिध्यं विधिना कुतूहलवता कुत्रापि संप्रापिताः।
गच्छन्त्या मरणं गुणव्यतिकृता भेदं न भूमीरुह-
 स्ते काष्ठामपि निष्ठुरा गुणगणैर्येऽनेकतां प्रापिताः ॥ २२ ॥

गुणगौरवमेव गाहमानाः कृतिनः किं गणयन्ति दूषणानि ।
न जहाति विहारि नक्रचक्रं बत रत्नाकरवारि दानवारिः॥ २३ ॥

विप्रियमप्याकर्ण्य ब्रूते प्रियमेव सर्वतः सुजनः ।
क्षारं पिबति पयोधेपत्यम्भोधरो मधुरमम्भः ॥ २४ ॥

उत्कर्षवान्निजगुणो यथा यथा याति कर्णमन्यस्य ।
धनुरिव सुवंशजन्मा तथा तथा सज्जनो नमति ॥ २५ ॥

म्लायसि परनिःश्वसितैः स्वच्छतया के निवेशयसि नान्तः ।
अयसा त्वन्निर्माता मुहुरविधाताप्ययोमयो भवति ॥ २६ ॥

आसीत्कल्पमुदम्बुदम्बुनि चिरं भेजे च भालानलं
 भर्म्यस्य प्रतिमासकर्म हुतभुक्कुण्डेऽप्यहोषीद्वपुः ।