पृष्ठम्:स्वार्तिकगणाष्टाध्यायीसूत्रपाठः.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ. २. पा. १.] सवार्तिकगणाष्टाध्यायीसूधपाठः २७ ७१. चतुष्पादो गर्भिण्या ७५३ । | द्वितीया । ‘जहि कर्मणा बहुलमाभीक्ष्ण्ये’१। कर्तारं चाभि चतुष्पाशतिरिति वक्फल्यम् दधाति । जहिजोडः (जहिजडम् ) अहितम्णम् (जहि ७२• मयूरव्यंसकादयश्च ७५४ । स्तम्बः) [उजहिस्तम्बम् ]‘आख्या पतमाख्यातेन क्रिया १५ मयूरव्यंसक छात्रव्यंसक कस्बोजमुण्ड यवनः सातत्ये’ २० । अधीतपिषत पचतभृज्जता खादतमोदता सुण्ड छन्दसि । हस्तेय हणून) पादेर्घ (पादग्रह) खादतवमता (स्वादताचमता) आहरनिवपा भाहरनिष्कि लाङ्गलैरॉय (नझुलण्य) पुनर्दाय। 'एडिादयोऽन्यपदार्थे र (आवपनिष्किरा) उत्पचविपच भिन्धिलवणा इनिध विचक्षणा पचलवणा पचप्रकूटा –आकृतिगणोऽयम् अपेहिवाणिजा प्रेहिवाणिजा एहिस्वागता अपेहिस्वागता । तेन अकुतोभयः कान्दिशकः (कान्देशीकःआह एद्दिवितया अपेक्षिद्वितया फेहिद्वितीया एहिकटा अलैहिकटा | पुरुषा आहोपुरुषिका अहमहमिका यदृच्छया एहियाहिरा जैहिकटा आइकटा भैहिकर्दमा प्रहकर्दमा विधमचूडा | उन्मूजावसृजा इच्थान्तरम् अवश्यकार्यम् ॥ उडमचूड़ा (उद्धरचूडा) आहरचेला आहवसना [आदर मयूरव्यंसकादयः ॥ सेन]आइरवनिता(आहरविमताकृन्तविचक्षणउद्धरोष्ठ जा उदरामयाजा उद्धमविधमा उपचनिपया उत्पतनिपता | समर्थाऽन्यपदार्थे च सिद्धशुष्कसन्महद्द्वादश उच्चावचम् उचनीचम् आचौपचम आचपराचम् नखप्रचम् निश्चप्रचम् अकिञ्चन आत्कालक पीत्वास्थिरक | इति पाणिनीयसूत्रपाठे द्वितीयस्थाप्यायस्य प्रथमः पादः। सुहित प्रौष्यपापीयान उत्पत्यपाकला निपत्यरोहिणी । निषण्णुयामा अपेद्विप्रधसा एहिविघसा इहपञ्चमी दुइ ।