पृष्ठम्:स्फुटनिर्णयतन्त्रम्.djvu/8

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
vii
CONTENTS
Pages

पञ्चमोऽध्यायः-भूगोलस्फुटानयनम् (True Planet re. Earth's centre)

 ग्रहाणां भूगोलस्फुटानयनम् (True planets re. earth's sphere)
31-32

 विक्षेपस्य भूगोलसंस्कारः (Correction for celestial latitude re. earth's sphere)
32

 भूगोलगति: (Motion of planet re. earth's sphere)
33

षष्ठोऽध्यायः –भूपृष्ठस्फुटानयनम् (True Planet re. Earth's surface)
 
 काललग्नम् (Siderial time plus 90")
34

 दुष्क्षेपः (Zenith distance of the nonagesimal)
34

 उदयलग्नम्(Orient ecliptic point)
35

 दृग्गति: V(R' cos' zenith distanca of the nonagesimal-R' cos' zenith distance of the planet)
35-36

 शङ्कु: (R cos zenith distance of the planet, i.e., R Sin altitude of the planet)
35-36

 दृग्गोलकर्ण: (Hypotenuse on the Zenith-planet circle, i.e., vertical circle)
37-38

  ग्रन्थसमाप्तिः: (Conclusion)
37-38

APPENDICES

 I. स्फुटनिर्णयसंग्रहः (Résumé of Sphutanirnaya)
39-49

 II. स्फुटनिर्णयनिर्णीतपर्ययादयः

  (Planetary revolutions acc. to Sphutamiraya)
50-53

 III. तन्त्रसंग्रहपर्ययैः स्फुटनिर्णयोक्त्त-भगणानयनम्

  (Derivation of Sphintanirnaya - revolutions from Tantrasangraha-revolutions)
54

 IV. परहितात् स्फुटनिर्णयतुल्य-मध्यमानयनाय गुणकारहारकाः

  (Multipliers and divisors for SphutanirnayaMean planets from Parahita constants)
55-56
 
 V. स्फुटनिर्णयतुल्य-ग्रहमध्यमानयनम्

  (Computation of Mean planets equal to those of Sphutanirnaya)
57-61

 VI. स्फुटनिर्णयाधारिताः खण्डध्रुवाः

  (Lump days and Zero positions based on Sphuțanirnaya)
62-63