पृष्ठम्:स्फुटचन्द्राप्तिः.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

44 35 [ राहुः ] 'कान्तं कर्म'विहीनं सत् प्राक्फलं ‘सदना'हतम् । 277 87 प्रहता'न्मूल'हीनात् स्वात् ‘संसारा'प्तसमन्वितम् ॥४७॥ हित्बा लिप्तात्मकं राशिषट्काच्छिष्टं विधुन्तुदः । वाक्यसंख्यावशाद् वाक्यकालेष्वेष तदर्कवत् ॥४८॥ [ ग्रन्थसमाप्तिः ] वदतैतावदैवेत्थं यन्मया नोक्तमन्तरा । सिद्धं कृत्वा समक्षेपि समक्षेऽपि तदस्तु वः ।।४९॥ इति संक्षिप्य सन्देहान् हन्तुं हन्त सतः सताम् । केनचित् सुधिया ख्याता सन्मार्गे शशिनो गतिः ॥५०॥ 12-2-35" 'शीलं राज्ञः श्रिये' कृत्वा प्राक् पुनर्येन निर्मितम् । विलिप्तादिकं वाक्यजातं तेनेयमारचि ॥५१॥ येन [ इति सङ्गमग्रामज-माधव-कृता स्फुटचन्द्राप्तिः समाप्ता । ] 1. Verses 47-48 0ccur among the extra verses at the close of the work and are inserted here as required by their sense and propriety. 2. For यन्मया नोक्तमन्तररा, the ms. reads, यन्मयेनान्तरान्तरा । The correction follows its parallel verse in the author's Veruvarolha. 3. After this occur 7} verses, obviously written by Mādhava himself, (see Preface, p. 10), 2} of them being revised versions of verses in the text. The rest have been fitted into this edition on the basis of the parallel verses in the author's Yeएाvarold.