पृष्ठम्:स्फुटचन्द्राप्तिः.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

42 तत्फलं वा ‘जनेनादिं गृहीत्वा स्वयुगां'शयुक् । विदधीत विलिप्तासु तद्वदेव धनक्षयौ ॥४१॥ 10-27१०-3'-10" इष्टाङ्गनासखो नित्यम्’ ‘निःशेषमदनार्तिनुत्' । भागमात्रगतेभर्भानोः स्फुटद्वयमिदं विदुः ॥४२॥ 10'-25०-4'-25" 6-8०-56'-50" ‘शौरीव नश्शिरोनम्यः’ ‘शूली शुष्मिनिकेतनः'। इमौ तन्मध्यमौ ज्ञेयौ श्रीमदार्यभटोदितौ ॥४३॥ 'स्वोच्चतुल्यतनोस्तस्य पुनः शिशुतमा गतिः । निजनीचसमस्यातः पूरिपूर्ति व्रजत्यसौ ॥४४॥ ध्रुवकालोक्तसंस्कारः सधुवेषु तथेष्यते । सूर्यसंक्रमवाक्येषु सूक्ष्मद्युगतसिद्धये ॥४५॥ प्रहर्णणेऽप्ययं शक्यः कर्तुमुक्तविपर्ययात् । स हि तत्संस्कृतो नित्यं भवत्यकर्कोदयाद् गतः ॥४६॥ 1. This verse occurs among the ex'ra has been inserted here in consonance with author's Yepwarolha. verses after the work and itऊ parallel verse in the