पृष्ठम्:स्फुटचन्द्राप्तिः.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्राक् पश्चात् समरेखायास्तथा देशान्तरोद्भवाः । तद्विदां सम्प्रदायाद्धि तदियत्तावधार्यते ॥२५॥ इयत्यो लिप्तिकाः स्वर्णमिन्दुमध्य इति स्थितौ । 158 व्यत्यस्यर्णधने तास्ताः शिशिर'घ्ना‘स्तमो'हृताः ॥२६॥ 153 [ देशान्तरसंस्कार : ] स्फुटीकृत्य पुनर्भार्नु सायनस्यास्य दोर्गुणात् । गुणोद्यानं 756 गुणोद्याना'दयो ग्राह्या गुणाश्चरदलाप्तये ॥२७॥ तृणासनं 1840 255 [ चरसंस्कार! । 305 मनोलीनं 903 [ णोद्यानादिचरज्याः ] लूनधनु 457 समभिज्ञः 1048 56 र्देवानीक 2544 607 सनातनः । 1329 1464 1595 धरालयो वीतभयो मधुमान्यं परार्थकृत् । 1953 2059 2156 नवोदयं गुणाधिक्यं धर्मनिष्ठा क्षमापरः ॥२९॥ 2245 2323 2391 2448 शिवरात्रि गरुिगिरः काळागरु दिवाध्वरः । 2493 2525 2551 बन्धुवैरं शिखिशिखा भवः शूरः कृशः स्मरः ॥३०॥ 1190 निधिव्ययः ॥२८।। 1721