पृष्ठम्:स्फुटचन्द्राप्तिः.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमुष्टसम्प्रदायस्य प्रक्रियेयमुदीरिता । तत एवाञ्जसाऽमीषां भवत्यवगमोऽन्यथा ॥१५॥ एकस्मिन् ध्रुवकाले या वाक्यसङ्ख्याऽवकल्पते । 3. 55 'शश'हीना पुनः सा स्यात्, न चेत् स'गुळिको'नयोः ॥१६॥ 3176 1035 'तीर्थकाङ्गात् ‘मृगानीकै ’ ‘प्र'गुणात् ‘सुगुणाच्च यत् । विभज्य लब्धं भागादि धनर्ण तद् ध्रुवेऽस्तु तत् ॥१७॥ ध्रुवकालोऽपि येनैकः साध्यते तदनन्तरम् । 747 193 808 ततः ‘सर्वार्थ'युक्तेन ‘दीनदान'युतेन च ॥१८॥ अस्मिन्ननन्तरातीते समस्तं तद्विपर्ययात् । एकद्वित्र्यन्तरे काय कर्तव्यस्तत्समुच्चयः ॥१९॥ नाडीषष्ट्यन्तरेऽप्येवं सैका व्येकाऽथवा भवेत् । वाक्यसंख्या, धुवो नान्यः, सा गतिः सार्वलौकिकी ॥२०॥ 1. This and the next two lines occur in a form a mong the extra verses after the work, as : 1035 ‘शश'हीना स्फुट: सा स्यादल्पास्मात् 'लुब्धका'धिका । 3176 ‘तीथिकाङ्गात्’ ‘मृगानीक'भक्तं भागादि तद्ध्रुवे । slightly ‘प्र'गुणात् ‘स'गुणं स्वर्ण क्रमात् तद्वाक्यसंख्ययोः ।। different 2. For युक्तेन the ms. reads हीनेन, which is wrong . The emendation is based on the parallel verse in the author's We१॥varolha. This line occurs among the extra verses after the work, as : नाडीषष्टयन्तरे सैका व्येका चैवमुपर्यधः ।