पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

६६
सुभाषितरत्नभाण्डागारम्
[ २ प्रकरणम्
सुखम् ॥ ९॥ र्दूये कान्ताकर् वीक्ष्य मैणिकङ्कणवर्जितम् । |
अत. परं पै॑रं दूये र्मणिक र्केणवर्जितम् ॥ १० ॥ रात्रौ |
जानुर्दिवा भानुः कृशानुः सध्ययोर्द्वयो, । पश्य शीतं मया
नीत जानुभानुकृशानुभि. ॥ ११ |॥ कि करोमि क |
गच्छामि कमुपैमि दुरात्मना । दुर्भरेणोदरेणाहं ग्राणैरपि
विडम्बितः ॥ १२ ॥ दुःख दु.खमिति ब्रूयान्मानवो नरकं
प्रति । दारिद्यादधिक दुःख न भूत न भविष्यति ॥ १३ ॥ |
किं चान्यै. सुकुलाचारैः सेव्य॒तामेति पूरुषः । धनहीनः
सपत्नीभिस्त्यज्यते किं पुनः परैः ॥ १४ ॥ कि वाच्यं |
सूयैशशिनोर्दारिद्रय महता पुर, । दिनरात्रिविभागेन परिधत्तो
र्यैदम्बरम् ॥ १५ ॥ मौख्र्य सर्वापदा निष्ठा का हि नापद-
जानतः । तस्मिन्नप्यविषण्णो यः क सोऽन्यत्र विपत्स्यति
॥ १६ ॥ यदि नाम॒ कुले जन्म तत्किमर्थ दरिद्रता । |
दरिद्रत्वेऽपि मूर्खत्वमहो दुःखपरम्परा ॥ १७॥ क' खमाव- ||
गभीराणा जानीयाद्वहिरापदम् । बालापत्येन सृत्येन |
यदि सा न प्रकाश्यते ॥ १८ ॥ सन्तोऽपि न विराजन्ते
हीनार्थखेतरे गुणाः । अादित्य इव भूताना श्रीर्गुणाना
प्रकाशिनी ॥ १९ ॥ वरं हि नरके वासो न तु दुश्चरिते
गृहे । नरकात्क्षीयते पापं कुगृहात्परिवर्घते ॥ २० ॥ नातः
पापीयसीं कश्चिदवस्था शम्बरोऽब्रवीत् । यस्या नैवाद्य न |
प्रातर्भोजन तात विद्यते ॥ २१ ॥ न तथा बाध्यते राज- ||
म्प्रकृत्या निर्धनो जनः । यथा भद्राणि सप्राप्य तैर्विहीनः
सुखोचितः ॥ २२ ॥ कुब्जस्य कीटखातस्ख दावनिष्कुषित-
त्वचः । तरोरप्यूषरस्थस्य वर जन्म न चार्थिनः ॥ २३ ॥
धर्मार्थकामहीनस्य परकोयान्नभोजिन, । काकखेव दरिद्रस्य |
दीर्घमायुर्विडम्बना ॥ २४ ॥ शीतमध्वा कदन्नं च वयो-
तीताश्च योषितः । मनसः प्रातिकूल्य च जरायाः पश्च
हेतवः ॥ २५ ॥ सुहृदा हि घन भुक्त्वा कृत्वा प्रणयमी-
प्सितम् । प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ॥ २६ ॥ |
लजावतः कुलीनस्य याचितु धनमिच्छतः । कण्ठे पाराव- ||
तसेयव वाक्करोति गतागतम् ॥ २७ ॥ कण्ठे गद्भदता |
स्वेदो मुखे वैवण्र्यवेपथू । म्रियमाणस्य चिह्वानि यानि
तान्येव याचत. ॥ २८ ॥ धन्यास्ते ये न पश्यन्ति देश-
भङ्गं कुलक्षयम् ॥ परचित्तगतान्दारान्पुत्रं च व्यसनातुरम्
॥ २९ ॥ शेषभाष्यं तु काव्येन काव्यं गीतेन हन्यते ।
गीतं तु स्त्रीविलासेन स्त्रीविलासो बुभुक्षया ॥ ३० ॥ जी- ||
वन्ल्यर्थक्षये नीचा याच्ञोपद्रववञ्चनैः । कुलाभिमानमूकाना |
१ खेद प्रामोमि २ मणियुक्त यत्ककण तेन बर्जितम् ३ अत्य-
न्तम् ४ मृण्मयपात्रम् ५ धान्यकणरद्दितम् ६ अग्नि
७ अाकाशम्, पक्षे,'-घख्स्रम्
~~ी~~~~~~~~~~~~~~~~~~~~~~~~~~~~~ 2~~~3.
साधूना नास्ति जीवनम्॥ ३१ ॥ शून्यमपुत्रख गृह चि॒िरश्शूत्यं
नास्ति यस्य सन्मित्रम् । मूर्खस्य दिशः शूत्याः* सर्व शून्यं
दरिद्रस्य ॥ ३२ ॥ पक्षविकलश्च पक्षी शुष्कश्च तरुः सरश्च
जलहीनम् । सर्पश्श्रोद्धृतदश्ट्रस्तुल्यं लोके दरिद्रश्च ॥ ३३ ll
अम्बा तुष्यति न मया न स्रुषया सापि नाम्बया न मया l
अहमपि न तया न तया वद राजन्र्कैख दोषोऽयम्
॥ ३४ ॥ छैथुकार्तस्वरपात्र र्भुषितनि.शेषपरिजन देव l
विर्लेसत्करेणुगहर्न सप्रतिसममावयो सैदनम् ॥ ३५ ॥
दारिद्यान्मरणाद्वा मरण संरोचते न दारिद्यम् l अल्पलेर्शे
मरण दारिद्यमनन्तकं दुःखम् ॥ ३६ ॥ तावत्सन्ति सहाया
यावज्जन्तुर्न कृच्छूमामोति । अभिपतति शिरसि सृल्यौ कं
कः शक्तः परित्रातुम् ॥ ३७ ॥ विकसामि रवाड्बुदिते
सकोचमुपैमेि चास्तमुपयाते | दारिद्यसरसि मप्रः पङ्कज-
लीलामनुभवामि ॥ ३८ ॥ घृतलवणतैलतण्डुलशाकेन्धन-
चिन्तयानुदिनम् । विपुलमतेरपि पुसो नश्यति धीर्मन्दविभ-
वत्वात् ॥ .३९ ॥ वीणा वशश्चन्दनं चन्द्रभासः शय्या यान
यौवनस्थास्तरुण्य, । नैतद्रम्यं क्षुत्पिपासार्दिताना सर्वारम्भा-
स्तण्डुलप्रस्थमूलाः ॥ ४० ॥ दारिद्य भोस्त्व परम
विवेकेि गुणाधिके पुसि सदानुरत्तम् । विद्याविहीने गुण-
वर्जिते च मुहूर्तमात्रं न रैति करोषि ॥ ४१ ॥ दारिश्य
शोचामि भवन्तमेवमस्मच्छरीरे सुहृदित्र्युषित्वा । विपैन्नदेहे
मयि मैनैदभाग्ये ममेति चिन्ता क गमिष्यसि त्वम्
| ॥ ४२ ॥ एको हि दोषो 'र्गुणसन्निपाते निमज्जतीन्दोरिति
| यो'* बभाषे । न तेन दृष्ट कविना समस्तं दारिद्यमेकं
र्गुर्णैकोटिहारि ॥ ४३ ॥ धनैर्विमुक्तस्य नरस्य लोके किं
जीवितेनादित एव तावत् । यस्य प्रतीकारनिरर्थकल्वा-
त्कोपप्रसादा विफलीभवन्ति ॥ ४४ ॥ अहो नु कष्टं सतर्ते
प्रवासस्ततोऽतिकष्टः पैर्रगेहवासः | कष्टाधिका नीचजनस्म्
सेवा ततोऽतिकष्टा धनहीनता च ॥ ४५ ॥ वर वर्न
व्याघ्रगजेन्द्रसेवित द्रुमालयः पत्रफलाम्बुभोजनम् ॥ तृणानि
१ दरिद्रस्य दोष इत्यथै २ पृथूनि कातैस्वरस्य सुवर्णस्य पात्राणि
यस्मिस्तत्, पक्षे,-पृथुकाना बालानामातैस्वरा रुदितशब्दासेतषा पात्र
भाजनम् ३ भूषिता अलकृता नि शेषा• परिजना यस्मिन्, पक्षे,-
भुवि उषिता नि शेषा परिजना यस्मिन् ४ विलस॒न्ल्य शोभ॒मान॒ान्
केरेणवेो हस्तिन्यस्ताभिर्गहनं निबिडम् , पक्षे,-बवयो• सावण्र्यात् विले
सीदन्तीति बिलसद , बिलसद एव बिलसत्का बिलवर्तिनो ये रेणवो
धूलयरैतैगैद्दन व्याप्तम् ५ गृहन् ६ विचार्शीलम् ७ प्रीतिमू•
८' स्थित्वा ९ विनष्टशरीरे १० हतभाग्ये ११ गुणसमुदाये
१२ कालिदास *एको हि दोषो गुणसनिपाते निमज्जतीन्दो किरणे-
ष्विवाङ्क ' इति कुमारसभवस्थे पये १३ कोटिगुणनाशकमिति भावः
१४ परगृहवास