पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

लक्ष्मीस्वभावः
६३
किं कथयामि ते गुणान् । अनुरज्यसि हा जडे जने गुण-
गौरे पुरुषे विरज्यसि ॥ २० ॥ वीक्षितानि तव वारिधि-
कन्ये यत्र पालितजगन्ति लगन्ति | चित्रमत्र च परत्र च
देही देहिशब्दमपहाय चकास्ति ॥ २१ ॥ यद्वदन्ति चप-
लेल्यपवाद नैव दूषणमिद कैमलाया' । दूषण जलनिधेर्हि
भवेत्तद्यत्पुंराणपुरुषाय ददैौ ताम् ॥ २२ ॥ चाञ्चल्यमुचै -
श्रवससूतुरगात्कौटिल्यमिन्दोर्विषतो विमोहः । इति श्रिया-
शिक्षि सहोदरेभ्यो न वेद्मि कस्माद्रुणवद्विरोधः ॥ २३ ॥
श्धश्रूं विना दृक्तिरिह खतत्रा प्रायः स्रुषाणामपवादहेतु. ।
यद्वाणि लोके रमया विहीना सतीमपि त्वामसतीं वदन्ति
॥ २४ ॥ उत्साहसपन्नमदीधैसूत्र क्रियाविधिज्ञ व्यसने-
ष्वसत्तम् l शूर कृतज्ञ दृढसौहृद् च लक्ष्मी. खय याति
निवासहेतोः ॥ २५ ॥ हैंीालाहलो नैव विष विष रँमा जना.
tर मन्वते । निपीय जागर्ति सुखेन त शिवः
स्पृशन्निमा मुह्यति निद्रया हरिः ॥ २६ ॥ तापापहे सुहृदये
रुचिरे प्रबुद्धे मित्रानुरागनिरते धृतसद्रुणौघे । खाङ्गप्रधानप-
रिपूरितषट्पदौघे युक्तं तवेह कमले कमले स्थितिर्यत् ॥२७॥
रलाकरस्तव पिता कमले निवासो भ्राता सुधामयतनुः
पतिरौदिदेवः । केनापरेण कमले बत शिक्षितानि सैारङ्ग-
शूटङ्गकुटिलानि विचेष्टितानि ॥ २८ ॥ लक्ष्मि क्षमस्व वच-
नीयमिद दुरुत्तमन्धीभवन्ति पुरुषास्त्वदुपासनेन । नो
चेत्कथ कमलपत्रविशालनेत्रो नारायणः खपिति पैन्नगभो-
गतलुपे, ॥ २९ ॥ औसैौमाग्य ध्रुत्ते परमसुखभोगास्पदमय
विचित्रं तद्भेहं भवति पृथुकार्तर॑र्वरैमयम् । निविष्ट, पल्यङ्के
कलयति स 'र्केौन्तारतरण प्रसाद कोप वा जननि भवती
यत्र तनुते ॥ ३० ॥ समुद्रस्यापत्य प्रथितमहिमामुद्रित-
भुवः स्वसा व्रैाँलेयाशोस्त्रिनयनशिरोधामवसते. । र्मुरैरा-
तेयाँषित्सरसिरुहकिञ्जल्कनिलया तथापि श्री स्त्रीत्वात्प्रकृ-
ति॒िचपलाञ्ऽऽलिङ्गति खलान् ॥ ३१ ॥ तीक्ष्णादुद्विजते मुदैौ
परिभवत्रासान्न सतिष्ठते मूखीँन्द्वेष्टि न गच्छति प्रणयिता-
मत्यन्तविद्वत्खपि । शूरेभ्यनेऽप्यधिक बिभेत्युपहसलेयेकान्त-
१ लक्ष्म्या २ नारायणाय, पक्षे,-वृद्धाय ३ विषमेद ४ लक्ष्मी
५ वेिपरीतभावम् ६ चन्द्र ७ नारायण ८ हरिणश्शृङ्गवद्वक्राणि
९ सर्पशरीरशय्यायाम् १० हे जननि, भवति यत्र यस्मिन्पुरुषे
प्रसाद् तनुते करोल्यसौ पुरुषो भाग्यमैश्वर्यै धत्ते यत्र कोप तनुते
सोऽसैौभाग्य सौभाग्याऽभाव धत्त अय प्रसादविषय परमसुखभोगा
नामास्पदम् अय कोपविषय परमल्यन्तमसुखभोगास्पदम् भवतीति
शेष ११ तस्य पूर्वोक्तस्य पुरुषस्य गेह विविधचित्रयुक्त तथा पृथु
महत्कार्तस्वर स्वणै तन्मय भवति, पक्षे,-चित्ररहित तथा पृथुकाना
बालानामन्नाद्यभावप्रयुत्तनातैस्वरेण प्रचुरम् १२ सुवर्णमयम्
१३ सपू र्वेत्ति पुरुष कान्ताया रत रमणं तदेव रण युद्धम्, पक्षे,-
कान्तार दुर्गमारण्य तत्तरण कलयति १४ चन्द्रस्य १५ विष्णो
भीरूनपि श्रीलैब्धग्रसरेव वेर्शवनिता दुःखोपचर्यी भृशम्
॥ ३२ ॥ कखैमैचित्कपटाय कैटभरिपूरःपीठदीर्घीलया देवि
त्वामभिवाद्य कुप्यसि न चेत्तत्किचिदाच्चक्ष्महे l यत्त
मन्दिरमम्बुजन्म किमिदं विद्यागृह यच्च ते नीचान्नीचतरो-
पसर्पणमपामेतत्किमाचायैकम् ॥ ३३ ॥ पद्देो 'मूढजने
ददासि विभव विद्वत्सु केि मत्सरो नाह मत्सरिणी न
चापि चपला नैवास्ति मूखे रति । मूखैभ्यो द्रविण ददामि
नितरा तत्कारण श्रूयता विद्वान्सर्वगुणेषु पूजिततनुर्मूर्खख
नान्या गति. ॥ ३४ ॥ तिर्यक्त्वं भजतु प्रतारयतु बा
धर्मक्रियाकोविद हन्तु स्बा जननीं पिबत्वपि सुरा शुद्धा
वधूमुज्झतु । वेदृान्निन्दतु वा हिनस्तु जनता किँ वाऽनया
चिन्तया ' लक्ष्मीयैस्य गृहे स एव भजति प्रायो जगद्व-
न्द्यताम् ॥ ३५ ॥ अालस्य स्थिरतामुपैति भजते चापल्य-
मुद्योगिता मूकत्वं मितभाषिता वितनुते मैौढच्य भवेदार्जवम् ।
पात्रापात्रविचारणाविरहिता यच्छत्युदारात्मता मातलैक्ष्मि
तव प्रसादवशतो दोषा अमी स्युर्गुणाः ॥ ३६ ॥ हे
लक्ष्मि क्षणिके स्वभावचपले मूढे च पापेऽधमे न त्व
चोत्तमपात्रमिच्छसि खले प्रायेण दुश्चारिणी । ये देवार्चन-
सल्यशौचनिरता ये चापि वर्मे रतास्तेभ्यो लज्जसि
निर्दये गतमतिनाचो जनो वल्ळुभः ॥ ३७ |॥ नाह दुश्च-
रिणी न चापि चपला मूखाँ न मे रोचते नो शूरो न च
पण्डितो न च शठो हीनाक्षरो नैव च । पूर्वस्मिन्कृतपुण्य-
योगविभवो भुङ्के स मे सत्फलं लोकाना किमसह्यता सुखि
पुनर्द्दष्वा परा सपद्म् ॥ ३८ ॥ हुन्तुर्बन्धुजनान्धुनार्थमैन-
घान्गन्तु परस्रीशत रन्तुर्जन्तुविहिसैकैः सह जनैः सतु-
ष्यतो बञ्चनैः । वक्तुर्रतीक्ष्णमयुत्तमेव वचन पैक्तुर्मित
चौदन नित्यं नृत्यसि मन्दिरेषु कमले कैत्ये तवैतन्मतम्
॥ ३९ ॥ यत्राभ्यागतदानमानचरणप्रक्षालन भोजन
सत्सेवा पितृदेवतार्चनविधि. सत्य गवा पालनम् । धान्या-
नामपि सग्रहो न कलहश्चित्तानुरूपा * प्रिया हृष्टा प्राह
हरि वसामि कमला तस्मिन्गृहे निश्चला ॥ ४० ॥ येषामन्र्यै-
कलत्रदशैनकलाव्युत्पत्तिशूत्ये दृशौ मूढ हृच्च परार्थचिन्तन-
विधौ मिथ्यालभिज्ञ मुखम् । अप्रज्ञातपश्शूत्बुभुक्षितशिश्शून-
भ्रोदकैस्ताम्यतस्तेषा लक्ष्मि ' गृहान्दृशापि भयभीतेवेह नेो
वीक्षसे |॥ ४१ ॥ नो जानाति कुलीनमुत्तमगुण सत्त्वान्वितं
धार्मिकं नाचारप्रवणं न कार्यकुशल न प्रज्ञयालंकृतम् ।
नीचं क्रूरमपेतसत्त्वमदय यस्मादिय सेवते तद्वंशानुगुण
पैयोधिसुतया लक्ष्म्या प्रमाणीकृतम् ॥ ४२ ॥ पीतोऽग-
१ वेश्या २ प्रिय ३ निष्पापान् ४ प्राणिविघातकै ५ अयोग्यम्
६ मितपचम् ; कृप्ण् मिति भाव ७ किप्रकi;रकम् < परख्नी
९ पयो नीचैरेव गच्छति, स्मुद्रे ऋरजलचरा प्रसिद्धा , अत एव
सिद्धमस्य सार्थकत्वम् l