पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

५२
[ २ प्रकरणम्
कस्यचिदपि । प्ररूढे 'ससर्गे मणिभुजगयोर्जन्मजनिते
मणिर्नैहेिर्दोषान्स्पृशति न तु सर्पो मणिगुणान् ॥ २३८ ॥
न साधु कुत्रापि व्रजति खलु दोष न गुणता खलाना सस-
गैरपि कृतनिवासोऽपि निपुण । यथा पक्षिव्यालैरपिहित-
तनुश्चन्दनतरुर्न वैकृत्य याति क्षपयति च ताप सुमनसाम्
॥ २३९ ॥ करे श्लाध्यस्त्यँौीग शिरसि गुरुपादप्रणयिता
मुखे सत्या वाणी विजयि भुजयोर्वीर्यर्मैतुलम् । हृदि खस्था
मैण्डनमिदम् ॥ २४० ॥ अचिन्त्या. पन्थान किमपि मह-
तैीमन्धकरिपोयैदक्ष्णोऽभूतेजस्र्तदकृत र्कथामप्यमदनाम् ।
मुनेर्नेत्रादत्रेर्यदजनि पुनज्र्योतिरहह प्रतेने तेनेद मदनमय-
मेव त्रिभुवनम् ॥ २४१ ॥ इहानेके सन्तः सततमुपकारि-
ण्युपकृति कृतज्ञा, कुर्वन्तो जगति निवसन्तोऽपि सुधियः ।
कियन्तस्ते सन्त सुकृतपरिपाकप्रणयिनो विना स्वार्थे येषा
भवति परकृत्यव्यम्सनिता ॥ "९४२ ॥ अभेदेनोपास्ते कुमुद-
मुदरे वा स्थितवतो विपक्षादम्मोजादुपगतवतो वा मधुलिह ।
अपर्याप्तः कोऽपि स्वपरपरिचर्यापरिचयप्रबन्ध साधूनाम-
यमनभिसधानमधुर, ॥ २४३ ॥ तृषार्ते सारंगै, प्रति
जलधर भूरि विरुत घनैर्मुक्ता धारा सपदि पयसस्तान्प्रति
मुहुः । खगाना के मेघा. क इह विहगा वा जलमुचाम-
याच्यो नार्तानामनुपकरणीयो न महताम् ॥ २४४ ॥ शिला
बाला जाता चरणग्जमा यत्कुलशिशो, स एवाय सूर्य
सपदि निजपादर्गेिरिशिलाम् । स्पृशन्भूयो भूयो न खळु
कुरुते कामपि वधूं कुले कश्चिद्धन्यः प्रभवति नर. श्लाध्य-
महिमा ॥ २४५ ॥ परार्थव्यासङ्गादुपजहदपि स्वार्थपरताम-
भेदैकत्व यो वहति गुरु भूतेषु सततम् । खभावादस्यान्तः
स्फुरति ललितोदाक्तमहिमा समर्थो यो नित्य स जयतितर.
कोऽपि पुरुषः ॥ २४६ ॥ तमासि ध्वसन्ते परिणमति
भूयानुपशय, सकृत्सवादेऽपि प्रथत इह चामुत्र च शुभम् ।
अथ प्रत्यासङ्गः कमपि महिमान वितरति प्रसन्नाना वाचः
फलमपरिमेयं प्रसुवते ॥ २४७ ॥ प्रिया न्याँय्या र्वृ तिर्म-
लिनैर्मसु॑मैङ्गेऽप्यसुकरं त्वसन्तो नैाँभ्यथ्र्या सुहृदपि न
याच्यः कॄशैधनः !.. विपूद्युचै. स्थेयं पदमैनुंविधेय च महता
१ 8 १ ७ १2
सता केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ २४८ ॥
१ स्नबन्धे २ सर्पस्य ३ द'ान्म् ४ निस्तुलम् ५ भूषणम्.
६ शफरस्य ७ अकरोत् ८ वातीँवशिष्टो मदनो यस्मिस्तत्तथावेिधम्.
९ न्यायानुसारिणी १० वतैनम् ११ पातकम् १२ प्राणव्यये
१३ न याचितव्या १४ क्षीणधन १५ अनुसतैव्यम्
१६ उपदिष्टम्,. अतिकठिनम् १८ ख धाराताण्डवरूपम्,.
~-~-~--~»-~-~-~-~~~-~~~-~-~-~ -~~~、~~^~<、~
प्रदानं प्रैच्छन्नं र्गृहमुपगते सभ्रमविधिः प्रियं कृत्वा मैौनं
सदसि कथन नाष्ट्र्युपकृतेः । औनुत्सेको लक्ष्म्या निरैभिभव-
सारा* परकथा• सता केनोद्दिष्ट विषममसिधाराव्रतमेिदम्
॥ २४९ ॥ विजेतव्या लङ्का चरणतरणीयो जलनिधिर्वि-
पक्ष पैौर्लेस्त्यो रणभुवि सहायाश्च कपयः । तथाप्येको रामः
सकुलमवधीद्राक्षसकुल क्रिर्यीसिद्धिः सत्त्वे वसति महता
नोपैकरणे ॥ २५० ॥ रथस्यैक चक्र भुजगयमिता, सस
तुरगा निरालम्बो मार्गश्चरणरहितः सारथिरपि । रविर्गच्छ-
त्यन्त प्रतिदिनमपारस्य नभसः क्रियासिद्धिः सत्त्वे वसति
१ २ १ 3
महता नोपकरणे ॥ २५१ ॥ धनुः पौष्पं मैौर्वी मधुकरमयी
चञ्चलदृशा दृशा कोणो बाण सुहृदपि जैर्डात्मा हिमकर, ।
बमति महता नोपकरणे ॥ २५२ ॥ विपक्षः श्रीकण्ठो
जडतनुरमाल्य शशधरो वसन्तः सामन्त कुसुममिषबः
सैन्यमबला, । तथापि त्रैलोक्य जयति मदनो देईर्रहितः
क्रियासिद्धि सत्त्वे वसति महता नोपकरणे ॥ २५३ ॥ घटो
च दु,स्थ वपुरिदम् । तथाप्येकोऽगस्त्यः सकलमपिबद्वारि-
धिजल क्रियासेिद्धि, सत्त्वे वसति महता नोपकरणे ॥ २५४ ॥
जयन्ति जितमत्सुरा॒ः प्ररहितार्थमभ्युद्यता. पराभ्युदयसुस्थि-
ता. परविपत्तिखेदाँकुंला । महापुरुषसत्कथाश्रवणजातकौतू-
हला समस्तदुरितार्णवप्रकटसेतव साधव् ॥ २५५ ॥
ये जाते व्यैमैने निरौकुलधिय. सपत्सु नाभ्युन्नता. ग्रासे
नैव पराङ्मुस्वा, प्रणयिनि प्राणोपयोगैरपि ।*ह्रीमन्त, खगुण-
तिलका, सन्तः कियन्तो जनाः ॥ २५६ ॥ क्षुद्राः सन्ति
सहस्रशः स्वभरण॒ट्यापारमात्रोद्यता. खार्थो यस्य पदृाधूं एव
स पुमानेकः सतार्मम्रैणीः । दुष्पूरोदरपूरणाय पिबति *रैस्रेोत,-
पति वैीडबो जीर्मूर्तंस्तु निर्देधितापितजगत्सतापविच्छि-
त्तये ॥ २५७ ॥ मज्जन्तोऽपि विपैर्तपयोधिगहने निःशङ्क-
धैर्यावृता. कुर्वन्त्येव परोपकारमनिश सन्तो यथाशक्ति वै ।
राहोरुग्रर्कैरालवक्रकुहरग्रासाभिभूतोऽप्यल चन्द्रः केि न
१ गुप्तम् २ अतिथैौ ३ अनुद्धाटनम् `४ उपकारस्य ५ गवाँभाव'•
६ निन्दा ७ रावण ८ काथैस्निद्धि ९ सामग्र्याम् १ ० अनूरु
११ पुष्पमयम् १२ ज्या १३ भ्रमररूपा १४ बुद्धिरहित
पक्षे,-डलयो सावण्याँत् जलात्मा जलरूप १५ अनङ्ग”
१६ उत्पत्तिस्थानम् १७ मृगा एव परिजन १८ समुद्रम्..
१९ व्यग्रचित्ता २० सफटे २१ अव्याकुलचित्ता २२ लज्जावन्त •
२३ नीचा २४ अग्रेमर २५ समुद्रम् २६ वाडवाग्नि २७ मेघ'.
२८ ग्रीष्म २९ विपदेव विपदां वा पयोधि समुद्र ३० भयकरम्.