पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

विशिष्टकविप्रर्शसा
दासाद्याः । दृषदो भवन्ति दृषदश्चिन्तामणयोऽपि हा दृषदः
॥ ५ ॥ सैाकूतमर्धे ण्ठकूजितप्राये ।
शिक्षासमयेऽपि मुदे रतलीलाकालिदासोत्ती ॥ ६ ॥ पुरा
कवीना गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासाः | अद्यापि
तत्तल्यकवेरभावादनामिका सैीार्थवती बभूव ॥ ७ ॥
गणेश्वरः
गणेश्वरकवेर्वचोविरचनैकवाचस्पते, प्रसन्नगिरिनन्दिनी-
चरणपल्ङ्क्ष्ट्ठव ध्यायत. | तथा जयति भारती भगवती
यथा सा सुधा मुधीभवति सुभ्रुवामधरमाधुरी म्लायति ॥८॥
गुणाढयः
शश्चद्वाणद्वितीयेन नमदाकारधारिणा । धनुषेव गुणाब्चेन |
निःशेषो रञ्जितो जन, ॥ ९ ॥ सैमुद्दीपितकदर्पी कॄतगौरी-
प्रसाधना । हरलीलेव लोकस्य विस्मयाय बृंहत्कथा ॥ १० ॥
अतिदीधैजीविदोषाद्यासेन यशोऽपहारित हन्त । कैनॉच्येत
गुणाढयः स एव जन्मान्तरापन्न |॥ ११ ॥
गोविन्दराजः
इन्दुप्रभारसविद विहग विहाय कीरानने स्फुरसि
भारति का रतिस्ते । अाद्य यदि श्रयसि जल्पतु कौमुदीना
गोविन्दराजवचसा च विशेषमेष ॥ १२ ॥
जगन्नाथपण्डितः
कवयति पण्डितराजे कवयन्त्यन्येऽपि विद्वासः | नृत्यति
पिनाकपाणौ नृत्यन्त्यन्येऽपि भूतवेतालाः ॥ १३ ॥ माधुर्यै-
रपि धुर्यैर्द्रीक्षाक्षीरेक्षुमाक्षिकादीनाम् । वन्ध्यैव माधुरीय
पण्डितरंरैतै कवितायाः ॥ १४ ॥ गिरा देवी वीणागृण-
रणनहीनादरकरा यर्दीयाना वाचाममृतमयमाचामति रसम् | |!
वचस्तस्याकण्यै श्रवणसुभग पण्डितपतेरधुन्वन्मूर्धान नृपशु-
रथवाय पशुपति ॥ १९ |॥ मधु द्राक्षा साक्षादमृतमथ
वामाधरसुधा कदाचित्केषाचित्खलु हि विदधीरन्नपि मुदम् |
ध्रुव ते जीवन्तोऽप्यहह र्मृतका मन्दमतयो न येषामानन्द
जनयति जगन्नाथभणितिः । १६ ।
जयदेवः
साध्वी र्मेांध्वीक चिन्ता न भवति भवतः शर्करे कर्क-
शासि द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीर नीर
रसस्त । माकन्द क्रैनैद कान्ताधर धरणितल गच्छ यच्छन्ति |
भाव यावच्छृङ्गारसारखतमिह जयदेवस्य विर्षैर्वैग्व-
चासि । १७ |
१ साभिप्रायम् २ रसोत्कर्षाधायकरसनिष्ठगुणवत् ३ शव्दगु-
णशालि ४ अन्वर्था ५ कामोद्दीपिका , पक्षे,-भस्मीकृतमदना
६ वणैितगौरीमाहात्म्या, पक्षे,-अलकृता पार्वती ययः ७ गुणा*
ढञ्यकृतो ग्रन्थ ८ जीवित्वम् ९ शवा ? ० हे मधो ११ अाक्रोश
कुरु १२ सर्वत .
३५
|| जयोतिरीशाः
| यश्चत्वारि शतानि बन्धघटनालंकारभाञ्जि द्रुतं श्लोकाना
विदधाति कौतुकवशादेकाहमात्रे कवि. । ख्यातः क्ष्गातल-
मण्डलेष्वपि चतुःषष्टे• कलाना निधि' सगीतागमनागरो
विजयते श्रीज्योतिरीशः कृती ॥ १८ ॥
दण्डी
जाते जगति वाल्मीकौ कनिरित्यभिधाभवत् । कवी
इति ततो व्यासे कवयस्त्वयि दण्डिनि ॥ १९ ॥ त्रयोऽग्नय-
| स्त्रयो वेदास्रयो देवास्त्रयो गुणा' । त्रयो दण्डिप्रबन्धाश्च
| त्रिषु लोकेषु विश्रुताः |ll २० |ll
|| द्रोणः
सरस्वतीपवित्राणा जातिस्तत्र न देहिनाम् । व्यासस्पधाँ
कुलालोऽभूद्यद्द्रोणो भारते कविः ॥ २१ ॥
धनदः
| यथेय वाग्देवी सुकविमुखवासव्यसनिनी कुहूकण्ठीकण्ठे
विलसति तथा चेदनवधि* .। तदा भूमीभागे निरुपमतमः
केिचिदिव वा समाधत्ते साम्यं धनदभणितीना
मधुरिमा |॥ २२ ॥
नरहरिः
यशोधननिधेयैदा नरहरेर्वचो वण्र्यते तदा गतमदा
मदालसमरालबालारवाः । न विभ्रमचरीकरीभवति चाधरी
माधुरी सुधाकरसुधाझरीमधुकथा वृथा जायते ॥ २३ ॥
प्रवरसेनः
कीर्तिः प्रवरसेनस्य प्रयाता कुंमुदोज्ज्वला । सागरस्य पर
पैीर कपिसेनेव सेर्तुना ॥ २४ ॥
बाणः
| हृदि लझेन बाणेन यन्मन्दोऽपि पदक्रम । भुवेत्कवि॒ि-
|ं कुरङ्गाणा चापल तत्र कारणम् |॥ २५ ॥ शब्दार्थयोः समो
| गुम्फः' पाञ्चाली रीतिरुच्यते । शीलाभट्टारिकावाचि बाणो-
| त्तिषु च सा यदि ॥ २६ ॥ जाता शिखण्डिनी प्राग्यथा
| शिखण्डी तथावगच्छामि । प्रागल्भ्यमधिकमासु वाणी बाणो
| बभूवेति ॥ २७ ॥ श्लेषे केचन शब्दगुम्फविषये केचिद्रसे
चापरेऽलकारे कतिचित्सदर्थविषये चान्ये कथावर्णके | अाः
सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरीसचारी कविकुम्भि-
कुम्भभिदुरो बाणस्तु पश्चानन. ॥ २८ ॥
l बिहृणः
| बिनैदुद्वन्द्वतरङ्गिताग्रसरणिः कर्ता शिरोबिन्दुकं कर्मेति
| १ कुमुदव च्छुभ्रा, पक्षे,-कुमुदो नाम कपि शोभते यत्र
| २ दिगन्तरे पक्षे,-ंसमुद्रमुछच्चय लङ्कादेशे, ३ काव्यविशेष , पक्षे,-
|| सेतुबन्ध ४ द्रुपदपुत्री ५ यथा ‘रावण. सीता जहार' इति वाक्ये
|| *रावण ? इति पद बिन्दुद्वन्द्व (विसर्ग ) युत्त कर्तृ, *सीता' इति शिरो-
| वि॒न्दु (अनुस्वार) युक्त कमै एवमेव कर्तृकर्मपदे सर्वत्र भगवत इति
! निश्चयव न्तो जना