पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

३४ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम्
नैीनार्थहुरणु च कैाहुति, मुर्दूलकर्म॒ाक॒र्षति ।, अादत्त | केि प्रमूनावली ॥ ६१ ॥ मातङ्गीमिव म॒ाधुरी च्वनिविदो
सकल सुंवर्णनिचय धत्त रसैान्तर्गत दोपैान्वेषणतत्परो विज- || नैव स्पृशन्त्युत्तमा व्युत्पत्ति कुलकन्यकामिव रसोन्मत्ता न
यते चोरोपम सत्कवि, ॥ ५२ ॥ खेच्छाभङ्गुरभाग्यमेघ-| पश्यन्त्यमी । कस्तूरीधैनसारसौरभसुहृद्युत्पत्तिमाधुयैयोर्योग,
तडितः शक्या न रोद्धु श्रिय प्राणाना सतत प्रयाणपटह- | कर्णरसायन सुकृतिनः कस्यापि सजायते ॥ ६२ ॥ यत्स॒ा-
श्रद्धा न विश्राम्यति । त्राण येऽत्र यशोभये वपुषि वः कुर्व- | रखतवैभव गुरुकृपापीयूषपाकोद्भव तल्लभ्य कविनैव नैव
न्ति काव्यासृतैस्तानाराध्य गुरून्विधत्त सुकवीन्निर्गर्वमुर्वी-| हटत , पाठप्रतिष्ठाजुषाम् ! कासार द्द्द्द्द्द्द्द्द्द्द्द्द्द्द्द्विसू वसुघ्नपि पयू.पूर्
श्वराः ॥ ५३ ॥ कल्याण भगवत्कथाकथनतः काव्य विधातुः | पर पङ्किल कुर्वणि, कमलाकरख लभते केि सोरभ संरिर्भे.
कवेस्तसैयैवाङ्गतया कचिद्रच्चयत• शूङ्गारवीरादिकम् । को | ॥ ६३ ॥ अस्थाने गमिता लथ हतधिया वाग्देवता कल्पते
दे॒ोषो भविता यदत्र कविता॒शीलै समाश्रीयते पन्था व्यासु-| धिक्र॒राय पराभवाय महते ताप॒ाय पा॒पाय॒ बुा ! सुथ॒ाने दु
र्वैसुध॒राश्रुतिम्ब्रुयन्थादिषु प्रेक्षित ॥ ५४ ॥ ते भुस॒ीपत॒यो |व्यय्तिा सत् भ्रूभवति प्र॒ख्यातये॒ भूतये चेतोनिर्धुतवे परो·
जयन्ति नतयो येपा द्विषद्भभ्रुता ते वन्द्या यतयो विशन्ति | पकृतये प्र॑ीन्ते श॒िवावासये ॥ ६४ ॥ वल्मीकप्रभवेण राम-
मतयो येषा परे ब्रह्मणि । ते श्लाध्या. कवयो दयोमदभर-
व्याजृम्भमाणाङ्गनादृक्पात इव तोषयन्ति हृदय येषा गिरा
सचया. ॥ ५५ ॥ भूतावेशनिवेशिताशय इव श्लोक करो-
त्याशु य. श्लाघन्ते कविरद्भुतोऽयमिति त मिथ्या जना
विस्मिताः । द्वित्राण्येव पुर पदानि रचयन्पश्चात्समालोचयन्दूर
य. कविता निनीषति कवि' कामीव स स्तूयताम् ॥ ५६ ॥
सल्य सन्ति गृहे गृहेऽपि कवयो येषा वचश्चातुरी सेवे हम्र्ये
कुलकन्यकेव लभते खल्पैर्गुणैगैौंरवम् । दुष्प्राप स तु कोऽपि
कोविदमतिर्यद्वाग्रसग्राहिणा पण्यस्त्रीव कलाकलापकुशला
चेतासि हर्तुं क्षमा ॥ ५७ ॥ धन्यास्ते कवयो यदीयरमना-
रूक्षाध्वसचारिणी धावन्तीव सरस्वती द्रुतपदन्यासेन निष्क्रा-
मति | अरूमाक रसपिच्छिले पथि गिरा देवी नवीनोदयत्पी-
नोतुङ्गपयोधरेव युवतिर्मान्थर्यमालम्बते ॥ ५८ ॥ साहित्ये
सुकुमारवस्तुनि दृढन्यासग्रहग्रन्थिले तर्के वा सयि सविधा-
तरि सम लीलायते भारती । शय्या वास्तु मृदूत्तरच्छदपटा
दुर्भीङ्कुरैरास्तृता भूमिर्वा हृदयगमो यदि पतिस्तुल्या रति-
योंषिताम् ॥ ५९ ॥ येषा कोमलकाव्यकेशन्5कलालीलावती |
भारती तेषा कर्कट्रातर्कवक्रवचनोद्गारेऽपि कि हीयते । यै.
कान्ताकुचमण्डले कररुहाः सानन्दमारोपितासैते कि मत्त-
करीन्द्रकुम्भशिखरे नारोपणीया शरा, ॥| ६० ॥ तर्के
कर्कशवक्रवाक्यगहने या निष्ठुरा भारती सा काव्ये मृदुलो-
त्तिसारसुरभौ स्यादेव मे कोमला । या प्राय प्रियविप्रैयु-
त्तवनिताहृत्कर्तने कर्तरी प्रेयोलालितयौर्वते न मृदुला सा
१ श्लषेण ०वनिना वानेकार्थाना सपादनम्, पक्षे,-सुवर्णरूप्यादीना
हरणम्, २ इच्छति ३ उपमाद्यलक॒ारम्, पक्षे,-कङ्कणादिभूषणम्
४ सुरुचिरवणना सच्वयम् , पक्षे,-हेमसचयम् ५"|श्rङ्गारदिरस
मिश्रम्, पक्षे,-रसा पृथ्वी तदन्तर्गतम् ६ काव्यदोषाणा गवेषणे
तत्पर , पक्षे,-दोषा रात्रिस्तस्यामन्वेषण अासत्त ७ वसुधरा पृथ्वी
तस्या श्रुतिलैक्षणया वल्मीक तत्र भवो वाल्मीकि ८ विरहित
९ युवतिसमूहे
| नृपतिव्यीसेन धर्मात्मजो व्याख्यात किल कालिदासकविना
श्रीविक्रमाङ्को नृप । भोजश्चित्तपबिह्वणप्रभृतिभि, कर्णोऽपि
विद्यापते ख्याति यान्ति नरेश्वरा, कविवरै. स्फारैर्न भेरीरवै.
|॥| ६५ ॥ येऽप्यासन्निभकुम्भशायितपदा येऽपि श्रिय लेभिरे
येषामप्यवसन्पुरा युवतयो गेहेष्बहश्चन्द्रिका । ताल्लोको-
| ऽयमवैति लोकतिलकान्खभेऽप्यजातानिव भ्रात, सन्कविकृत्य
कि स्तुतिशतैरन्ध जगत्त्वा विना ॥ ६६ ॥ मौलौ मन्दार-
दामभ्रमदलिपटलीकाकली श्रोणिबिम्बे कूजत्काश्चीकलाप
चरणकमलयोर्मञ्जुमञ्जीरशिञ्जाम् । उत्सङ्गे कीरगीति स्तनभुवि
| मम्म॒ण वल्लुक्रीपश्वम बा यत्काव्ये दत्तकर्णा शिवु शिव
मनुते भारती भारमेव ॥| ६७ ॥ कस्याचिद्वाचि केश्चिन्ननु
यदि विहित दूपण दुर्दुरूढश्छिन्न केि नस्तदा स्यात्प्रथित-
गुणवता काव्यकोटीश्चराणाम् । वाहाश्चद्गन्धवाहाधिकविहित-
जवा. पञ्वषाश्चान्धखञ्जा. का हानि, शेरशाहक्षितिप-
कुलमणेरश्चकोटीश्वरस्य ॥ ६८ ॥
विशिष्टकविप्रर्शसा
अमरसिहः
प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने प्रसत्तौ गाम्भीर्ये
रसवति च काव्यार्थरचने । अगम्यायामन्यैर्दिशि परिणता-
| वर्थवचसोर्मत चेद्रूमाक कविरमरासैहो विजयते ॥ १ ॥
कालिदासः
कवयः कालिदासाद्या' कवयो वयमप्यमी । पर्वते पर-
माणौ च पदार्थत्व प्रतिष्ठितम् ॥ २ ॥ निर्गतामलवाक्यस्य
कालिदासस्य सूक्तिषु । प्रीतिर्मधुरसार्द्रीसु मञ्जरीष्विव
जायते ॥ ३ ॥ कविरमर. कविरचल, कविरभिनन्दश्च
कालिदासश्च । अन्ये कवयः कपयश्चापलमात्र पर दधति
ll ४ |॥ वयमपि कवयः कवय. कवयोऽपि न्च कालि-
- .. त् -–