पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

सामान्यकविप्रशंमा
३ ३
॥ २२ ॥ अवयः केवलकवयः कीरा स्यु. केवल धीराः ।
वीराः पण्डितकवयस्तानवमन्ता तु केवल गवय ॥| २३ ॥
अहमपि परेऽपि कवयस्तथापि परमन्तर परिज्ञेयम् । ऐक्य
रलयोरपि यदि तत्कि करभायते कलभः ॥ २४ ॥ दिवम- ||
प्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जग-
न्ति गिर कथमिव कवयो न ते वन्द्या |॥ २५ ॥ यास्यति |
सज॒नहस्त रमयिष्यति त॒ भवेञ्च निर्दोषा । उत्पादितयापि |
कविस्ताम्यति कथया दुहित्रेव ॥ २६ ॥ शीलाविजामारुला-
मोरिकाद्याः काव्य कर्तुं सन्तु विज्ञा. स्त्रियोऽपि ! विद्या वेतु
वादिनो निर्विजेतु दातु वक्तु य' प्रवीणः स वन्द्यः ॥ २७॥
सहृदया. कविगुम्फनिकासु ये कतिपया त इमे न |
विश्सृङ्खला. । रसमयीषु लताखिव षट्पदा हृदयसारजुषो न
मुखस्प्रश. ॥२८ ॥ लङ्कापते. सकुचित यशो यद्यत्कीर्तिपात्र
रघुराजपुत्र, । स सर्व एर्वांदिकवे. प्रभावो न कोपनीया
कवय' क्षितीन्द्रै ॥ २९ ॥ जयन्ति ते पञ्चमनादमित्र-
चित्रोक्तिसदभैविभूषणेषु । सग्खती यद्वदनेषु नित्यमाभाति
वीणामिव वादयन्ती ॥ ३० ॥ कुण्ठत्वमायाति गुण कवीना
साहित्यविद्याश्रमवर्जितेषु । कुर्यादनार्द्रेषु किमङ्गनाना केशेषु
कृष्णागुरुधूपवासः ॥ ३१ ॥ महीपते, सन्ति न यस्य
पार्श्वे कवीश्वरास्तस्य कुतो यशासि । भूपाः कियन्तो न
बभूवुरुव्र्या नामापि जानाति न कोऽपि तेषाम् ॥ ३२ ॥
केि चारुचारित्रविलासशूत्या. कुर्वन्ति भूपा, कविसग्रहेण ।
किं जातु गुञ्जाफलभूषणाना सुवर्णकारेण वनेचराणाम् |
॥३३॥ प्रतीयमान पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवी-
नाम् । यत्तत्प्रसिद्धावयवातिरित्तमाभाति लावण्यमिवाङ्गना-
या• ॥ ३४ ॥ कवेरभिप्रायमशब्दगोचर स्फुरन्तमाद्रैषु पदेषु
केवलम् । वदद्भिरङ्गै. कृतरोमविक्रियैर्जनख तूष्णींभवतो- ||
ऽयमञ्जलि, ॥ ३५ ॥ खप्रज्ञया कुंश्चिकयेव कचित्सारखत
वक्रिमभङ्गिभाजम् । कवीश्वर. कोऽपि पदार्थकोशमुद्धाट्च
विश्चाभरण करोति ॥ ३६ ॥ तर्केषु कर्कशतराः स्युरथापि
पुसा काले भवन्ति मृदव, कवितासु वाच, । दैलेन्द्रशैलकु-
लिश दयिताकपोले नाथख कोमलमुदाहरण नख नः ॥ ३७ ॥
ख्याता *नराधिपतय. कविसश्रयेण राजाश्रयेण च गतां.
कवय, प्रसिद्धिम् । राज्ञा समोऽस्ति न कवे, परमोपकारी
राज्ञो न चास्ति कविना सदृशः सहायः ॥ ३८ ॥ तेऽनन्त-
वाङझायमहार्णवदृष्टपाराः सायात्रिका इव महाकवयो जय-
न्ति । यत्सुतिपेलवलवङ्गलवैरवैमि सन्त, सद् सु, वदनान्थ-
धिवासयन्ति ॥ ३९ ॥ त्रैलोक्यभूषणमणिर्गुणवर्गबन्धुरेक-
१ वाल्मीके २ *चावी'इति लोके
५ सु र भा
श्चकास्ति कविता सविता द्वितीय ! शासन्ति यस्य महिमा-
तिशय शिरोभिः पादग्रह विदधत, पृथिवीभृतोऽपि ॥ ४० ॥
शब्दार्थमात्रमपि ये न विदन्ति तेऽपि या मूच्र्छनामिव मृगा.
श्रवणै पिबन्त. । सरुद्धसर्वकरणप्रसरा भवन्ति चित्रन्थिता
| इव कवीन्द्रगिर नुमस्ताम् ॥ ४१ ॥ स्फारेण सौरभभरेण
किमेणनाभेस्तद्धानसारमपि सारमसारमेव । स्रक्सौमनखपि न
पुष्यति सौमनस्य प्रखन्दते यदि मधुद्रवमुत्तिदेवी ॥ ४२ ॥
| अपि मुदमुपयान्तो वाग्विलासै. स्वकीयै परभणिति॒षु तृसि
यान्ति सन्त. कियन्त, । निजघनमकरन्दस्यन्दपूर्णीलवालः
कलञ्ठासलिलमेक नेहते कि रसाल. ॥ ४३ ॥ पदव्यत्तिव्यच्ती-
| कृतसहृदयानन्दैसरणैौ कवीना काव्ये न स्फुरति बुधमात्रस्य
| धिषणा । नवक्रीडावेशव्यसनपिशुनो य. कुलवधूकटाक्षाणा
पन्था स खलु गणिकानामविषयः ॥ ४४ ॥ अय मे
| वाग्गुम्फो विपद्पदवैदग्ध्यमधुर स्फुरद्वन्धो वन्ध्यो जडहृदि
| कृतार्थः कविहृदि । कटाश्क्षो वामाक्ष्या दरदलितनेत्रान्त-
गलितः किशॆोरे नि.सार, स तु किमपि यून स्थगयति ॥४५॥
मर्दुक्तिश्चद्न्तैर्मदयति सुधीभूय सुधियः किमस्या नाम
स्यार्दंरसपुरुषानादरभरै । यथा यूनस्तद्वत्परमरमणीयापि रमणी
कुमाराणामन्त,करणहग्ण नैव कुरुते ॥ ४६ ॥ भुजतरु-
वनच्छाया येषा निषेव्य महौजसा जलधिरशना मेदिन्यासी-
दसावकुतोभया । स्मृतिमपि न ते यान्ति क्ष्मापा विना यद-
! नुग्रह प्रकृतिमहते कुर्मस्तखैमै नम कविकर्मणे ॥ ४७ ॥
यदि प्रभुरुदारधी सुरसकाव्यकौतूहलस्तथैव च सभासदाः
सदसि तद्रुणग्राहिण । सु॑वर्णसदलकृतिर्भवति तत्र नृत्योद्यता
मदीयरसननिटी रसैघटीयमानन्दभू ॥ ४८ ॥ वदन्तु कैति-
चिद्धठात्खफछठेति वर्णीञ्छठ!| घट. पट इतीर्तरे पटु रटन्तु
| वाक्पाटवात् | वय बकुलमञ्जरीगलदमन्दमाध्वीझरीधुरीण-
पदरीतिभिर्भणितिभि. प्रमोदामहे ॥ ४९ ॥ हे राजानस्त्यजत
सुकविप्रेमबन्धे विरोध शुद्धा कीर्ति. स्फुरति भवता नूनमेत-
त्प्रसादात् । तुटैर्बद्ध तदलघु रघुखामिन' सच्चरित्र कुद्धैर्नीँत-
स्त्रिभुवनजयी हास्खमार्ग दशाखः ॥ ५० ॥ अर्थीन्केचिदु-
पासते कृपणवत्केचित्त्वलकुर्वते , वेश्यावत॒खळु धातुवादिन
इवोद्वञ्जन्ति केचिद्रसान् । अंर्थालकृतिसर्द्रसद्रवमुचा वाचा
प्रशस्तिस्पृशा कर्तारः कवयो भवन्ति कतिचित्पुण्यैरगण्यैरिह
॥ ५१ ॥ मन्दं निक्षिपते प॑र्दंीनि परित, र्शबैद समुद्वीक्षते
१ कविता २ तोषयति ३ नीरस ४ शोभनान्यक्षराणि, पक्षे,-
हेम ५ काव्यरम , पक्षे,-उदकम् ६ वैयाकरणा ७ नैयायिका
८ द्रव्यम्, पक्षे,-फाव्यार्थान् ९ भूषणानि, पक्षे,-काव्यालकरणानि
१० पारद , पक्षे,-काव्यरस ११ सुप्तिडन्तादनि, पक्षे,-पादविक्षेपे
चरणान् १२ शब्द शुद्धो बापशब्दो वेति सम्यग्विचारयति, पक्षे,-
निमाकर्णयति