पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

३२ सुटुभषितरत्नभाण्डाग्ाारम् [ २ प्रकरष्ाम्
श्चिर सहृदयैर्भृङ्गैरैवास्वाद्यते तत्काव्य न पुन, प्रमतकुफवे- | च. यऽत्यविशङ्कितः । रा कविस्तानि काव्वानि काव्ये तस्8
यैरि॒क॒चिदुज्जल्तुिंम् ॥ ४७ ॥ निन्द्यन्ते यादे न[मु म्भ्ड- | परिश्रम ॥ २ ॥ सुश्टके नाय् ग्सौश्mर॒य मु..द्दिर्भेति नापग्'. !
मतिभिर्वक्राः कवीना गिर रतूयन्ते न च नीरर्मेसृगदृशा ! कंल्यादवन्न जानlति पर्' वङ्कणचिन्{ते! म् iीं ३ ll रान्ति'
वक्रा कटाक्षच्छटा । तद्वेदग्ध्यविद[ सतामपि अन् क् िj श्चान इवासरया जातिभाजो गृहे गृहे । उत्पीदे कंां न वह् व.
नेहते वक्रता धत्ते किं न हरः किरीटशिखरे वक्ता कल- | कवय शरभा इ॒व ॥ ४ ॥ कवयू. परितुं'यन्तिं नैतरे कापै-
मैन्दुवी॒ीम् ॥ ४८॥ सानन्दप्रमदाकटाक्षविशिखैर्येषा नु भि॒िन्न | सुत्तिभि, । न हैकूपाग्वकूपा ववैन्ते विधुकान्तिग्*ि ॥ ५ ॥
मनो यैः स॒सार॒समुद्रुणूतविधुरे॒ष्वन्येषु पोताथितम् । यैर्दुर्वीर-| कपीना मानस नौमि॒ि तरन्ति प्रतिभान्मुप्ति । यत्र हमवया
सरस्वतीविलसित द्वित्रैः पदैर्गुम्फित तेषामण्युपरि स्फुरन्ति ! सीव भुवनानि चतुर्दश ॥ ६ ॥ अपूत्रे] भााि भाग्त्य!ः
मतय' कस्यापि पुण्यात्मनः ॥ ४९ ॥ वाणि त्यत्पदपद्मरेणु- | काव्यामृतफले रस• । चर्वणे सर्वसामान्ये स्व!दुवित्केबल
कुणिका या खान्तभूमि सता सप्रासा कवितालता परिणता | कवि. ॥ ७ ॥ उत्फुल्लगलैरालापा. क्रियन्ते दुर्मुखै, सुखम् ।
सैवेयमुजृम्भते । त्पत्फर्णेऽपि चिराय यत्किसलयं सुत्तापदेश | जानाति हि पुनः सम्यक्रविरेव कवेः श्रभम् ॥ ८ ll ते
शिर.कम्पभ्रशितपारिजातकलिकागुच्छे विधत्त पदम् ॥ ५० ॥ || धन्यास्ते महात्गानस्तेषा लोके स्थित यश’ । यैर्निबद्धानेि
→ | काञ्च्यानि ये वा फाव्बेपु कीर्तिता ॥९॥ अमृतोत्प्रॆक्षणे रागं
नाठयप्रशसा | कुर्वन्त्युरगञ्प्रज्जन* । कपिगैरुडवन्मान्यमिन्द्रवज्रादिवृत्तकृत्
ग्रत्वङ्कम्ङ्कुरैतसर्वरसावतारनव्यो॒डस॒कुसुमराजिविराजि॒- |॥ १० ॥ काव्यमव्यो गिरो यावच्चरन्ति विशदा युवि ।
बन्धम् ! वम्तरश्यै॒रिव, वक्रतय्ातिरम्यं नाब्बप्रबन्धमतिः | तावत्सारस्व-1 स्थानं कविरासाद्य तिष्टति ॥ ११ ॥ अंनन्त-
मडुलसविधान्म् ॥ १ |ll देवानामिद्मामन्न्तु युनय*_कन्र्तं ! पदविन्यासरचना सैग्सा र्कवेः । र्बुधो यदि समीपस्थो न
क्रुतु चुाक्षुष स्ंर्द्रैधे॒दमुमा॒कृतव्यतिकरे खाङ्गे विभक्तु द्विधा॒ । || कुंजन्मा पुरो यदि ॥ १२ ॥ कवि, करोति पद्यानि लालय-
त्रैगुण्योद्भवमत्र लोकचरितं नानारस दृश्यते नाव्यं र्भिन्न- || त्युत्तमो जनः । तरुः प्रसूते पुष्पाणि मरुद्वहति सौरभम्
रुचेजैनख बहुधाप्येक समाराधनम् ॥ २ ॥ ll १३ |॥ कवि. करोति काव्यानि स्वाद जानान्त पण्डिताः |
सुन्दयंीं अपि लावण्य पतिर्जानाति नो पिता ॥ १४ ॥ कविः
कुकाव्यनिन्दा पिता पोषयति पालको रसिकः पति. । कवितायुवतेर्तृन
रिरि यूख.ताः l उदथै- || सोदरास्तु विवेकिनः ॥ १५ ॥ तत्व किमपि कव्यिाना
प्लाविता एतहैं $ भव* | जानाति विरलो भुवि । मार्मिकः को मरन्दा॒ानामन्तरेण म॒धु-
|ः । जडालु ****डै | व्रतम् ॥ १६ ॥ साध्वीव भारती भाति सुत्तिसद्रतचारिणी ।
'ि यव | ग्राम्यार्थवस्तुसस्सर्शबहिरङ्गा महाकवे. ॥ १७ ॥ कतिपय-
हव्याहुतयो निवेशिताः ॥ तत्कि मर्भत निमेषवर्तिनि जन्मूजरामूर्णविह्वले जगति | कल्पान्तकोटि-
गैषु"द्धत' र्मालैयैर्वृतई वा|वं रुतै कन थैशप्ररुर् " *$ |"_कविवायाः
लोमसु । कम्पं मूर्ध्नि कपोलयुग्ममरुणं बाष्पाविले लोचने सृत॒ती॒र्थस्नानै, पूतूा भ्रुश यशोदेहाः । येषा,त एव मूप॒ा
अध्यारोपि नपर वाच. करालम्बनम् |॥ ४ |॥ या जीवन्ति मृता वृथैवान्ये ॥ १९ ॥ क॒ाव्यप्रपर्वेचुबू रचयति
साधूनेिव साधुवादमुलरौन्मात्सर्यसृकानपि ' प्रेोचैनों कुरुतें | काव्य न सारविहवति !तस्व• लर्नि सुत्रते वैिन्दंति सारं
सता मतिमता दृष्टिर्न सा वास्तवी । या याताः श्रुतिगोचर | 'तज्ञैसंयु*** ll 2° ll विणुणोष्ट्रपि, काव्यबन्धः साधूना॒-
च सहसा हर्षेौलसत्कधरास्तिर्यैबोऽपि न मुक्तशष्यकवलस्तीः | मानून गतः स्वदते ! फूत्कारोsपि बुंंंंंशैरन्वमानः .अति
हरति ॥ २१ ॥ विद्वत्कवय. कवय. केवलकवयस्तु केवल
कि कवीना गिर. ॥ ५ |॥
कपय. । कुलजा या सा जाया केवलजाया तु केवल माया
सामान्यकविप्रर्शसा ! १ स्वर्णगैवार २ समुद्र ३ अनैकपदी|ोन, पक्षे,-विष्णुप|द्रम्.
जयन्ति ते सुकृतिनो रससिद्धाः कवीश्चराः । नास्ति येषा || अाञ्क्राशमित्यथ ४ श्r२ादेिरस्सस्नहिता, प3,-धृ ष्टप्र : { ५ कव-
२ V → ि! यितु , पक्षे,-शुक्रस्य ६ पण्डित , पक्षे शुथंग्रप्रष्ट्र ७ न्tात्{ ,
र्येश,काये जरामरणर्ज भयम् ॥ १ ॥ प्रस्तावे हेतुयुक्तानि { पक्षे,-कु पृथ्वी तस्या जन्म यस्य भ|प्नल इत्य्५*भं < स।•{•५यम्
१ लोमगड्र्षम् २ कीर्तिशरीरे } ९ कीर्तिप्रकाश १० वित्त , निपुण. ११ सुवेणुभि