पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

काव्यप्रशंसा
३१
यदसेवनीयमैसतामैभृतप्रायं सैवर्णविन्यासम् । सुंरसार्थमये
कव्यं त्रिविष्टप वा समं विद्म, ॥ २२ ॥ सत्कविरसनाशृंर्णों-
निरैतुषतरशब्दशालिर्षोाँकेन । तृझेो दयिताधरमपि नाट्टियते
का॒ सुधा दासीं ॥ २३ ॥ काव्यस्याक्षरमैत्रीर्भीजो न च
कैकैशा. न च ग्रंीँर्नयाः । श॒ब्दा॒ अ॒पि,पुरुषा अपि सैाँधव
एवार्थबोधावृ ॥ २४ ॥ ऊँनैतर्गृढाँनैर्थीँनैव्यञ्जयतः प्रैसैीद-
रहितख । संदभैख नदस्य च न र्रसैः प्रीत्यै रसज्ञानाम्
॥ २५ ॥ अान्तरमिव बहिरिव हि व्यञ्जयितु रसमशेषत,
सततम् । असती सत्कविसूक्तिः काचघटीति त्रय वेद
॥ २६ ॥ न ब्रह्मविद्या न च राज्यलक्ष्मीस्तथा यथेय कविता
कवीनाम् । लोकोत्तरे पुसि निवेश्यमाना पुत्रीव हर्ष हृदये
करोति ॥ २७ ॥ अनभ्रवृष्टिः श्रवणामृतस्य सरस्वर्तीविभ्रम-
जन्मभूमिः । वैदर्भरीति. कृतिनामुदेति सौभाग्यलाभप्रति-
भूः पदानाम् ॥ २८ ॥ सहोदरा. कुङ्कुमकेसराणा भवन्ति
नून कविताविलासा ! न शैरिदादेशमपास्य दृष्टस्तेषा यद- |!
| तुन्ठनामानीयन्ते क्षण कठिना पुन सततममृतस्यन्दोद्भारा
न्यत्र मया प्ररोहः ॥ २९ ॥ नमो नम, काव्यरसाय तस्मै
निषित्तमन्त. पृषतापि यख । सुवर्णता वक्रमुपैति साधोर्दु-
र्वर्णता याति च दुजैनस्य ॥३०॥ अर्थो गिरामपिहित पिहितश्च
कश्चित्सैौभाग्यमेति मरहट्टवधूकुचाभ । नान्ध्रीपयोधर इवा- ,
तितरा प्रकाशो नो गुर्जरीस्तन इवातितरा निगूढः ॥ ३१ ॥ '
रे रे खला. शूटृणुत मद्वचन समस्ताः खर्गे सुधास्ति सुलभा
न तु सा भवद्भिः |! कुर्मस्तदत्र भवतामुपकारकारि काव्या
मृत पिबत तत्परमादरेण ॥ ३२ ॥ वाणी ममैव सरसा
यदि रञ्जयित्री न प्रार्थये रसविदामवधानदानम् । सायत- !
नीषु मकरन्दवतीषु भृङ्गाः कि मल्लिकासु पर॑मैत्रणमारभन्ते
॥ ३३ ॥ अाख्यातनामरचनाचतुरस्रसधिसद्धात्वलकृतिगुण
सरस सुवृत्तम् । अासेदुषामपि दि' कविपुगवाना तिष्ठत्य-
खण्डमिह काव्यमय शरीरम् ॥ ३४ ॥ सरसपरिषत्कर्णश्राव्यं
कवैित्वरसायनं विरसमनसा नेतुं नेहामहे श्रवणान्तिकम् ।
मृगमदरस बिम्बैौष्ठीना कठोरकुचोचितं जघननिकटे क्लेिन्ने
१ सहृदयभिन्नानाम्; पक्षे,-पापवताम् २ अमृततुल्यम्, पक्षे,-
अमृतबहुलम्, ३ शोभनाक्षराणा विन्यासो ग्रथन " यत्र, पक्षे-
सुवर्णमयम् ४ श , पक्षे,-देवसमूहबहुलम्

    • प्रस्फोटनम् ६ निदोंष ७ निदींषकाव्यास्वादेनेल्यर्थ " ८ एक-

वर्गघटितत्वादिरूपा ९ श्रुतिकटफ , पक्षे,-क्रूरमतय १० अविद-
धप्रयुक्ता , पक्षे,-ग्राममात्रवासिन ११ व्याकरणसिद्धा , पक्षे,-
निमैलमतय•• १२ अभ्यन्तरे गूढस्थितान्, पक्षे,--अभ्यन्तरे निली-
नान् १३ प्रतिपाद्यविषयान्, पक्षे,-पदार्थान् १४ व्यञ्जनाविष
यानकुर्वत'; पक्षे,-अप्रकटयत • १५ प्रसादेन काव्यगुणेन रहि-
ई: पक्षे,-निर्मलतया ई 'ौं १७ ई* 9
'-ञ्जलम्. १८ काश्मीरदेशम्- १९ अन्येषामभिमतम्; सह
विचारविनिमयो व.
लिम्पेज्जरन्महिष्षस्य क ॥ ३५॥ अमृतजलधे. पाय ण्ाय पयासि
पयोधर, किरति करकास्ताराकारा यदि स्फटिकावनैीं । तदिह
गिर प्रैतिभाधताम् ॥३६॥ प्रयच्छति चमत्कृति विरचनाविधौ
चेतस. सभासु पठितो भवत्यसमसाधुवादासये l प्रथामुप-
गतस्तनोत्यतितरामुदार यशो न पुष्यति मनोरर्थे कमिव
काव्यचिन्तामणि. ॥ ३७ ॥ समुल्लासो वाचा सरसमधु-
निष्यन्दलहरी समुन्मेपद्वेषी सकलरसपोषोपजनकः | न केषा-
माधत्त मनसि परितोष नवनवैर्विलासैरुन्मीलद्विकचितमैधूली-
परिमलः ॥ ३८ ॥ यथा यूनस्तद्वत्परमरमणीयापि रमणी
कुमाराणामन्त.करणहरण नैव कुरुते । मदुक्तिश्चेदन्तर्मद-
यति सुधीभूय सुधिया किमस्या नाम स्यादरसपुरुषा-
नादरभरै, ॥ ३९ ॥ परिच्छिन्नस्वादोऽमृतगुडमधुक्षौद्रपयसा
कदाचिच्चाभ्यासाद्भजति ननु वैरस्यमधिकम् । ष्नियाबिम्बौष्ठे
वा रुचिरकविवाक्येऽप्यनवधिर्नवानन्दः कोऽपि स्फुरति तु
रसोऽसौ निरुपमः ॥ ४० ॥ प्रैसत्तयैः पात्र तिलकयति यं
सुत्तिरचना य अाद्यः खादूना श्रुतिचुळुकलेहेन मधुना ।
यदात्मानो विद्याः परिणमतेि यश्चार्थवपुषा स गुम्फो
वाUीिना कविवृषनिषेव्यो विजयते ॥ ४१ ॥ सदा मध्ये
यासामियदसृतनिष्यन्दसरसा सरस्वत्युद्दामा वहति बहुमार्गा
परिमलम् । प्रसाद ता एता धनपरिचिताः केन महता
महाक्राव्यव्योग्नि स्फुरितमधुरा यान्तु रुचयः ॥ ४२ ॥
नव ॰याकरणज्ञमेति पितरं न भ्रातर नार्किकं दूरात्सकुचि-
तेव गच्छति पुनश्चाण्डालवच्छान्दसात् । मीमासानिपुणे
| नपुसकमिति ज्ञात्वा निग्स्तादरा काव्यालकरणज्ञमेत्य कविता-
कान्ता वृणीते खयम् ॥ ४३ ॥ रम्यार्थोक्तितनूज्वला
' रसमयप्राणा गुणेोल्छासिनी चेतोरञ्जकरीतिवृत्तिकवितापाकं
वयो विभ्रती । भावालकरणोचितागमवती सर्वत्र निर्दोष-
ताशय्यार्मेवतेि कामिनीव कविता कस्यापि पुण्यात्मनः
॥ ४४ ॥ निहृदि क्रकचक्षतै. किरति किं कर्णीसृतं वष्लकी
केि वा मुश्चति मालती परिमलं पाषाणनिष्पेषणैः । इत्थं
तारसकर्कशा धियमसौ जल्पैर्वेिकाल्याकुलैराकूटं कमनीय-
कान्तिदमितं कार्य कथ स्यन्दते ॥ ४५ ॥ यघ्त्राकृष्टसुवर्ण-
सूत्रमिव यत्पद्ये सुमेरोस्तटादुन्मीलत्कुरुविन्दकन्दल इव
स्वच्छः पदार्थस्तु यः । यत्राष्युल्लसदशुकान्तरलसत्कान्ता-
कुचान्तेोपर्मे व्यङ्गथं यत्तदहो कवित्वमपरं वाग्देवतोपप्लुवुः
॥ ४६ ॥ गुम्फ. पङ्कजकुष्ञ्झलद्युतिरुरस्तत्केसरोष्लासुवानर्थो-
S' व्यङ्गय चेमत्कारि यत् । द्वित्रैर्यद्रसिकै-
१ विदुषाम् २ मुरवछी ३ अानन्दस्य ४ गच्छति•