पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

३ ०
सुभाषितरत्नभाण्डागारम्
[ २ प्रकरणम्
महाधनम् ॥ ५ ॥ सयोजयति विद्यैव नीचगापि नर ग्रथनकौशलात् ॥ ६ ॥ सरसापि कवेर्वीणी हरिनामाङ्किता
सरित् l समुद्रमिव दुधैर्ष नृप भाग्यमत. परम् |॥| ६ ॥
विद्या शस्त्र च शास्त्र च द्वे विद्ये प्रैतिपत्तये | अाद्या |
हाखाय वृद्धत्वे द्वितीयाद्रियते सदा ॥ ७ ॥ शुनः पुच्छमिव
व्यथै जीवित विद्यया विना । न गुह्यगोपने शक्तं न च
दंशैनिवारणे ॥ ८ ॥ सद्विद्या यदि का चिन्ता र्वैराकोदर-
पूरणे । शुकोऽप्यशनमामोति राम रामेति च ब्रुवन् ॥ ९ ॥
अनपेक्षितगुरुवचना सर्वान्ग्रन्थीन्विभेदयति सम्यक् । प्रकट-
यति पररहख विमशैशक्तिर्निजा जयति ॥१०॥ वसुमतीपतिना
नु सरखती बलपता रिपुणापि न नीयते । समविभागहरैर्न
विभज्यते विबुधबोधबुधैरपि सेव्यते ॥ ११ ॥ श्रियः प्रदुग्धे
वि॒िपदो रुणद्धि यशासि सूते मलिनं प्रमार्ष्टि । सस्कार-
शैौचेन पर पुनीते द्युद्धा हि बुद्धिः किल कामघेनुः ॥ १२ ॥
न चोरहार्य न च राजहार्य न भ्रातृभाज्य न च भारकारि ।
व्यये कृते वधैत एव नित्य विद्यावनं सर्वधनप्रधा-
नम् ॥ १३ ॥ मातेव रक्षति पितेव हिते निर्युङ्के कान्तेव
चाभिरमयत्यपनीय खेदम् । लक्ष्मीं तनोति वितनोति च
दिक्षु कीर्ति केि किं न साधयति कल्पलतेव विद्या ॥ १४ ॥
विद्या नाम नरस्य रूपमधिकं प्रैच्छन्नगुप्तं धनं विद्या भोग-
करी यशःसुखकरी विद्या गुरूणा गुरुः । विद्या बन्धुजनो
विदेशगमने विद्या परं दैवतं विद्या राजसु पूज्यते नहि धन
विद्याविहीनः पशुः |॥ १५ |॥ विद्या नाम नरस्य कीर्तिर
तुला भाग्यक्षये चाश्रयो धेनुः कामदुघा रतिश्च विरहे नेत्रं
तृतीय च सा । सत्कारायतनं कुलस्य महिमा रतैनैर्विना भू-
षर्ण तख्मादन्यमुपेक्ष्य सर्वविषयं पिद्याधिकारं कुरु ॥ १६ ॥
काव्यप्रशंसा
कान्पृच्छामः सुराः खर्गे निवसामो वयं भुवि | किं वा
काव्यरसः स्खादुः किं वा स्वादीयसी सुधा ॥ १ ॥ निरर्वै-
द्यानि पद्यानि यद्यनाढ्वस्य का क्षतिः । भिक्षुकक्षाविनिक्षिसः
किमिक्षुर्नीँरसो भवेत् ॥ २ ॥ याता यान्ति च यातारो
लोकाः शोकाधिका भुवि । काव्यसबन्धिनी कीर्तिः स्थायिनी
निरपायिनी ॥ ३ ॥ नवोत्तिजतिरग्राम्या श्लेषोऽङ्क्ष्कृिष्टः
स्फुटो रसः । विकटाक्षरसबन्धः कृत्स्रमेकत्र दुष्करम् ॥|४॥
सद्भिर्भव्ये हिते काव्ये वृथा दुर्जनगजैनम् । चण्डीशाङ्गी-
कृते चन्द्रेऽरुर्तुंदः केि विधुतुदः ॥ ५ ॥ त एव पद-
विन्यासास्ता एवार्थविभूतयः । तथ.पि नव्यं भवति काव्य
१ शानाय २ मक्षि फा ३ क्षुछफम् ४ नियोजयति ५ अन्त-
दितम् ६ उत्कृष्टानि ७ मर्मेस्पू'रु
}
यदि । सादर गृह्यते तज्ज्ञैः शुक्तिर्मुक्तान्विता यथा ॥ ७ ॥
काव्यम्याम्रफलस्यापि केोमलखेतैरस्य च |! बन्धच्छायावेिशे-
षेण रसोऽप्यन्यादृशो भवेत् ॥ ८ ॥ शब्दशक्तयैव कुर्वाणा
सैर्वदानवनिर्वृतिम् । कैव्यविद्या श्रुतिगता स्यान्मृतस्यापि
जीवनी ॥ ९ ॥ श्र्लेिष्टा सैभङ्गा सद्वण्र्या निर्देॉषा सद्रुणा
सृदुः । नानाभङ्गीविलासा चेर्तुकृतिर्विकृ॑तिरन्यथा ॥ १० ॥
धमार्थकाममोक्षेषु वैचक्षण्थ कलासु च । करोति कीर्ति प्रीतिं
च साधुकाव्यनिषेवणम् ॥| ११ ॥ उमामिमा समुद्वीक्ष्य
शीतदीधितिशेखर । एषापि भारती भानुयुत सीत्कृत्य नर्तति
॥ १२ ॥ अध्वनि पैदग्रहपर मदयति हृदय न वा न वा श्रव-
णम् । काव्यमभिज्ञमभगृश्ा मञ्जीर केलिवेलायाम् ॥ १३ ॥
अविदितगुणापि सुकवेर्भणितिः कर्णेषु र्वैमैति मधुधाराम् ।
ह्यनधिगतपरिमलापि हि हरति दृश मालतीमाला ॥ १४ ॥
ख्याति गमयति सुजन, सुकविर्विदधाति केवलं काव्यम् ।
पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति ॥ १५ ॥
कृतमन्दुपर्दुंयासा विकैचैश्रीश्चॉरुशब्दभङ्गवती । कख न
कम्पयते कं जरेव जीर्णख सत्कवेर्वाणी ॥ १६ ॥ सरसा
सालंकारा सुपदन्यासा सुवर्णमयमूर्ति. । अार्यी तथैव भार्याी
न लभ्यते पुण्यर्हीनेन ॥ १७ ॥ सा कविता सा वनिता
यस्याः श्रवणेन दर्शनेनापि ! कविहृदयं विटहृदयं सरलं
तरल च सत्वर भवति ॥ १८ ॥ श्रैमैरहिता सा कचव-
त्स्रीणा कुचवच्च सैरँसहिता । र्लदक्षरपीयूषाधरवत्कविता
महात्मना जीयात् ॥ १९ ॥ सत्पात्रोर्पनैयोचितसैर्रप्रतिवि-
म्बाभिनववस्तु { कस्य न जनयति हर्ष सत्काव्यं मधुरवचन
च ॥ २० ॥ सत्सूत्रसंविधान सदलकार सुवृत्तमच्छैिद्रम् ।
को धारयति न कण्ठे सत्काव्य माल्यमघ्घ्घ्घ्घ्घ्घ्घ्र्य च |॥ २१ ॥
१ कठेिनसेयेल्यर्थ • २ सर्वकाल नवसैौख्यम्; पक्षे,-सर्वेषा
रक्षसामानन्दम् ३ कविता , पक्षे,-काव्यस्य शुक्रस्य विद्या संजी-
विनील्यधैः ४ नानाचैशब्दयुक्ता ५ पदच्छेदवैचित्र्यादनेक्राथैपद-
वती ६ कविता ७ रोग दु खदत्वात् < व्यङ्गमाथैशान्यम्
यचु ध्वनेिरुत्तम काव्य तद्भिन्नमिल्यर्थ.; पक्षे,-शिञ्जितशल्यम्
९ अनुप्रासमात्राथै पदग्रह* परमुत्कृष्टो यत्र; पक्षे,•-अल्यन्तचरण-
संलग्झम् १० उति ११ वर्षति १२ सुप्तिइन्तादि, पक्षे,-चरण'.
१३ प्रफुलशोभा; पक्षे,-विगता कचश्श्री- केशशोभा यस्याः.
१४ चारवो ये शब्दभङ्गा रचनाविशेषास्तद्वती, पक्षे,-स्खलित*
शाब्दवती १५ शेिर १६ भ्रमरेभ्यो भृङ्गेभ्यो हिता, पक्षे,-भ्रमेण
भ्रान्ल्या रहिता १७ सरेमाँलाभिः सहिताः; पक्षे,-सरसेभ्यो हिता
१८ लसच्छोभायमानमक्षरमविनाशि पीयूष तद्वन्माधुर्यै यस्सिन्,
पक्षे,-लसन्ल्यक्षराणि वण एव पीयूषं यस्याम् १५ स्थापनम्
२० सम्यग्बोध • २१ दोषरद्देितम्