पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

द्वितीयं सामान्यप्रकरणम्
सुभाषितप्रर्शसा
भापासु मुख्या मधुरा दिव्या गीर्वीणभारती । तस्माद्धि
काव्य मधुरं तस्मादपि सुभापितम् ॥ १ |॥ सुभाषितेन
गीतेन युवतीना च लीलया । मनो न भिद्यते यस्य स
योगी ह्यथवा पशुः ॥ २ ॥ सुभाषितमयैर्द्रव्ये' सग्रह न
करोति यः । सोऽपि पै॑स्तावयज्ञेषु का प्रदास्यति दक्षि-
णाम् ॥ ३ ॥ ससारकटुवृक्षस्य द्वे फले ह्यमृतोपमे । सुभा-
वितरसास्वाद सगतिः सुजने जने ॥ ४ सुभाधितरमा-
खादवद्धरोमाञ्घ्वकछुफाः । विनापि क्रामिनीमङ्गं कवय.
सुखमासते ॥ ५ ॥ पृथिव्या त्रीणि ग्त्त्र|ानि जलमन्न
सुभाषितम् । मूढै. पाषाणग्वण्डेषु रत्त्रसञ्ज्ञा विधीयते ॥ ६ ॥
धर्मो यशो नयो दाक्ष्य मनोहारि सुभापितम् । इत्यादि-
गुणरत्लाना सग्रही नैावसीदति ॥ ७ ॥ सर्गीतमपि साहित्य
सरखल्याः स्तनद्वयम् । एकमापातमधुरमन्यदालोचना- ||
मृतम् ॥ ८ ॥ शिशुर्वेक्ति पशुर्वेत्ति वेत्ति गानरस फणी ।
साहित्यरसमाधुर्य शंकरो वेक्ति वा न वा ॥ ९ ॥ द्राक्षा-
म्लानमुखी जाता शर्करा चैौीश्मता गता । मुभाषितग्सस्याग्रे
सुधा भीता दिव गता ॥ १० ॥ ससदि तदेव भूषण-
मुपकारकमवमरे धन मुख्यम् । सूतं दधति र्मुवर्ण
कल्याणमनर्घमिह धन्या ॥ ११ ॥ कथमिह मनुष्यजन्मा
सप्रविशति सदसि विर्बुधगमितायाम् । येन न सुभाषिता-
मृतमाह्मदि निपीतमातृहे• ॥ १२ ॥ औकलितशव्दालंकृति-
र॒र्नुकूला, śखलितपदनिवेशापि । अभिसारि॒िकेव रमयति
सुंक्ति. सोर्तेर्कर्पश्शृङ्गारा ॥ १३ ॥ अाखादितदयिताधर-
सुधारसस्येव सूत्तयो मधुराः । अकलितरसालमुकुलो न
कोकिलः र्कर्रलर्मुर्दञ्चयति ॥ १४ ॥ अवसरपठित सर्व सुभा-
षितत्व प्रयात्यसूत्तमपि । क्षुधि कदशनमपि नितरा भोक्तुः
१ प्रसङ्ग २ न नश्यति ३ पाषाणनाम् ४ काश्चनम्, पक्षे,-
मृष्ठुपदैर्युक्तम् ५ पण्टितपूर्णाया देवयुक्तायां च ६ न_फलिता
शब्द्रस्यात्लकृतियैया अनुप्रासादिशब्दा[लकृनिश्शून्येल्यर्थ , पक्षे,-अक-
लित शब्दो ययैतादृश्यलकृतिर्भूषण यस्या सशब्न्भूषणव
त्वेऽन्यस्य शान भविष्यतीति धियेति भाव ७ द्रुत रमप्रल्यायेिका,
,-नायफचित्तानुकृल्यवती ८ कूटपदाना ग्रथ॒न "{त्र ,
पक्षे,-स्थानादन्यत्र ' पतन यथा स्यात्तथा ' चर Iविन्याग्नो यस्या
९ सुभाषितम्, पक्षे,-शोभनोस्फिमती १० उत्कृष्टशालिश्शृङ्गार-
रसवती, पक्षे,-अहमस्याय ममेति रतिपरिपोषवर्ती ११ मधुरम्
१२ वदति
सपद्यते खादु ॥ १५ ॥ यस्य वक्रकुंहरे सुभाषित नास्ति
नाप्यवसरे प्रजल्पति । अागतः सदसि धीमतामसैौ लेप्यै-
| निर्मित इवावभ॒ासते ॥ १६ ॥ सुभाषित हारि विशल्यधो
|| गलान्न दुजैनर्रयैार्व । तदेव धत्त हृदयेन
| सज्जनो हरिर्मर्हेीरत्नमिवातिनिर्मलम् ॥ १७ ॥ नायं प्रयाति
| विकृ॑र्ति विरसो न य' स्यान्न क्षीयते बहुजनैर्नितरा
| निपीतः । जैाङयं निहन्ति रुचिमेति करोति तृसि नून
| सुभाषितरसोऽर्नैयरसातिशायी ॥ १८ ॥ धन्या' शुचीनि
| सुरभीणि गुणोम्भितानि वाग्वीरुघः खवदूनो॒पवनोद्गतायाः ।
उचित्य सूक्तिकुसुमानि सता विवित्तवर्णीनि कर्णपुलिनेष्व-
! वतस॒यन्ति ॥ १९ ॥ कि हरै. क्रिमु कङ्कणैः कृिम॒समैः कर्णी-
! वतसैरलं केयरैर्मणिकुण्डलैरलमले साडम्बरैग्न्र्बैरै ! पुसामे-
कमखण्डित पुनरिदं मन्यामहे मण्डनं यन्निष्पीडितैपैीर्वणा-
! मृतकरंखैन्दोपमाः सुत्तयः ॥ २० ॥ खिन्नं चापि सुभा-
| षितेन रमते स्वीयं मनः सर्वदा श्रुत्वान्यस्य सुभाषित खळु
|| मन॒ः श्रोतुं पुनर्वाञ्छ॒ति॒ि । अज्ञाञ्ज्ञान॒वतोऽप्यनेन्, हि वशी-
' कर्तुं समर्थो भवेत्कर्तव्यो हि सुभाषितख मनुजैरावश्यकः
{ सग्रह. ॥ २१ ॥ सुव्याहृतानि घीराणां फलतः परिचिन्त्य
| य । अध्यवस्यति कार्येषु चिर यशसि तिष्ठति ॥ २२ ॥
| सुव्याहृतानि सुत्त॒ानि॒ सुकृतानि ततस्ततः । सचिन्वन् धीर
| आसीत शिलाहारी शिलं यथा ॥ २३ ॥
I
|!|
|| विद्याप्रशंसा
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति । व्ययतो
वृद्धिमायाति क्षयमायाति सञ्चयात् ॥ १ ॥ अनेकसशयो-
च्छेदि परोक्षार्थस्य दशैकम् । सर्वस्य लोचन शास्त्र यस्य
नास्त्यन्ध एव स' ॥ २ ॥ सर्वद्रव्येपु विद्यैव द्रव्यमाहुरंनु॑-
त्तमम् । अहार्यत्वादनघ्घ्घ्घ्घ्घ्घ्घ्र्यत्वादक्षयत्वाच्च सर्पदा ॥ ३ ॥
हर्तुर्न गोचर याति दत्ता भवति विस्तृता । कल्पान्तेऽपि
न या नश्येत्किमन्यद्विद्ययंीं समम् ॥ ४ ॥ ज्ञातिभिर्वर्णेर्देयैते
नैव चोरेणापि न नीयत । द्राने नैव क्षयं याति विद्यारत्नं
१ विले २ पङ्करचित ३ राहो ४ कौस्तुभमणि ५ व्किारम्
६ मान्द्यम् ७ अन्यरसानतिक्रम्य वर्तत इल्यर्थ ८ कर्णभूषणैः
९ अञ्ञ्ङादेिभि १० पूर्णे ११ किरणा १२ नान्त्युत्तम यस्मात्
! १३ ञ्भिज्यते