पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२८
सुभाषितरत्नभाण्डागारम्
[ १ प्रकरणभू
भाज. कुर्वन्ति ये दिवसजन्ममहोत्सवेषु सिन्दूरपाटल-
मुखीरिव दि॒िक्पुर॑ध्री, ॥ १८ ॥ सिन्दूराणीप सीदृत्कृपण-
कुठवधूमूर्ध्नि ये सुचरन्तः प्रेक्ष्यन्ते दिक्षु शेला र्शिखरभुवि
लस॒त्पद्मरागाङ्कुरा यैः । धुन्वन्ते ध्वान्तधाराः सह दुरित-
चयैर्दृरदृश्या. ' सुदृश्याः पान्तु त्वा पद्मबन्धोरकरणकिरणाः
पूरणा, पद्मबन्धोः ॥ १९ ॥
तुरगाः
अवतु नः सवितुस्तुरगावली समतिलङ्घिततुङ्गपै॑योधरा ।
स्फुरितमध्यगतैारुणनायका मैरकतैकलतेव नभश्रिय, ॥ २० ॥
चन्द्रः
लालयन्तमरविन्दवनानि क्षालयन्तमभितो भुवनानि' |
१ मेघा , पक्षे,-स्तनौ २ अरुणरूपो नायक्र सारथिर्यस्या',
पक्षे,-अरुण अारत्तो नायको हारमध्यमणि ३ सूर्यतुरगमाणा
हरितवर्णत्वादेित्यथै
रविमावसते सता क्रियायै सुधया तर्पयते सुरान्पितॄश्च। तमसा
निशि मूच्छैता पिहघ्त्र हरचूडानिहितात्मने नमस्ते ॥ २ ॥
खर्भनुप्रतिवारर्पंारणमिलद्दन्तौधयैत्रोद्भवश्चैभ्रालीर्पतयालुदीधि-
तिसुवासारस्तुषारद्युति. { पुंष्पेष्वासनतत्प्रियापैरिणयानन्दा-
भिषेकोत्सवे देव प्राससहस्रधारकलशश्रीरस्तु नस्तुष्टये ॥ ३ ॥
पृथिवी
वपट्क्रियोत्थममृत खादीय अ॒ादीयते । अाश्नायप्रवणैरलंकृति-
जुषेऽमुष्यै मनुष्यै, शुभैर्दिव्यक्षेत्रसरित्पवित्रवपुषे देव्यै
पृथिव्यै नमः ॥ १ ॥
१ गिलनम् २ छिद्रफरणसाधनम् ३ दन्तदशनकृतविवरपरम्परा
४ पतनशीला ५ मदन ६ विवाह ७ देवै*
इति श्रीसुभाषितरत्नभाण्डागारे प्रथमं मङ्गलाचरणप्रकरर्ण समाप्सम्