पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

दशावताराः
२७
किमपि च परमं ज्योतिराकारहीन सौख्याम्भोघैौ निमग्नः स |
दिशतु भवता ज्ञानबोध बुधोऽयम् ॥ २०७ ॥ कामेना-
कृष्य चाप हतपटुपटह वल्गुभिर्मर्वीरैर्धूभङ्गोत्क्षेप॒जृम्भा-
स्मितललितदृशा दिव्यनारीजनेन । सिद्धै. प्रह्नोत्तमाङ्गैः पुल-
कितवपुषा विस्मयाद्वासवेन ध्यायन्यो थेोगपीठादचलित |
इति व पातु दृष्टो मुनीन्द्र, ॥ २०८ ॥ कि खाद्भाखान्न !
भानोरमृतघनरसस्यन्दिन, सन्ति पादा. कि वा राका-
शशाङ्को नहि तुहिनरुचिः कुत्रचिन्निष्कलङ्कः । साक्षाच्चिन्ता-
मणिः केि विपुलफलमणेः सौकुमार्ये कुतस्त्यं सदेहान्मुग्ध-
धीभिः प्रथममिति मुनेः पातु दूट वपुर्वः ॥ २०९ |॥
कल्कः ||
उद्यत्करकरवाल, शकतिमिरध्वसने महानिपुणः । कल्कि- ||
हरिर्व. पायादपायतः कलिनिशान्तोत्थः |॥ २१० ॥ यवनी-
नयनाम्बुघोरणीभिधैरिणीनामपनीय तापवह्निम् । सुकृतद्रुम- ||
सेकमाचरन्त धृतकल्क प्रणमामि निर्विकल्पम् ॥ २११ ॥ |
प्रेङ्खद्वाजितरगृमुन्मदगजग्राहग्रगल्र्मे भटव्यावल्गत्स्फुटपुण्ड-
रीकनिलयं डिर्णेडीरपिण्डावलिम् । म्लेच्छानीकमहार्णव सुवि-
पुल सद्द्रामकल्पावधैौ यश्चैौर्वाग्निरिवाभवर्द्दयतु व. र्केल्पानि
कल्की हरिः ॥ २१२ ॥
सूर्यः
खैण्डितानेत्रकजैीलिमञ्जुरञ्जनपण्डिताः । मण्डिताखिल-
दिक्प्रान्ताश्चण्डाशोः पान्तु भानवः ॥ १ ॥ शुकतुण्डच्छवि
सवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः । मण्डलमुदित वन्दे
कुण्डलमैाखण्डलाशायाः ॥ २ ॥ अतिविततगगनसरणि-
प्रसरणपरिमुक्तविश्रमानन्दः । मरुदुल्लासितसौरभकमलाकर-
हासकृद्रविर्जयति ॥ ३ ॥ प्राचीकुङ्कुमतिलक पूर्वीचल-
रोहणेकमाणिक्यम् । त्रिभुवनगृहैकदीप वन्दे लोककलोचन
देवम् ॥ ४ ॥ कटुभिरपि कठोरचक्रवाकोत्करविरहज्वर-
शान्तिशीतवीर्यै. । तिमिरहतमय महोभिरञ्जञ्जयति जग-
न्नयनैौघमुष्णभानु. ॥ ५ ॥ यद्विम्बमम्बरमणिर्यदपां प्रसूति- ||
हिम॒धाग्नि च यन्मयूखाः पूषा पुराणपुरुषः स नमोऽस्तु
तस्मै ॥ ६ ॥ यो रत्ततामतितरामतुल दधानो दिक्प्रौढ-
दारपरिमोहनवासवास. । योपिद्वयीपतिविडम्बनभृत्स शश्च-
त्पायादपायसमुदायहरो रविर्न. ॥ ७ ॥ ब्रह्माण्डसपुटकले-
वरमध्यवर्ति चैतन्यपिण्डमिव मण्डलमस्ति यस्य । अालो-
कितोऽपि दुरितानि निहन्ति यस्तं मार्तण्डमादिपुरुषं प्रण-
1
नैत्तं निषिश्चति यदग्निशिखासु भासः । ज्योत्स्ना निशासु |
१ फेनपिण्ड २ खण्डयतु ३ पापानि ४ नायेिफाविशेषा
५ कमलम् ६ पूर्वदिश •
मामि नित्यम् ॥ ८ ॥ सिन्दूरस्पृहया स्पृशन्ति करिणा
कुम्भस्थमाधोरणा भिल्ली पल्लवशङ्कया विचिनुते सान्द्रद्रुमा
द्रोणिषु । कान्ता. कुङ्कुमशङ्कया करतले मृद्रन्ति लम्र्नं च
यत्तत्तज. प्रथमोद्भव भ्रमकर सौर चिरं पातु वः ॥ ९ ॥
एकस्मिन्नयने भृश तपति यः काले स दाहक्रमो येनात-
न्यत यत्प्रकाशासमयेनैषा पदं दुर्लभम् । सा व्योमावयवख
यन्न विदिता लोके गतिः शाश्वती श्रीसूयैः सुरसेवि-
तोऽपि हि महादेवः स नस्रायताम् ॥ १० ॥
जैम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं रत्तैः
सित्ता इवौधैरुदयगिरितटीधातुधाराद्रवस्य । अायान्त्या
तुल्यकालं कमलवनरुचेवारुणा वेो विभूत्यै भूयासु-
भसयन्तो भुवनमभिनवा भानवो भानवीया ॥ ११ ॥
भक्तिप्रह्वाय दातु मुकुलपुटकुटीकोटरक्रोडलीना लक्ष्मीमाक्र-
छुटुकामा इव कमलवनोद्धाटन कुर्वते ये । कालाकारान्धकारा-
ननपतितजगत्साध्वसध्वसकल्या कल्याणं व क्रियासु किस-
लयरुचयस्ते करा भास्करम्य ॥ १२ ॥ साटोपव्योमहट्टोषित-
रजनिवणिड्नायकोन्मुतनारा मुक्ताहारापहारात्तरलखगरव-
प्रेोत्थिताकोर्तिशान्त्यै । कर्षन्नम्भोजकुम्भोदरकुहरबहिर्नि.सर-
त्षट्पदालीकालव्यालीं करेणाकलयतु दिनकृत्कल्मपोन्मूलनं
व ॥ १३ ॥ चैक्री चर्केारपङ्कि हैंरिरपि च हैंरीन्र्धूर्जटिर्धू-
ध्र्वजूान्तार्नक्षं नक्षत्रनाथोऽरुणमपि वरुण. कुंबराग्र कुबेर्ः ।
रह' सङ्घः सुराणा जगदुपकृतये नित्ययुक्तस्य यख स्तौति
श्रीतिप्रसन्नोऽन्बहूमूहिमरुचे. सोऽवतात्खन्दनो वः॥ १४ ॥
कि छत्रं कि नु र्रर्ख तिलकमुत तथा कुण्डलं कौस्तुभेो वा
चक्र वा वैाँरिज वेत्यमरर्युर्वैतिभिर्यद्वलिद्वेषिदेहे । ऊर्ध्व
मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्ट पायात्तद्वो-
ऽर्कबिम्ब स च दनुजरिपुर्वधैमानः क्रमेण ॥ १५ ॥ शीर्ण-
म्रैाँणाङ्घ्रिपाणीर्नैर्ब्रणिभिरँपैघनैर्घर्धराव्यत्तघोषान्दीर्घौम्रैॉतान-
घौधैः पुनरपि घटयत्येक उल्लाघयन्य. ।' धैर्मीाशेोस्तस्य वेो-
ऽन्तृर्द्विगुणर्घृर्तृघृणानिघ्ननिर्बिभ्रवृत्तेर्दत्तार्घाः सिद्धसघैर्विदधतु
घृर्णर्यैः शीघ्रमहोविघातम् ॥ १६ ॥
किरणाः
करजालमपूर्वचेष्टितं वस्तदभीष्टप्रदमस्तु तिग्मभास. । क्रियते
भवबन्धनाद्विमुक्तिः प्रणतानामुपसेवितेन येन ॥ १७ ॥
युष्माकमम्बरमणेः प्रथमे मयूखास्ते मङ्गलं विदधत्तूदयराग-
१ इन्द्र. २ क्रयविक्रयस्थानम् ३ विष्णु ४ कोलकः ५ इन्द्र •
६ अश्वान् ७ यानमुखुम् < चक्रु ,९ " युगधर् ९० वेग•
११ चूडारंत्लम् १२ य॒तो वि॒ष्णोर्नाभिदेशे क॒मल वतैते १३ वा॒म॒नुा-
कृल्या ` १४ कुष्ठरोगविशीर्णनासिकापादपाणीन् १५ क्षतविशिष्टै •
१६ शरीरै. १७ चिरकाल_ग्रस्तान् १८ सूर्यस्य १९ सततकृपा•
२० रश्मय • २१ पापनाशम्