पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२६
शार्ङ्गिण ॥ १८९ ॥ अस्मिन्कुञ्ज विनापि प्रचलति पवना-
द्वर्तते कोऽपि नून पश्यामः कि न गत्वेत्यनुसरति गणे
भीतभीतेऽभैकाणाम् । तस्मिन्राधासखो व सुखयतु विलस-
लीलया कैटभारिव्र्यातन्वानो मृगारिप्रबलघुरघुरारावरौद्रान्नि-
न॒ादान् ॥ १९० ॥ अङ्गुल्या क र्कपाट प्रहरति कुटिले
मैधवः कि वसन्तो नो चैक्री कि कुलालो नहि धैरणिधर
केि द्विजिह्वः फणीन्द्रः । नाह घोरौहिमर्दीं किमुत खैगपति-
नेाँ हैंरिः केि कपीन्द्र इलेयेव सत्यभामाप्रतिवचनजितः
पातु वश्चक्रपाणिः ॥ १९१ ॥ वृन्दारण्ये चरन्ती विभुरपि
सतत भूर्भुव,खः सृजन्ती नन्दोद्भूताप्यनादिः शिशुरपि
निगमैर्लक्षिता वीक्षितापि । विद्युहेलखावनद्वोन्नमदमलमहा-
म्भोदसच्छायकाया माया पायादपायादविहितमहिमा कापि
पैताम्बरी ब. ॥ १९२ ॥ नामोदस्ताखिलामो दमनियमयुजा
यः प्रकामोदवाहश्यामो दर्पीढ्यधामोदयमिलितयशोधारया
मोदते यः वोर्मोदन्यासदोमेोदरतरलट्टशा दत्तकामोद्वयो |
य, सामोद. श्रीळुलामो दलयतु दुरित सोऽत्र दामोद्रो
वः ॥ १९३ ॥ मछैः शैलेन्द्रकल्प, शिशुरखिलजनै, पुष्पचापो-
ऽङ्गनाभिर्गेौपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोऽप्र्- |!
मेयः । क्रुद्ध' कसेन कालो भयचकेितदृशा योगिभिध्र्येयमूर्तिर्दृष्टो |
रङ्गावतारे हरिरमरजनानन्दकृत्पातु युष्मान् ॥ १९४ ॥
बलभद्रः
निष्पात्याशु हिमाशुमण्डलमधः पीत्वा तदन्त सुधा कृत्वैन
चैषक हसन्निति हलापानाय कौतूहलात् । भो देव द्विजराञ्नि
मादृशि सुरास्पशोऽपि न श्रेयसे मा मुञ्चेति तैदर्थितो हलधर'
पायादपायाज्जगत् ॥ १९५ ॥ प्रेमोन्नामेितरेवतीमुखगत1-
मास्वाद्य कादम्बरीमुन्मत्त कंचिदुत्पतत्कचिदपि भ्राम्यत्कचि-
त्प्रस्खलत् | रत्तापाङ्गमधीरलाद्भलमलिश्यामाग्बराडम्बर लेश
न, कवलीकगेत्तु सकल पाकाभिराम महः ॥ १९६ ॥
गृहयालु चुम्बदसकृल्लज्जाळु जायामुखम् l नित्यं निष्प-
तयाळु तियैगवनीशय्याशयालु क्षण गीतेभ्यः स्पृहयाळु
धाम धवल दीने दयालु श्रये ॥ १९७ ॥
रुक्मणी
चरणारविन्दललितनाक्रान्तलोको हरिः | विभ्राणा मुखमिन्दु-
सुन्दररुच चन्द्रात्मचक्षुर्दधत्स्थाने था खतनोरपश्यदधिका
सा रुक्मिणी वेोऽवतात् ॥ १९८ ॥
१ द्वारम् २ लक्ष्मीपति , पक्षे,-वसन्त ३ चक्रधारी, पक्षे,-
कुलाल ४ विष्णु , पक्षे,--शेष ५ इकृष्णपक्षे,-अहि कालिय ,
गरुडपक्षे,-अहिः सर्प. ६ गरुड ७ विष्णु', पक्षे,-वानर
सुभाषितरत्नभाण्डागारम्
८ सुरापानपात्रम् ‘, चन्द्रेण प्रार्थित••
[ १ अकरणम्
रध
राधा पुनातु जगदच्युतदत्तचित्ता मन्थानमाकलयती
दधिरिच्तपात्रे । यस्या. स्तनस्तबकच्चूचुकलोलदृष्टिर्देवोऽपि
दोहनधिया वृषभ दुदोह ॥ १९९ ॥ सुधाधाश्न. कान्ति-
स्तव वदनपङ्केरुहगुणैर्जितेव म्लानत्व व्रजति सहसा प्राण-
दयिते | वदत्यव कान्ते दिवसविरहातङ्कचकेिता तदङ्गे
सलश्ना तव दिशतु राधा प्रियशतम् ॥ २०० ॥
नन्दकः
सान्द्रा मुद् यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्ब
गभैः । कुर्वन्नञ्नंस्र यमुनाप्रबाहसलीलराधास्मरण मुरारेः
|॥ २० १ l
वेणुः
क्रेङ्कार स्मरंकार्मुकश्य सुग्तक्रीडपिकीना रवो झङ्कारो
रतिमञ्जरीमधुलिहा लीलाचकोरीध्वनिः | तन्व्याः
कचुलिकापसारणभुत्राक्षेपस्वल*कङ्कणश्र्कण. प्रेम तनोतु बो
नववयोलास्याय वेणुम्वन. ॥ २०२ |॥
बुद्धः
षैट्चक्रे क्रम्*भा 1नार्पग्गित हृत्पद्मसध्यस्थित्-
सपश्यन्छिवरूपिण लैयचश[दारमानर्मेध्याश्रितः । युष्माक
मूधुसुटुनो॒. बुधुपुर्धरी स भूयान्मुद्दे, युस्तिष्टत्र्कमलासुने
कुंतरुविर्बुद्धैकलिङ्गं!कृति ॥ २०३ ॥ रेतोरत्तमयान्यमूनि
र्भविना विण्मूत्रपूणोंदराण्यालोक्येव कलेवराणि धिगलतो-
यार्द्ररन्ध्राणेि य । मायाजाँर्लेनियङ्घ्रितानि घृणया नोन्मी-
लयत्यक्षिणी निध्यीँजर्पणिधाननिश्चलमतिर्बुद्धयै स बुद्धेोऽस्तु
व, |l २०४ |l ध्यानव्याजमुपेत्य चिन्तयसिं कामुन्मील्य
| चक्षु क्षण प5यानद्भशरातुर जनमिम त्रातापि नो रक्षसि !
मिथ्याकारुणिकोऽसि निर्घृणतरस्त्धत्त, कुतोऽभ्य. पुमाव्छ-
श्वन्मारवधूभिरित्यभिहितो बुद्धो जिनः पातु वः ॥ २०५ ॥
आबाडूद्भतमण्डलाग्ररुचय. सनद्धवक्षःस्थलाः सोष्मणो
व्रणिनो विपक्षहृदयग्रोन्माथिन. कर्कशा. | उत्सृष्टाम्बरदृष्ट-
विग्रहभरा यख स्मराग्रेसरा योधा वारवधूस्तनाश्च न दधु.
क्षेोभ स वोऽव्याज्जिन. ॥ २०६ ॥ बृद्धृ पद्मासनं यो
नयनयुगमिद् न्यस्य नासाग्रदेशे धृत्वा 'र्मूतैीं च शान्तैौ
समरसमिलितौ चन्द्रसूर्याख्यवातौ । पश्यन्नन्तर्विशुद्ध
१ शव्द २ मूलाधार-स्वाधिष्टानं भणिपूर'-अनाहत-विशुद्धि-अा•
शाख्यानि घट् चक्रiाणि ३ परेिपाटी ४ वासना ५ व्याप्तम्..
६ चितैकाञ्श्टयवशात्. ७ स्थित ८ *जद्वृाया मध्यभागे तृ संश्छेषो
यत्र जङ्घया l पश्मासनमितेि प्रेोत्त तदासनविच्वक्षणै tt' ९ शानी
१° शानम् ११ ससारिणाम् १२ बद्धानि. १३ चेतन्समाधिना•
१४ शरीरे.