पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

दशावताराः
२५
हेशं नैवः केशवः ॥ १६९ ॥ तियैक्कण्ठविलोलमैौलि-
तरलोत्तसस्य वशोच्चरद्ट्रीतस्थानकृतावधानललनालक्षैर्न
सुलक्षिता । 'समुग्ध मधुसुदनख मुधुरे राधामुखेन्दैौ
सँदुस्पन्द पल्लविताश्चिर ददतु व. क्षेम कटाक्षोर्मयः
॥ १७० ॥ वृष्टिव्याकुलगोकुलार्वनरसैादुद्धृत्य गोवर्धन
श्रेयासि कसद्विष ॥ १७१ ॥ राधामुग्धमुखारविन्दमैधुपखै-
लेोक्यमैौलिस्थलीनेर्पथ्योचितनीलग्त्नमवनीभारावतारक्षमः ।
खच्छन्दत्रजसुन्दरीजनमनन्तेोषर्न्नदंोषश्चिर कसध्वसनधूमकेतु-
रबतु त्वा देवकीनन्दन' ॥ १७२ ॥ कि विभ्राम्यसि कृष्ण
भोगिभैवने भैiण्डीरभूमीरुहि भ्रातर्यीसि न दृष्टिगोचरमित'
स॒तूदनन्दा॒स्पदम् | राधाया वचन तदध्वगमुखान्नन्दान्तिके
गोपतो गोविन्दस्य जयन्ति सायमतिथिप्राशस्ल्यगर्भा
गिरः,॥ १७३ ॥ सान्द्रानन्दपुरदरादिदिविषद्वृन्दैरमन्दादरा-
दानम्रैर्मुकुटेन्द्रनीलमणिभिः **सदर्शितेन्दीवरम् । खच्छन्द
मकरन्दसुन्दरगलन्मन्दाकिनीमेदुर श्रीगोविन्दपदारविन्द-
मछुमस्केंदायूं वन्दामहे ॥ १७४ ॥ प्रातर्नीलर्निचोल-
मच्युतमुरःसवीतपीताशुक राधायाश्चकितं विलोक्य हसति
सैवैरं सखीमण्डले । व्रीडाचश्चलर्मईचैल नयनयोराधाय राधा-
नने स्वादुस्रेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः
॥ १७५ ॥ प्रीति वस्तनुता हरि. कुवलयापीडेन सार्ध रणे
सूधापीनपयोघरखरणकृत्कुम्मेन समेदवान् । **पत्रे बिभ्यति
मीलति .क्षणमपि क्षिप्र तदालोकनाब्द्यामोहेन जित जित
जितमभूईयैाँलोलकोलाहलः ॥ १७६ ॥ त्वामप्राप्य मयि स्वय-
सृडानीपतिः । इत्थं पूर्वकथाभिरन्यमनसो विक्षिप्य वासोश्चल
राध्रायाः स्तनकोरकोपरिलसन्नेत्रो हरि, पातु वः ॥ १७७ ॥
वामासस्थलचुम्बिकुण्डलरुचा जातोत्तरीयच्छवि वशीगीति-
भवत्रिभङ्गवपुष भ्रूलास्यलीलापरम् । किचित्स्रस्तशिखण्ड-
शेखरमतिस्निग्धालिनीलालकं राधादिप्रमदाशतावृतमह वन्दे
किशोराकृतिम् ॥ १७८ ॥ अन्तर्मोहनमैौलिर्धूर्णनैर्वैलन्मन्दार-
१ तरुण २ अव्यक्तम् ३ किञ्चिच्चलन यथा स्यात्तथा ४ रक्ष*
णम् ५ अनुराग ६ नीलत्वादधरपानकर्तृत्वाच्च ७ अलकार
८ रात्रिमुखे हि नार्यैस्तुष्यन्तीति भाव ९ भोगी सर्प तस्य भवने,
पक्षे,-भोगेिन. शृङ्गारिणो विलासगृहे १० भाण्डीरनाम्नि वटवृक्ष
११ सगोपन कुर्वत १२ सदाशैत इन्दीवरस्य नीलोत्पलस्य भ्रमो
यत्र १३ नाशाय १४ वख्त्रम् १५ परिधानाकृतम् १६ कटाक्ष
१७ वाहने १८ मृते सति १९ चश्चल २° साधु साध्वितिं
शिर कम्पनम् २१ गुम्फितम्
४ सु. र भा
विस्रसन, स्तव्धाकर्षणदृष्टिहर्षणमहामन्त्रः कुरङ्गीदृशाम् ।
दृप्यद्दानवदूयमानदिविषदुर्वीरदुःखापदा , भ्रश कसरिपोव्यैपो-
हयतु वेोऽश्रेयासि वशीरव, ॥ १७९ ॥ मैौलैौ केकिशिखण्डिनी
मधुरिमाधाराधरे वशिनी पीनासे वनमालिनी हृदि लसत्का-
रुण्यकल्लोलिनी । श्रोण्या पीतदुकूलिनी चरणयोव्यैत्यस्तवि-
न्यासिनी लीला काच्चन मोहिनी विजयते वृन्दावनावासिनी
॥ १८० ॥ मालाबर्हमनोज्ञकुन्तलभरा वन्यप्रसूनोक्षिता शैले-
यागुरुसत्तचित्रतिलका शश्वन्मनोहारिणीम् । लीलावेणुरवा-
मृतैकरसिका लावण्यलक्ष्मीमयी बाला बालतमालनीलवपुष
वन्दे परा देवताम् ॥ १८१ ॥ असालम्बितवामकुण्डल-
धर् मन्दोन्नतश्रृलत , किचित्कुञ्चितुकोमलाधरपुट साचिप्र-
सारीक्षणम् । अालोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्त मुदा
मूले कल्पतरोस्त्रिभङ्गललित ध्याये जगन्मोहनम् ॥ १८२ ॥
कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रे
नवमैौत्तिक करतले वेणु करे कङ्कणम् । सर्वीँङ्गे
हरिचन्दन सुविमल कण्ठे च मुक्तावली बिभ्र-
त्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥| १८३ ॥ कालि-
न्दीपुलिनोदरेषु मुसली यावद्भतः क्रीडितु तावत्कैर्बुरिकापयः
पिब हरे वर्धिष्यते ते शिखा | इत्थ बालतया प्रतारणपराः
श्रुत्वा यशोदागिर. पायाद्वः खशिखां स्पृशन्प्रमुदित, क्षीरे-
ऽधैपीते हरि. ॥ १८४ ॥ अानन्देन यशोदया समदन
गोपाङ्गनाभिश्चिर साशङ्क बलविद्विषा सकुसुम सिद्धैः
पृथिव्याकुलम् । सेष्यै गोपकुमारकैः सकरुण पैरैः सुरैः
सस्मित यो दृष्टः स पुनातु वो मधुरिपु प्रोत्क्षिप्तगोवर्धन.
॥ १८५ ॥ राधामोहनमन्दिर जिगमिषोश्चन्द्रावलीमन्दि-
राद्राधे क्षेममिति प्रियस्य वचन श्रुत्वाह चन्द्रावली । क्षेम
कस तत, प्रिय, ग्रकुपित. कंस. इक दृष्टस्त्वया राधा केति
तयो, प्रसन्नमनसोर्हसोद्भमः पातु वः ॥ १८६ ॥ दृष्टः कापि
स केशवो व्रजवधूमादाय काचिद्भत. सर्क एव हि वञ्चिताः
खलु बय सोऽन्त्रेषणीयो यदि । द्वे द्वे गच्छत इत्युर्दीर्यै
सहसा राधा गृहीत्वा करे गोपीवेषधरो निकुञ्जभवन
प्राप्तो हरिः पातु वः ॥ १८७ ॥ केि युक्त बत मामनन्यम-
नस वक्ष.स्थलस्थायिनी भत्तामप्यवधूय कर्तुमधुना कान्तास-
हस्रं तव । इत्युक्त्वा फणभृत्फणामणिगता खामेब मत्वा तनु
निद्राच्छेदकर हरेरवतु वो लक्ष्म्या विलक्षस्मितम् ॥ १८८ ॥
खमासादितदर्शनामनुनयन्प्राणेश्वरीमादरादसेऽस्मिन्पतितैरपा-
ङ्गवलितैर्यद्वोधितोऽप्यश्रुभि, । प्रल्याव्यस्त्वमतो मया ननु हरे
कोऽय क्रमव्यत्ययः पातु त्वा ब्रजयोषितेत्यभिहित लज्जाकर
१ अनिच्छोरिल्यर्थे २ गौरीतीर्थ, धच्रजलं वा