पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२ँ४
ता परिरभ्य मन्मथकलासक्तो हरिः पातु वः ॥ १५१ ll
मातः कि यदुनाथ देहि चैषक कि तेन पातु पयस्तन्नास्त्यद्य
कदास्ति तन्निशि निशा का वान्धकारोदये l अामील्याक्षि-
युग निशाप्युपगता देहीति मातुः पुनर्वक्षोजाम्बरकर्षणोद्यत-
करः कृष्णः स पुष्णातु नः ॥ १५२ ॥ अर्धेन्मीलितलोच-
नस्य पिबतः पर्यासमेक स्तन सद्य.प्रस्रुतदुग्धदिग्धमपर हस्तेन
समार्जतः । मात्रा चाङ्गुलिलालितस्य चिबुके खेरायमाणे मुखे
विष्णोः क्षीरकणाम्बुधामधवला दन्तद्युतिः पातु वः ॥ १५३ ॥
गच्व्छाम्यच्युत दर्शनेन भवतः कि तृप्तिरुत्पद्यते केि त्वेव
विजैनस्थयोर्हतजनः सभावयत्यन्यथा । इत्यामन्त्रणर्मैङ्गि-
सूचितवृथाप्रस्थानखेदालसामाश्लिष्यन्पुलकाङ्कुराञ्चितवपुर्गोर्पी
हरिः पातु वः॥ १५४ ॥ रँमो नाम बभूव हुं तदबला सीतेति
हु तौ पितुर्वाचा पञ्चवटीवने निवसतस्तामाहरद्रावण, ।
कृष्णेनेति पुरातनी निजकथामाकण्र्य मात्रेरिता सौमित्रे क
धनुधैनुधैनुरिति प्रोक्ता गिरः पान्तु वः ॥ १५५ ॥| कोऽय
द्वारि हैंरिः प्रवाद्युपवन शाखामृगस्यात्र कि कृष्णोऽह दयिते
बिभेमि सुतरा कृष्णादहं वानरात् । रावेऽह र्मेधुसूदनो व्रज
लता तामेव पुष्पान्बितामित्थ निर्वचनीकृतो दयितया ह्रीणो
हरिः पातु वः ॥| १५६ ॥ पीठे पीठनिषण्णबालकगले
तिष्ठन्सगोपालको यैघ्रान्तःस्थितदुग्धभाण्डमवभिद्याच्छाद्य
घण्टारवम् । वक्रोपान्तकृताञ्जलिः कृतशिरःकम्प पिबन्यः पयः
पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत् ॥ १५७ ॥
पैङ्गे त्वन्नयने रूमरामि सततं भावो भवत्कुन्तले नीले मुह्यति
केि करोमि 'मैहिर्तेः क्रीतोऽस्मि ते विभ्रमै. । इत्युत्खमवचो
निशम्य सरुषा निभैर्तिसतो राधया कृष्णस्तत्परमेव तब्यपदि-
शन्क्रीडावैिटूः पातु वः ॥ १५८ ॥ दृष्टघा केशव गोर्पंरौग-

हृतया किाँचैन्न दृष्टं मया तेनात्र स्खलितास्मि नार्थं'पतिता
केि नाम नालम्बसे | एकस्त्व विषमैर्युखिन्नमनसा सर्वार्बलैाना
गतिगैाप्यैव गदितः 'सैलेशमर्वंताँद्गोष्ठे हरिर्वश्चिरम् ॥१५९॥
केयं भाग्यवती तवोरसि मणी ब्रूषेऽर्ग्रर्वर्ण विना कृत्वास्याः
१ पानपात्रम् २ एकान्तगतयो ३ रच्चना ४ यथा माता
स्वपुत्रप्रस्वापनाय पुरातना कथा कथयति, तथा यशोदापि
राम इति कश्चिद्राजासीदिति वदति स्म तच्छुत्वा कृष्णोऽपि हुंव्क्रार
दत्तवान् ५ वानर , पक्षे,-कृष्ण ६ कृष्णवर्ण ,
७ भ्रमर , पक्षे,-मधुसूदननामा ८ अालम्बमानो रज्लुपञ्जर ,
शिक्य इति प्रसिद्ध ९ हे रमे, पक्षे,-पद्मरूपे १० पूज्यै ११गोपे
त्वयेि ,यो राग अासक्तिस्तद्धृतयापहृतया, पक्षे,-गवा परागैर्धूलि
भिव्र्याप्तया १२ युत्तायुत्तम् 3 पक्षे,-समविषमम् १३ पतित्वम्,
पक्षे,-पतन प्राप्ताम् १४ विषमेषु पञ्चशरस्तेन रिसन्नमनसाम्, पक्षे,-
विषमेषु सकटेषु खिन्नमनसम् १५ रूत्रीणाम्, पक्षे,-बलरहितानाम्
१६ ससूल्वनम् १७ गोस्थानम् १८ अग्रवणाँ र इति, रमणील्यर्थ
सुभाषेितरत्नभाण्डागारम्
[ १ प्रकरणम्
प्रथम विना कृ सहजो वणाँ मणेस्तादृशः !| स्त्रीरूप कथमस्य
लिङ्गनेियमात्पृच्छामि बध्वाकृति मुग्धे त्वत्प्रतिबिम्बमित्यपल-
पन्राधा हरि. पातु वः ॥ १६० ॥ या दृष्ट्वा यमुनां पिपासु-
रनिश व्यूहो गवा गाहते विद्युत्वानिति नीलकण्ठनिवहो या
द्रष्टुमुत्कण्ठते । उत्तसाय तमालपल्लवमिति च्छिन्दन्ति या
गोपिकाः कान्तिः कालियशासनस्य वपुषः सा पावनी पाड्तु
वः ॥ १६१ ॥| श्रीमद्गोपवधूखयग्रहपरिष्वङ्गेषु तुङ्गस्तन
व्थामदीद्भलितऽपि चन्दनरजस्यङ्गे वहन्सौग्भम् । कश्चिज्जा-
गरजातरागनयनद्वन्द्वः प्रभाते श्रियं बिभ्रत्कामपि वेणुनाद-
रसिको जुारा॒ग्रण॒ी,.पातु वः ॥ १६२ ॥. कण्ठालिङ्गनमङ्गल
घनकुचाभोगोपभोगोत्सव श्रोणीसगमसौभग च सतत
मत्प्रेयसीना पुरः । प्रासु कोऽयमितीष्र्ययेव यमुनाकूले बलाद्य
खय गोपीनामहरद्दुकूलनिचय कृष्ण, स पुष्णातु न. ॥१६३ll
कृष्णेनाम्ब गतेन रन्तुमग्सकृन्मृद्भक्षिता सेवेच्छया सल्य कृष्ण
क एवमाह र्मुसली मिथ्याम्ब पश्याननम् । व्यैादेहीतेि
विकासिते च वदने दृठ्ठा समस्त जगन्माता यस्य जगाम
विस्मयवद पायात्स व श्रीपति* ॥ १६४ |॥ अम्ब श्राम्यसि
तिष्ठ गोरसमह मश्चामेि मन्थानक प्रालम्ब्य स्थितमीश्वरं
सरमस दीनाननो वैीसुकेि । सासूय र्केमलालया सुंस्-
गण, सानन्दमुद्यद्भव रौहुः प्रैक्षत य स वोऽस्तु शिवदो
गोपालबालेो हरि ॥ १६५ ॥ कालिन्द्याः पुलिनेषु केलि-
कुपितामुत्सृज्य रासे र्रस गच्छन्तीमनुगच्छतोऽश्रुकळुषा कस-
द्विषो राधिकाम् । तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्भते-
र्रक्षुण्णोऽनुनय. प्रसन्नदयितादृष्टस्य पुष्णातु व. ॥ १६६ ll
कस ध्वसयते मुरं तिरयते हंस तथा हिंसते बाण क्षीणयते
बक लघयते पौण्ड् तथा ळुम्पते । भैौम क्षामयते बलाद्वल-
भिदो दर्प पराकुर्वत क्क्रुिष्ट शिष्टगण प्रणम्रमवते कृष्णाय
तुभ्य नमः ॥ १६७ ॥ रासोल्लासभरेण विभ्रमभ्रुतामैाभीर-
वामभ्रुव्यानार्मभ्यर्णे परिरभ्य निभैरमुरः प्रेमान्धया राधय॒ा l
साधु त्बद्वदन सुधामयमिति व्याहृल्य गीतस्तुतिव्याजार्दुद्रैट
चुम्बित. स्मितमनोहारी हरिः पातु व. ॥ १६८ ॥ साकूत-
स्मितमाकुल १*९ ९°\ →_→
भुजामूलाधैदृष्टस्तनम् । गोपीन॒ा ' निर्धुत निरीक्ष्य
ललित काचिच्चिर चिन्तयन्नन्तर्मुग्धमनोहरो हरतु वः
१ बलभद्र २ विकासय ३ समुद्रमथने रज्जूकृत्तस्य' मम
पुनरपि स एव भयकर प्रसङ्ग अागत इति त्रासेन शेष ४ मम स॒पह्णी
कॉचिदुद्भविष्यतील्यसूयया ५ अमृतप्राप्तिर्भविष्यतीति धि॒िय॒ा
६ शिरच्छेदो भविष्यतीोति बुध्द्या ७ रागम् ८ सफला % गोपि-
कानाम् १० समीपम् ११ प्रकटम् १२ उचै कृना १३ जृम्भ
णादिच्छलेनेल्यर्थ . १४ गोप्यभावम्.