पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

दशावताराः
२३
लैलितगमना नौर्यो रौजन्मनोजनितान्तभा' सु॑रतिसदृशस्ताः
सैन्मुख्यो भवानपि तट्टवे । वनभुवमितो गेहादेको न
गच्छतु मा विनेत्यसकृदुदितः पुत्र, पित्रा जयत्यनघो हरिः
॥ १३२ ॥ देवः पायात्पयसि विमैले यामुने र्मेज्जतीना याच-
न्तीनामनुन्यपदैर्वञ्चितान्यशुकानि । लज्जालोलैरलसवलितै-
रुन्मिषत्पञ्चबाणैर्गोपस्त्रीणा नयनकुसुमैरश्चितः केशबो नः
॥१३३॥ वृन्दारण्ये तपनतनयातीरवानीरकुञ्जे गुञ्जन्मञ्जुभ्रमर-
पटलीकाकलीकेलिभाजि । अाभीराणा मधुरमुरलीनादस-
मोहिताना मध्ये क्रीडन्नवतु नियत नन्दगोपालबालः॥|१३४॥
शिरश्छाया कृष्णः क्षणमकृत राधाचरणयोर्भुजावल्लिच्छाया-
मियमपि तदीयप्रतिकृतैौ । इति क्रीडाकोपे निभृतमुभयो-
रप्यनुनयप्रसादैौ जीयास्तामपि गुरुममक्ष स्थितवतो.॥१३५॥
अंवेमव्यापाराकलनमैतुरीस्पर्शमचिरादनुन्मीलत्तन्तुप्रकरघट-
नायासमसकृत्। विषीदत्पाञ्चालीविपदपनयैकप्रणयिनः पटाना
निर्मीणं र्पतैगपतिकेतोरवतु नः ॥ १३६॥ कपोले पत्रालीं पुल-
क्रिनि विधातु व्य॒वसि॒तः खय श्रीराधाया, करकलितवर्तिर्म-
धुरिपुः ॥ अभूद्वक्रेन्दौ यन्निहितनयन. कम्पितभुजस्तदेतत्सा-
मथ्र्य तदभिनवरूपस्य जयति ॥१३७॥ जयश्रीविन्यस्तैर्महितै*
इव मन्दारकुसुमैः खय सिन्दूरेण द्विपरणमुदा 'र्मुद्रित इव ।
भुजापीडक्रीडाहतकुवलयापीडकरिणःप्रैकीणीसृग्बिन्दुर्जयति
भुजदण्डो मुरजितः ॥ १३८ ॥ सुपर्णः स्खर्णीद्रौ रचितम-
णिश्यङ्गे जलधिजामुखाम्भोजे भृङ्गो निगमविलसत्पञ्जरशुकः।
त्रिलोकीकस्तूरीतिलककमनीयो व्रक्नवधूविहारी श्रीकृष्णो
दिशतु भवता शर्म सततम् ॥ १३९ ॥ क यासि खलु
चौरिके प्रमुषित स्फुट दृश्यते द्वितीयमिह मामक वहसि
कन्दुक कञ्जुके । त्यजेति नवगोपिकाकुचयुगं प्रमश्नन्बलाल्छु-
सत्पुलकपञ्जरो जयति गोकुले केशवः ॥ १४० ॥ मेधैर्मे-
र्दुर्रमृम्बरं वनभुवः श्यामास्तमालद्रुमैर्नत्तं'* भीरुरयं त्वमेव
तदिमं राधे गृहं प्रापय | इत्थ नन्दनिदेशतश्चलितयोः
१ गोपीपक्षे,-ललित गमन यासा ता , कृष्णपक्षे ललेिते गे गाने
मनो यस्य स २ खिय , पक्षे,-नास्ल्यायै श्रेष्ठो यस्मात्स
३ राजता मनोजेन मदनेन नितान्ताल्यन्ता भा कान्तिर्यासा ता ,
पक्षे,-'राजन्मनोजनि शोभमानमदनस्तान्तो म्लानो यस्यास्तादृशी
भा यस्य स ४ शोभायमानया रल्या कामपढ्क्या' सदृश , पक्षे,-
इसुष्टु रतौ रमणे योग्य ५ सन्ति शोभनानि मुखान्याननानि
यासां ता , पक्षे,-सत्सु प्रशस्तेषु केलिचतुरेषु मुख्य ६ स्वच्छे
७ खान कुर्वतीनाम् ८ वेमा वरूत्रव्यू
९ तुरी तन्तुवायाना यत्रविशेष , तत्स्पर्श विना १० पतगा
पक्षिणस्तेषा पतिर्गरुड स केतुर्यस्य तस्य कृष्णस्येल्यर्थ ११ विक्षितै
१२ पूजित • १३ चित्रित १४ रत्तबिन्दु . १५ व्याप्तमिल्यथै
१६ ररोत्रौ.
प्रत्यध्वकुञ्जद्रुम राधामाधवयोर्जयन्ति यमुनाकूले र्रहःकेलयः
॥ १४१ ॥ कौन्तेयैस्य सहायता करुणया गत्वा विनीता-
त्मनो येनोल्लङ्घितसत्पथ, कुरुपतिश्चक्रे कृतान्ताँतिथिः ।
त्रैलोक्यस्थितिसूत्रधारतिलको देवः सदा सपदे साधूनामसु-
राधिनाथमथनः स्ताद्देवकोनन्दनः ॥ १४२ ॥ अाताम्रे नथने
स्फुरन्कुचभर' श्वासो न विश्राम्यति सेदाम्भःकणदन्तुर
तव मुख हेतुस्तु नो लक्ष्यते । धिक्को वेद मनः स्त्रिया
इति गिरा रुष्टा प्रिया भीषयंस्तस्यास्तत्क्षणकातरेक्षणपरिस्पृष्टो
हरिः पातु व' ॥ १४३ ॥ ससत्तानिव पातुमैौपनिषद्व्या-
हारमाध्वीरसामुन्माष्टुं व्रजसुन्दरीकुचतटीपाटीररेणूनिव ।
उन्मीलन्मुरलीनिनादबहुलामोदोपसीदद्भवीजिह्वालीढमलीक-
बछवशिशोः पादाम्बुज पातु वः ॥ १४४ ॥ कृष्णो गोरस-
चैौयैमम्ब कुरुते कि कृष्ण मातः सुरापानं न प्रकरोमि राम
किमिदं नाहं परस्रीरतः । कि गोविन्द वदत्यसौ हलधरो
मिथ्येति ता व्याहरन्गोपीगोपकदम्बक विहसयन्मुग्धो मुकु
न्दोऽवतु ॥ १४५ ॥ मातस्र्तेर्णकरक्षणाय यमुनाकच्छं
न गच्छाम्यह कस्माद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन
गोपीजनः । भ्रूसज्ञाविनिवारितोऽपि बहुशो जल्पन्यशो-
दाग्रतो गोपीपाणिसरोजमुद्रितमुखो गोपीपतिः पातु वः
॥ १४६ ॥ कासि त्वं वद चौर्यकारिणि कुतः कस्त्व
पुंरो यामिकः कि ब्रूषे मुषितौ सुवर्णकलशौ भूपख केन
त्वया | कुत्र स्तः प्रकटौ तवाश्चलतटे कुत्रेति तत्पश्यता-
मित्युक्त धृतबल्लवीकुचयुगस्त्वा पातु पीताम्बरः ॥ १४७ ॥
कृष्ण त्वं पठ केि पठामि ननु रे शास्र किमु ज्ञायते तत्त्वं
कस्य विभोः स कस्त्रिभुवनाधीशश्च तेनापि किम् | ज्ञानं
भक्तिरथो विरक्तिरनया कि मुक्तिरेवास्तु ते दध्यादीनि
भजामि मातुरुदितं वाक्यं हरेः पातु वः ॥ १४८ ॥ कृष्ण
त्व नवयौवनोऽसि चपलाः प्रायेण गोपाङ्गनाः कसो भूपति-
रब्जनालमृदुलग्रीवा वय गोदुहः । तद्याचेंऽञ्जलिना भवन्त-
मधुना वृन्दावन मद्विना मा यासीरिति नन्दगोपवचसा
नम्रो हरिः पातु वः ॥ १४९ ॥| कस्त्वं कृष्णमवेहि मां
केिमिह ते मन्मन्दिराशङ्कया युक्तं तन्नवनीतभाजनपुटे
न्यस्तः किमर्थ करः । कर्तुं तत्र पिपीलिकापनयनं सुप्साः
किमुद्वोधिता बाला वत्सगर्ति विवेक्तुमिति सजल्पन्हरिः पातु
वः ॥ १५० ॥ स्वामी मुग्धतरो वन घनमिदं बालाहमेका-
किनी क्षोणीमावृणुते तमालमलिनच्छाया तमःसंहतिः |
तन्मे सुन्दर कृष्ण मुञ्च सहसा वत्र्मेति गोप्या गिरः श्रुत्वा
१ एकान्तक्रीडा
५ नगररक्षक
२ युधिष्ठिरस्य ३ मारित ४ वृषबाल*.