पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

ठावत्र'[:
२ १
दशास्यदिग्भागे । मुहुरवलोकितचापः कोऽपि दुगाप. स
नीलिमा शरणम् ॥ ७७ ॥ अविपञ्चवटीकुटीग्वर्तिम्फुटिते-
न्दीवरसुन्दरोरुमूर्नि' । अपि लक्ष्मणलोचनैकसख्ध भजत
ब्रह्म सरोरुहायताक्षम् ॥| ७८ ॥ कनकनिकपभामा सीनया-
लिङ्गिताङ्गो नवकुवलयदामश्यामवणीँभिरामः । अभिनव
इव विद्युन्मण्डितो मेघखण्डः शमयतु मम ताप सर्वतो
रामचन्द्रः ॥ ७९ ॥ परिणयविधौ भड्क्त्वानङ्गद्विषो धनु-
ग्ग्रतो जनकसुतया दत्ता कण्ठे स्रज हृदि धारयन् | कुसुम-
धनुषा पाशेनेव प्रसह्य वशीकृतोऽवनतवदनो रामः पाया-
त्र्त्रपाविनयान्वितः ॥| ८० ॥ उत्फुल्लामलकोमलोत्पलदलश्या-
माय रामामन,कामाय प्रथमाननिर्मलगुणग्रैामाय रामात्मने ।
योगारूढमुनीन्द्रमानससरोहमाय ससारविध्वसाय स्फुरदो-
जसे रघुकुलोत्तसाय पुसे नमः ॥ ८१ ॥ यो रामो निजघान
वक्षसि रणे त रावण सायकैर्हृद्यस्य प्रतिवासर वसति साँ
तस्या ह्यय राघवः । यस्यास्ते भुवनावली परिवृता द्वीपैः सम
सप्तभिः स श्रेयो विदधातु नस्त्रिभुवनत्राणैकचिन्तापर
॥८२॥ राज्य येन पटान्तलग्नतृणवत्त्यत्त गुरोराज्ञया पाथेय
परिगृह्य कार्मुकवर घोर वन प्रस्थित, । खाधीनः शशि-
मैौलिचापविपये प्राप्तो न वै विक्रिया पायाद्व. स बिर्भीर्षंणा-
ग्रजनिहा रामाभिधानो हरि. ॥ ८३ |॥ कारुण्यामृतनीग्मा-
श्रितजनश्रीचातकानन्दद शाङ्गखण्डलचापमम्बुजभवाग्नी- '
न्द्रादिबर्हीष्टदम् । चारुखेनरमुखोल्लसज्जनकजासौदामिनीशो-
भितं श्रीरामाम्बुदमाश्रयेऽखिलजगत्ससारतापापहम् ॥ ८४ ॥
कूर्मो मूलवदालवालवदपाराशिर्लतावद्दिशो मेघाः पल्लव-
वत्प्रसूनफलवन्नक्षत्रसूर्येन्दवः । खामिन्व्योमतरुः क्रमे मम
कियाञ्छुत्वेति गैी मारुतेः सीतान्वेषणमादिशन्दिशतु वो
राम' सलज. श्रियम् ॥ ८५ ॥ एतैौ द्वौ दशकण्ठकण्ठ-
कदलीकान्तारकान्तिच्छिदैौ वैदेहीकुचकुम्भकुङ्कुमरजःसा-
न्द्ररुणाङ्काङ्कितैौ । लोकत्राणविधानसाधुसवनप्रारम्भयूपैौ भुजौ
देयास्तामुरुविक्रमौ रघुपतेः श्रेयासि भूयासि वः ॥ ८६ ॥
बालक्रीडनमिन्दुशेखरधनुभैङ्गावधि प्रह्वता ताते कानन-
सेबनावधि कृपा सुग्रीवसख्यावधि l अाज्ञा वारिधिबन्धना-
वधि यशो लङ्केशनाशावधि श्रीरामस्य पुनातु लोकवशता
जानक्यपेक्षावधि ॥ ८७ ॥ कल्याणाना निधान कलिमल-
मथर्न पावन पावनाना पाथेयं यन्मुमुक्षो. सपदि परपद-
प्रासये प्रस्थितस्य । विश्रामस्थानमेक कविवरवचसां जीवन
सज्जनाना वीज धर्मद्रुमस्य प्रभवतु भवता भूतये रामनाम
१ समूह' २ सीता• ३ बिभीषणस्याग्रजन्मा रावणस्त हन्र्तीति स
४ वाचम्
-~
-~-
॥ ८८ |॥ कल्याणोल्लाससीमा कलयतु कुशल कालमेघा-
भिरामा काचित्माकेतधाम[ भवगहनगतिक्रुान्तिहारिग्रणामा |
सौंन्दर्यह्वीणकामा धृतजनक्सुतामादगयाङ्ग॰'ामः दिक्षु
प्रख्यातभूमा दिविपदभिनुता देवता रामनामा ॥ ८९ ॥
योऽद्धंा योद्वावधीत्तान्सपद्वि' पैलभुज, सर्पैराये सिर्परा ये येनीँ-
येनाश्रिताना स्तुतिरवनमितेशानचापेन चौपे । लङ्कालक!र-
हर्ती ककुभि ककुभि यः कान्तया सीतयासीर्दृनो दृनोऽथ हृष्ट,
स विभुरवतु वः स्र्वैःसभार्यः सभार्य ॥ ९० ॥ रृंक्षाणा
भूरेिधान्ना श्रितमविपतिना प्रस्फुरद्भीर्मर्तार स्फार नेर्त्राँनलेन
प्रसभनियमितोचैवँाँपमीनध्वजेन । रौर्मैीयत्तं पुरारे
कुंर्मुदशुचि लसैन्नीलसुग्रीवमङ्ग प्लावङ्ग वापि सैन्य र्दुर्नैवदन-
शिरश्छेदहेतु श्रियेऽस्तु ॥ ९१ ॥ यस्तीर्थानार्मुãीास्त्या
गलितमलभर मन्यते रूम स्वमेव नाज्ञासीज्जज्ञिरे यन्मम
चरणरज पादपूतान्यमूनि । पादस्पर्शेन कुर्वञ्झटिति विघ-
टितग्रावभावूामहल्या कौसल्यासूनुरून व्यपनयतु स वः
श्रेयसा 'घ ांश्रया च |ll ९२ |॥
सीता
उन्मृष्ट कुचसीम्नि पत्रमकर दृष्टृा हठालिङ्गनात्कोगो
मास्तु पुनर्लिखाम्यैमुमिति खेरे रघूणा वरे । क्षेपेनारुणितो-
ऽश्रुपतिदलितः प्रेम्णा च विस्तारिंतो दत्तो मैथिलफन्यया
दिशतु न, क्षेम कटाक्षाङ्कुर' ॥ ९३ ॥
हनूमान्
अशेपलङ्कापतिसैन्यहन्ता श्रीगमर्मेचाच्च -पैककर्ता ! अने-
कदु खाहतलोकगोप्ता त्वर्मेौ हनूमास्तव सौश्ल्यकर्तौ ॥ ९४ ॥
कृतक्रोवे यस्मिन्नमरनगरी मङ्गलरप्रा नैवातङ्का लङ्का सम-
जनि वन वृश्चति सति ! सदा सीताकान्तप्रणतिमतिविख्या-
तमहिमा हनूमानव्याद्वः कपिकुलशिरोमण्डनमणिः ॥ ९५ |॥
रामकृष्णौ
|त्रातः कैाँकोदरो येन द्रोग्धापि करुणात्मनां । र्पूर्तेना-
मारणख्यातः स मेऽस्तु शरणं प्रभुः ॥ ९६ ॥
१ निश्चितम् २ राक्षसान् ३ युद्धे ४ शत्रव ५ भाग्येन
६ प्राप्ता ७ विरहित ८ दु स्थितमना*. ९ देवसभास्वामी
१० *कक्षाणां भछफानामधिपतिना जाम्बवता, पक्षे,-नक्षत्राणामधि•
पतिना चन्द्रेण " ११ भीमस्तारो वानरविशेष , पक्षे,-भीमा तारा
नेत्रकनीनिका १२ नेत्रा नायकेन नलेन नलनाम्ना व[नरेण, पक्षे,-*
नैत्रॉनलेन "तृतीयनेत्राश्निनाँ '" श्१३ उच्चा अापो यस्मिन्स' उच्चापो
मीनध्वज समुद्र , पक्षे,-उद्भतच्चापो मीनध्वज काम १४ रामा*
यत्त रामचन्द्रधीनम्, पक्षे ,-रामाया पार्वल्या अधीनम् १'* कुमुब्द-
नाम्ना वानरेण शुचि, पक्षे,-कुमुदपुष्पवच्छुचि शुभ्रम् १६ नीस्ल
सुग्रीवश्च वानरा , पक्षे ,-नीला नीलवणीँ शोभना यीवा १७ दशव*
दनशिरश्छेदहेल्विति सैन्यपक्षे स्फुटम्, अन्यत्र शिवप्रसादन्गर्थ
रावणेनात्मन " शिरासि च्छिन्नानीति , प्रसि॒िद्धि १< सेवनयाr
१९' र्पत्रमकरंम् ' २०' नवभथा ' २१ अदरो का भयश्शून्य कफ ,
पक्षे,-कालियसपै २२.पूतनामा पवित्रनामा रणे ख्यानश्च, पक्षे,"
} पूतनाया राक्षस्यः न ख्यात •