पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२०
सुभाषितरत्नभाण्डागारम्
[ १ प्रकरणम्
रर्चिज्र्वीलाजालावलीढं बत भुवि सकल व्याकुलं किं न
भूयात् । न खाचेदाशु तस्याधिकविकटसटाकोटिभिः
पाट्यमानादिन्दोरानन्दकन्दात्तदुपरि तुहिनासारसदोहवृष्टिः
॥ ५८ ॥ अादित्याः केि दशैते प्रलयभयकृत. स्वीकृता-
काशदेशाः केि वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति
भीतैः । पायासुर्नीरसिह वपुरमरगणैर्बिभ्रतः शार्ङ्गपाणेर्द्दष्टा
दृप्तासुरोरःस्थलदरणगलद्रत्तरत्ता नखा वः ॥ ५९ ॥
वमः
अव्याद्वो वामनो यख कौस्तुभप्रतिबिम्बिता ।
कौतुकालोकिनी जाता जाठरीव जगत्रयी ॥ ६० ॥
अङ्घ्रिदण्डो हरेरूर्ध्वमुत्क्षिप्सो बलिनिर्ग्रहे । विधिविष्टैरपद्मख
नालदण्डो मुदेऽस्तु नः |॥ ६१ ॥ खर्वग्रन्थिविमुत्तसधि
विलसद्वक्षःस्फुरत्कौस्तुभ निर्यन्नाभिसरोजकुड्झलपुटीगम्भी-
रँसामध्वनि । पात्रावाप्तिसमुत्सुकेन बलिना सानन्दमालो-
कितं पायाद्वः क्रमवधैमानमहिमाश्चुर्य मुरारेर्वपुः ॥ ६२ ॥
हस्ते शस्रक्रिणाङ्कितोऽरुणविभाकेिर्मॉरितोरःस्थलो नाभि-
प्रेङ्खंद॒लिर्विलोच॒नयुगप्रोद्भूतशीतात॒पः ! बाहूँर्मुिश्रितवह्निरेष
तदिति व्याक्षिप्य वाकेय र्केवेस्तरैरध्ययनैर्हरन्बलिमनः
पायाज्जगद्वामनः ॥ ६३ ॥ स्वस्ति स्बागतमथ्यैहं वद
विभो किं दीयता मेदिनी का मात्रा मम विक्रमत्रयपदं
दत्तं जलं दीयताम् । मा देहीत्युशनाब्रवीद्धरिरयं पात्र
किमस्मात्परं चेत्येव बलिनार्चितो मखमुखे पायात्स वो
वामनः ॥ ६४ |॥ स्वामी सन्भुवनत्रयस्य विकृति नीतोऽसि
किं याञ्जया यद्वा विश्वसृजा त्वयैव न कृत तद्दीयता ते
कुतः l दान श्रेष्ठतमाय तुभ्यमतुल बन्धाय नो मुक्तये
विज्ञसो बलिना निरुत्तरतया ह्रीतो हरि. पातु वः ॥ ६५ ॥
ब्रूयूाण्डच्छत्रदण्डः शैतधृतिभ॒वनम्मोरुहो नालदुण्डुःक्षोण॒ी-
नैौकुंपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः । ज्योतिश्चर्कैॉ-
क्षदण्डस्त्रिभुवनत्रिजयस्तम्भदण्डोऽङ्घ्रिदण्डः श्रेयस्रैविर्ऋमैस्ते
वितरतु विबुधद्वेषिणा कालदण्डः ॥ ६६ ॥ यस्मादा-
क्रामतो द्या गैरैडमणिशिलाकेतुदण्डायमानाँदैाँश्र्योतन्ल्या-
बभासे सुरसरिदमला वैजैर्यैन्तीव कान्ता । भूमिष्ठो यस्त-
थान्यो भुवनगृहमहास्तम्भशोभा दधानः पातामेतौ 'र्पयेो-
१ बन्धने २ ३ सामवेदध्वनि
हरेभैगवतो हृदये कमैणैर्ल्लई बैस्त'ि
कर्बुरितत्व वक्ष स्थलस्यापीति भाव ५ यतो हरेनीँभौ कमल वतैते,
अतस्तत्र तत्सुरभिगन्धलोलुपतया भ्रमरागमन घटत एवेति भाव
६ लहरी ७ शुक्रस्य < ब्रह्मा ९ गुणवृक्ष १० नाभिक्षेप्य-
दारुदण्ड *१ त्रिषु लोकेषु पादन्यासो यस्य तस्य १२ मरकतम
णिनिर्मितध्वजदण्डायमानात् १३ क्षरन्ती १४ पातका १५ अार
ततलाविति भावे
जोदरललिततलौ पङ्कजाक्षस्य पादैौ ॥ ६७ ॥ कस्त्वं ब्रह्म-
न्नपूर्वः क च तव वसतिर्याऽखिला ब्रह्मसृष्टिः कस्ते नाथो
ह्यनाथः क च तव जनको नैव तातं ख्मरामि । केि ते-
ऽभीष्टं ददामि त्रिपदपरिमिता भूमिरल्पं किमेतत्रैलोक्यं भाव-
गर्भ बलिमिदमवदद्वामनो वः स पायात् ॥ ६८ |॥
परशुरामः *
कुलाचला यस्य मही द्विजेभ्यः प्रयच्छतः सीर्मदृषत्त्व-
मापुः । बभूवुरैत्सर्गजलं समुद्राः स रैणुके॒यः श्रियमात-
नोतु ॥ ६९ ॥ कि दोभ्र्यी किमु कैार्मुकोपनिषदा
भैर्गप्रसादेन केि कि वेदाधिगमेन भास्खति भृगोर्वशे च
केि जन्मना । कि वानेन ममाद्भुतेन पीडा कृता-
न्तोऽपि चेद्विप्राणा कुरुतेऽन्तरित्यनुशयो रामस्य पुष्णातु वः
॥ ७० ॥ नाशिष्यः किमभूद्भवः किमभवन्नापुत्रिणी रेणुका
नाभूद्विश्वमकार्मुक किमिति वः प्रीणातु रामत्रपा । विप्राणा
प्रतिमन्दिर मणिगणोन्मिश्राणि दण्डाहतेनाब्घीना स मया
यमोऽपि महिषेणाम्भासि नोद्वाहितः ॥ ७१ ॥ पायाद्वो
जमदग्निवंशतिलको वीरव्रतालकृतो रामो नाम मुनीश्वरो
नृपववे भाखत्कुठारायुधः । येनाशेषहतैीहिताङ्गरुधिरैः सत-
र्पिताः पूर्वजा भक्त्या चाश्वमखे समुद्रवसना भूर्हन्तैकारी-
कृता ॥ ७२ ॥ द्वारे कल्पतरुं गृहे सुरगवीं चिन्तामणीनङ्कदे
पीयूष सरसीषु विप्रवदने विद्याश्चतस्रो दश । एवं कर्तुमयं
तपस्यति भृगोर्वशावतसो मुनिः पायाद्वोऽखिलराजकक्षय-
करो भूदेवभूषामणिः ॥ ७३ ॥ नो सध्या समुपासते यदि
तदा लोकापवादाद्भय सा चेत्स्वीक्रियते भविष्यति तदा
रीजन्यबीजे नति. । इत्थं चिन्तयतश्चिर भृगुपतेर्निःश्धास-
कोष्णीकृतो नेत्रान्तःप्रतिबिम्बशोणसलिलः संध्याञ्जलिः
पातु वः |ll ७४ ll
रामचन्द्रः
वन्दामहे महेशानचण्डकोदण्डखण्डनम् | जानकी-
हृदयानन्दचन्दनं रघुनन्दनम् ॥ ७५ ॥ नमो राम-
पदाम्भोज रेणवो यत्र सततम् । कुर्वन्ति कुमुदप्रीतिमरण्य-
गृहमेधिनः ॥ ७६ ॥ खणैणाजिनशयनो योजितनयनो
१ यदा ब्राह्मणेभ्यो भूर्दत्ता, तदा तेषां स्वस्वभूमिसीमार्थे कुल-
पर्वेता एवासन्निति भाव ' २ यदा याच्चकेभ्यो दान दीयते, तदा
दानात्प्राग्दातृभिरुत्सर्गजल दीयते अतस्तेनैतावद्दान दत्त येन
समुद्र उत्सर्गजलतयाभूवन्निति भाव ३ धनुर्वेदविद्याशानरहस्येन.
४ यतो महतामनुग्रहस्तदा सफल स्यात्, यद्युपकार कस्यचित्कर्तुं
शक्येत, पर मया तत्पीडापि निवारिता न भवति, अत शैभुप्रसादेन
केिमिल्यथै ५ यतस्तपसाऽसाध्यमपि साध्यते पर यदि मया तत्कृत्यं
नासाधि, तदानेन तपसा केिमिति भाव . ६ शत्रव ७ ब्राह्मणेभ्यो
देयत्वेन वि॒िहितेल्यधै ‘ग्रासप्रमाणे भिक्षा स्यादग्र ग्रासचतुष्टयम् ।
अय चतुर्युण प्राहुर्हन्तकार द्विजेोत्तमा ॥' इत्युक्तत्वात्• ८ सूर्थे