पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

दशावताराः
१९
क्षमाकमलिनीमालम्बमानः क्षण ल
भेजे भुजङ्गेश्वरः ॥ ३५ ॥ मुतैर्याखति कुत्रचिद्वसुमती
दश्ट्राङ्कुरस्थेयसी कुक्षौ क्षेोभमवाप्स्यति त्रिभुवन रुद्धैरमीभिः
क्रमात् । इल्यखल्पविकल्पमीलितमतेः कण्ठे लुठन्तो मुहुः
क्रोडाकारधरस्य कैटभजितः श्वासानिलाः पान्तु व. ॥ ३६ ॥
भूयादेष सता हिताय भगवान्कोलावतारो हरिः सिन्धोः
लेशमपास्य यस्य दशनप्रान्ते नटन्त्या भुवः ! तारा हारति
वारिदस्तिलकति स्वर्वाहिनी माल्यति क्रीडादर्पणति क्षपा-
पतिरहर्देवश्च ताटङ्कति ॥ ३७ ॥ लीने श्रोत्रैकदेशे नभसि
नयनयोस्तेजसि कापि नष्टे श्वासग्रासोपभुत्ते मरुति जल-
निधौ पादरन्ध्राधैपीते । पोत्रैप्नान्तैकरोमान्तरविवरगता
मार्गतश्चक्रपाणे, क्रोडाकारख पृथ्वीमकलितविभव वैभव वः
पुनातु ॥ ३८ ॥ सिन्धुष्वङ्गावगाहः खुरविवरविशतुच्छ-
तोयेषु नाप्तः प्रासाः पातालपङ्के न लुठितरुचयः पोत्रमात्रोप-
योगात् । दष्ट्राविष्टषु नाप्त. शिखरिषु च पुनः स्कन्धकण्डू-
विनोदो येनोद्धारे धरित्र्याः स जयति विभुताविघ्नितेच्छो
वराहः ॥ ३९ ॥ केदानीं दर्पितास्ते धनमदमदिरामोदिनो
दिग्द्विपेन्द्रा हे मेरो मन्दराद्रे मलय हिमगिरे साधु वः
क्ष्माधरत्वम् । शेष श्लाध्योऽसि दीर्घेः पृथुभुवनभरोच्चण्ड-
शौण्डैः शिरोभिः शसन्सोत्प्रासमुषैरिति धरणिभृतः पातु
युष्मान्वराह. ॥ ४ ० ll
नृसिहः
सुरासुरशिरोरत्नकान्तिविच्छुरिताद्ब्रये । नमस्त्रिभुवने-
शाय हरये सिंहरूपिणे ॥ ४१ ॥ शत्रोः प्राणानिलाः
पश्च वयं दश जयोऽत्र कः l इति कोपादिवाताम्राः
पान्तु वो नृहरेर्नखाः ॥ ४२ ॥ प्रोज्ज्वलज्ज्वलनज्वालाविक-
टोरुसटाच्छटः । श्धासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी
॥ ४३ ॥ व्याधूतकेसरसटाविकरालवक्रं हस्ताग्रविस्फुरितश-
ङ्कगदासिचक्रम् । अाविष्कृतं सपदि येन नृसिंहरूपं नारा-
यण तमपि विश्वसृज नमामि ॥ ४४ ॥ दैल्यास्थिपञ्जरवि-
दारणलब्धरन्ध्ररत्ताम्बुनिर्जरसरिद्धनजातपङ्काः ।_ बालेन्दु-
कोटिकुटिलाः शुकचञ्जुभासा रक्षन्तु सिहवपुषो नखरा
हरेर्वः ॥ ४५ ॥ दिश्यात्सुख नरहरिर्भुवनैकवीरो यखाहवे
दितिसुतोद्दलनोद्यतस्य । क्रोधोद्धत मुखमवेक्षितुमक्षमत्व
जानेऽभवन्निजनखेष्वपि यन्नतास्ते ॥ ४६ ॥ वपुर्दलैनसश्र्त्रे-
मात्स्वनखरं प्रविष्टे रिपैौ क यात इति विरूमयात्प्रहित-
लोचनः सर्वत, । वृथेति करताडनान्निपतितं पुरो दानव
निरीक्ष्य भुवि रेणुवज्जयति जातहासो हरिः ॥ ४७ ॥
चटच्चटिति चर्मणि च्छमिति चोच्छलच्छोणिते धगद्धगिति
१ वराहमुखात्रे २ विदारणमू ३ भयात्
ना॒ |3द्बृसि स्फुटरवोऽस्ििन छागिति॒ । पुनातु भवतो हरेरमर-
वैरिवक्षःस्थलकणत्करँजपञ्जरक्रर्कचकाषजन्मानलः ॥ ४८ ॥
ससत्वरमितस्ततस्ततैविर्हस्तहस्ताटवीनिकृत्तसुरशत्रुहृत्क्षैतज-
सित्तवक्षःस्थलः । स्फुरद्वरगभस्तिभिः स्थैगितसैससप्तिद्युति
समस्तनिर्गमस्तुतो नृहरिरस्तु नः खस्तये ॥ ४९ ॥ चश्च-
चण्डनखाग्रभेर्देविगलद्दैत्येन्द्रवक्षःक्षरद्रर्त्तभ्यत्तसुपाटलोद्भट-
सटासभ्रान्तभीमाननः । तिर्यकण्ठकठोरघोषघटनासर्वोङ्ग-
खर्वॉभवद्दिङमातङ्गनिरीक्षितो विजयते वैकुण्ठकण्ठीरवः
॥ ५० ॥ दश्ट्रासर्कटैवक्रकन्दरललजिह्वख हव्याशनज्वाला-
भासुरभूरिकेसरसटाभारस्य दैत्यद्रुहः । व्यावल्गद्वलवद्विरण्य-
कशिपुक्रोर्डस्थैलास्फालनस्फारप्र॒स्फुटदस्थिपञ्जररवक्रूरा नखाः
पान्तु वः ॥ ५१ ॥ सोमाधीँयितनिष्पिधानदशनः सध्या-
यितान्त॒र्मुखो बालाकीयित॒लोचनः सुरधनुर्लेखायितश्चूलतः ।
अन्तर्नादनिरोधपीवरगलरैर्वैक्पनिर्यत्तडित्तारस्फारसटांवरूद्ध-
गगनः पायाबृसिंहः स वः ॥ ५२ ॥ विद्युच्चक्रकरालकेसर-
सटाभारस्य दैत्यद्रुहः'शैोणन्नेत्रहुताशडम्बरभृतः सिंहाकृतेः
शार्ङ्गिणः । विस्फूर्जद्भलगार्जितर्जितककुम्मातङ्गदपाँदयाः
संरम्भाः सुखयन्तु वः खरनखक्षुण्णद्विषद्वक्षसः ॥ ५३ ॥
दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टात्मनि स्फारीभूत-
करालकेसरसटासघातघोराकृतेः । सक्रोधं च सवि-
स्मय च सगुरुव्रीड च सान्तःस्मितं क्रीडाकेसरिणो
हरेर्विजृयृते तत्कालमालेोक्रितम् ॥ ५४ ॥ किं **किं सिंह-
स्ततः केि नरसदृशवपुर्देव चित्र गृहीतो नैतादृक्कापि
जीवोऽञ्द्भुतमुपनय मे देव सप्रास एषः । चाप चापं न
चापित्यहहहहहहा कर्कशत्वं नखानामित्थं दैत्येन्द्रवक्षः-
खरनखमुखरैर्जन्निवान्यः स वोऽव्यात्॥ ५५ ॥ भूयः कण्ठा-
वधूतिव्यतिकरतरलोत्तंर्सर्नैक्षत्रमालाबालेन्दुक्षुद्रघण्टारणित-
दशदिशादन्तिचीत्कारकारी । अव्याद्वो दैत्यराजप्रथमयम-
पुरीयानघण्टानिनादो नादो दिग्भित्तिभेदप्रसरसरभसः कूट-
कण्ठीरवख ॥५६॥ अन्तःक्रोधोर्जिर्हंीनज्वलनभवशिखाकार-
जिह्वावलीढप्रौढब्रह्माण्डभाण्डः पृथुभुवनंगुहागभैगम्भीर-
नादः | दृप्यपैौरीन्द्रसूर्तिर्मुरजिदवतु वः सुप्रभामण्डलीभिः
कुर्वन्निर्धूर्मेधूमध्वजनिचिर्तमिव व्योम रोमच्छटानाम्
॥ ५७ ॥ पायान्मायामृगेन्द्रो जगदखिलमसौ यत्तनूदर्चि-
१ नखा २ करपत्रकम् ३ विस्तीर्णाँ ४ व्याकुलैौ ५ रुधिरम्.
६ अाच्छादिता ७ सूर्य* ८ वेद ९ विदारणम् १० सिच्कश्*
११ सकीर्ण १२ उत्सङ्गस्थलम् १३ रोमकूपा- १४ रत्तीभवन्-
१५ हिरण्यकशिपोस्तदनुचरस्य चोक्तिप्रत्युत्तय • १६ किं भयमि-
त्यथै १७ उचै स्थायिनी १८ उत्पद्यमान • १९ सिंह २० अग्निई
२? व्याप्तग्