पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१८
सुभाषितरत्नभाण्डागारम्
[ १ प्रकरणम्
सैनेत्रः कैमलभवभवस्फारपृष्ठप्रतिष्ठो भास्वत्कालाग्निजिह्व
पृथुलगलगुह[दृष्टनि,शेषविश्च । अद्भि पुच्छोत्थिताभिश्चकित-
सुरर्वधूनेत्रसर्न्चिताभिर्मत्स्यश्छिन्नाब्घिवेर्ले गगनतलमल
क्षालयन्वः पुनातु ॥ १३ ॥ य दृष्टुा मीनरूप , स्फुरद्नल-
शिखायुक्तसरत्तनेत्रं लोलद्विस्तीर्णकर्णक्षुभितजलनिधि नील-
जीमूतवर्णम् । श्वासोच्छासानिलैघैः प्रचलितगगनं प्रीतवारि
मुरारैि दिद्ध्वँर्भृढोऽभूत्स शङ्खः स भवतु भवता॒ भूतूये मीन-
रूपः ॥ १४'॥ दिङ्यूढ त सुरारि किल शितैदशनै॒ः पीङय-
मान रटन्तं हृत्वा तीरे पयोघेः करतलकलित र्पूरयामास
शङ्खम् । नादेनाक्षोभ्य विश्व प्रमुदितविबुध त्रस्तदैत्य स
देवैर्दत्तार्घः पद्मयोनेः प्रहसितवदनः पातु वो दत्तवेदः ॥१५॥
कृमः
निरवधि च निराश्रयं च यस्य स्र्थेितमनिवर्तितकौतुक-
प्रपञ्चम् । प्रथम इह भवान्स कूर्ममूर्तिर्जयति॒ चतुर्दश-
लोकवल्लिकन्दः ॥ १६ ॥ ब्धपृष्ठ-
कण्डूयनक्षणसुखायितगाढनिद्र. । सुष्वाप दीघैतरघर्घरघोर-
घोषः श्वासाभिभूतजलधिः कुमठः स बोऽव्यात् ॥ १७ ॥
नमस्कुर्मः कूमै नमदमरकोटीरनिकरप्रसर्पन्माणिक्यच्छवि-
लहरीपरीरम्भस्फूजैद्वलभिर्दुपैलाद्रिप्रतिभटम् ॥ १८ ॥ निष्प्र-
त्यूहमनल्पकल्पचरितस्रैलोक्यरक्षागुरुः क्रीड्|कूर्मकलेवरः स
भगवान्दिश्यादमन्दा मुदम् । कल्पान्तोदधिमध्यमज्जन-
वशाङ्ख्यासर्पतः सळुठत्पृष्ठे यस्य बभूव सैकतकणच्छाय धरि-
त्र्नीतलम् ॥ १९ ॥ पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डू-
यनैर्निद्रालेोः कमठाकृतेभैगवत. श्वासानिला पान्तु व' ।
यैर्रसस्कारकलानुवर्तनवशाद्वेलाछलेनाम्भसा यातायातमत-
न्द्रित जलनिधेर्नाद्यापि विश्राम्यति ॥ २० ॥ दृग्भ्या यस्य
विलोकनाय जगतो द्रागीषदुत्तोलितग्रीवाग्रोपरि विस्फुरड्रह-
गणे छत्रायिताया भुवि । हा धिग्भूः किमभूदभूत्तदित-
रर्तिकं चेति पर्याकुलो हन्याद्वेष हठादघानि कमठाधीशः
कठोराणि वः ॥ २१ ॥ यो 'धैक्ते शेषनाग 'तैदनु वसुमती
खर्गपातालयुक्तां युक्ता सर्वैः स गै-
र्नगेन्द्रैः । एतड्रह्माण्डमस्यामृतघटसदृश भाति '*वशे मुरारेः
पायाद्वः कूर्मदेहः प्रकटितमहिमा माधवः कामरूपी ॥ २२ ॥
वराहः
नमस्तसै वराहाय हेलयोद्धरते महीम् । खुरमध्यगतो
यंस्य मेरुः खुरखुरायते ॥ २३ ॥ पातु वो मेदिनीदोला
१ गरिष्ठ २ ब्रह्मणो जातम्, ब्रह्माण्डमिल्यर्थे ३ सविस्मय
दृष्टाभि ४ व्याकुल ५ तीक्ष्णदन्तै ६ वादयामास ७ अव-
स्थानम् ८ मुकुट ९ लोहितम् १० अतिशयेन्' विकसन्
११ तरुण १२ सूर्य १३ इन्द्रनीलपर्वतसदृशम् १४ अाकुन्चन-
प्रसारणादि १५ पृष्ठ इति शेष १६ तदुपरि १७ पृष्ठवशे.
बालेन्दुद्युतितस्करी । दश्ट्रा महावराहस्य पात्म॒लगृह-
दीपिका ॥ २४ ॥ हरेलॉलावराहस्य दष्ट्रादण्डः स पातु
वः । हेमाद्रिकलसा यत्र धात्री छत्रश्रियं दधौ ॥ २५ ॥
स जयति महावराहो जलनिधिजठरे चिर निमग्नोऽपि l
येनात्रैरिव सह फणिगणैर्बलादुद्धृता धरणी ॥ २६ ॥ पातु
वः कपटकोलैकेशवो यस्य निःश्वसितमारुतोद्धता | उच्छ्रि-
तिप्रपतनैरँचीकुपत्केलिर्कैन्दुकतुलामिला मुहु' ॥ २७ ॥
मेरूरुकेसरमुदारदिगन्तपत्रमामूललम्बिचलशेषशरीरनालम् l
येनोद्धृत कुवलय सलिलात्सलीलमुक्तसकार्थमिव पातु स वो
वराह ॥ २८ ॥ न पङ्केरालेप कलयति धैरित्रीव्ययभयान्न
मुस्तामादत्तऽप्युरगनगरभ्रशभयतः । न धत्त ब्रह्माण्डस्फुट-
नभयतो घर्घररवं महाक्रोडः पायादिति सकलसकोचित-
मुख. ॥ २९ ॥ न सृद्भीयान्मृद्वी कथमिव मही पोत्रनिकषैर्मु-
खाग्निज्वालाभिः कनकगिरिरीयान्न विलयम् l न शुष्येयुः
श्वासै. सलिलनिधयः सप्त च कथ वराहो यः पायादिति
विपुलचिन्तापरिकरः॥३०॥ पातु त्रीणि जगन्ति सततमैकूपा-
रात्समभ्युद्धरन्धात्रीं कोलकलेवर. स भगवान्यखैकदष्ट्राङ्कुरे l
कूर्मः र्कन्दति र्नेौलति द्विरसनः र्पत्रन्ति दिग्दन्तिनो मेरुः
कोशैति मेदिनी जैलैजति व्योमापि रोलैर्मुबति ॥ ३१ ॥
पातु श्रीस्तनपत्रभङ्गिमकरीमुद्राङ्कितोरःस्थलो देवो वः स
जगर्तेपैतिर्मधुवधूवक्राब्जचन्द्रोदयः । क्रीडाक्रोडतनोर्नवेन्दु-
विशदे दंश्ट्राङ्कुरे यख भूर्भाति रूञ् प्रलयाब्धिपल्वलतलो-
त्खातैकमुस्ताकृतिः ॥ ३२ ॥ दृप्यद्दैत्यनितम्बिनीजनमनः-
सतोषसकोचनः कुर्याद्विश्वमनश्वर स भगवान् क्रोडावतारो
हरिः, । यइंष्ट्राङ्कुरैकैोटिकोर्टर्र्कुटीकोणान्तरस्थयसी , पृथ्वी
भाल्यवदातकेतकदलालीनेव भृङ्गाङ्गना ॥ ३३ ॥ अथै यस्य
दिशो दलानि विपुलः कोशः सुवर्णौचलः कान्तं केसरजाल-
मर्ककिरणा भृङ्गाः पयोदावली । नालं शेषमहोरगः प्रवितत्वा-
रानिधेलॉलया तद्वः पातु समुद्धरनैर्बुवलयं क्रोडाकृतिः केशवः
॥ञ्३४॥ बिभ्राणोऽभिनवेन्दुकोटिकुटिल दंष्ट्राङ्कुर लीलया क्रो-
डाकारधरो हरिः स भगवान्भूयाद्विभूतिप्रदः । यस्योत्क्षिप्सवतः
१ वराह २ अकरोत् ३ यथा कन्दुक्र क्रीडया शिशुभि-
रुत्क्षिप्यतेऽपक्षिप्यते च, तथेय भूरपि श्धासवायुप्रेरितोध्वर्वाध पतनैः
कदुकतुला भाव ४ यद्यह धरित्र्यां सामुद्रे पके
लुठिष्यामि तदेय भूर्मद्वपुष्येव विलय यास्यतीति विचार्य ५ समु-
द्रात् ६ कन्द इवाचरति ७ नालमेिवाचरति ८ पत्राणीवाचरन्ति..
९ कोरक इवाचरन्ति १० कमलमिवाचरति ११ भ्रमर इवाचरति
१२ यथ॒ा चन्द्रोदये॒ऽब्जानि संकोचमामुवन्ति तथा हरेरुदयान्मधुवधू-
वक्राम्भोरुहाणि नि श्रीकाण्यभवन्निति भाव १३.भग्रम् १४ नेि-
श्कुद्दभवनम् १** उज्ज्वलम् श्६ पृथ्वीमण्डलम्; पक्षे,-नलिनम्.