पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१७
मूसे वहम्ल्या' l भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना |
शॉरिणा वः शय्यामालिङ्गय नीत वपुरलसलसद्वाहु लक्ष्म्याः
पुनातु ॥ १४ ॥
समुद्रः ||
वत्से मा गा विर्षंाद श्चैसनर्मुरुजव सत्यजोध्र्वप्रवृत्त
र्केम्प्रः को वा र्गुरुस्ते किमिहू बैलभिदा जृम्भितेनात्रं याहि ।
प्रत्र्यंीाख्यान सुराणामिति भैयशमनच्छद्मनीं कारयेित्वा यखैमै
लक्ष्मीमदाद्वः स दहतु दुरित मन्थमुग्धः पयोधिः ॥ १५ ॥
ब्रह्मा
त वन्दे पद्मसद्मानमुपवीतच्छटाच्छलात् । गङ्गा स्रोत-
स्रयेणैव यं सदैव निषेवते ॥ १ ॥ कुलशैलदल पूर्णसुवर्ण-
गिरिकर्णिकम् । नमोऽधितिष्ठतेऽनन्तनालं कमलविष्टरम्
|॥|२॥ कृतकान्तकेलिकुतुकश्रीशीतश्धाससेकनेिद्राणः । घोरित-
विततालिरुतो नाभिसरोजे विधिर्जयति |॥ ३ |॥ अवि-
रताम्बुजसगतिसगलद्वहलकेसरसवलितेव वः l ललित-
वस्तुविधानसुखोल्लसत्तनुरुहा तनुरात्मभुवोऽवतात् ॥ ४ ॥
दशावताराः
वेदानुद्धरते जगन्निवहते भूगोलमुद्विभ्रते दैत्यं दारयते
बलिं छलयते क्षश्रक्षयं कुर्वते । पैौलस्त्य जयते हैंल कैलैयते
कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय
तुभ्यं नमः ॥ १ ॥ यस्यालीयत शैर्दैकसीग्नि जलधिः पृष्ठे
जगन्मण्डलं दष्ट्रायां धरणी नखे'दितिसुताधीशः पदे रोदसी |
क्रोधे क्षत्रगणः शरे दशमुखः पाणौ प्रलम्बासुरो ध्याने
विश्चमैसैावघ्धा॒र्मिककुल कलैचिदलै नमः ॥ २ ॥ पैॉटैठीनः
१५
कमठः किटिर्नरहरिः खर्वाकृतिर्भीर्गवो रामः कसनिषूदनो
र्देजैबलः कल्की च नारायणः । युष्माकं स विभूतयेऽस्तु
भगवान्सेतुभैवाम्भोनिधावुक्ताराय युगे युगे युगपतिस्रैलोक्य-
नाथो हरिः ॥ ३ ॥ वेदा येन समुद्धृता वसुमती पृष्ठे
धृताप्युद्धृता दैत्येशो नखरैर्हतः फणिपतेर्लेॉकं बलिः प्रापितः ।
क्ष्माऽक्षत्रा जगती दशास्यरहिता माता कृता रोहिणी हिंसा
दोघवती धराप्ययवना पायात्स नारायणः |॥ ४ ॥
२ खेदम्; पक्षे,-हरम् २ श्वासम्, पक्षे,-पवनम् ३ महा-
वेगम् ४ क जल पातीति तथा वरुण ; पक्षे,-कम्प ५ मद्दान्,
पक्षे,-बृहस्पति ६ बल प्रसिद्ध, तद्भिदा नाशकेन, पक्षे,-बला-
७ श्रीकृष्णसंनिधौ ८ वर्जनम् ९ भयनि-
बारणव्याजेन १० लाङ्गलम् ११ धारयते १२ त्वक् १३ खङ्गे
२४ मत्स्य- १५ वराइ". १६ उद्ध'
३ सु. र. भां.
मत्स्यः
मग्ने मेरौ पतति तपने तोयबिन्दाविवेन्दावन्तर्लॉने
जलधिसलिले व्याकुले देवलोके । मात्स्खे रूप मुखपुटतटा-
कृष्टनिर्मुक्तवार्धेि श्रीकान्तस्य स्थलजलगतं वेल्यलक्ष्य पुनातु
॥ ५ ॥ वियत्पुच्छैीतुच्छोच्छलितजलगर्भ निधिरपामपानाथः
पैौथः पुंथुललवर्दुस्थो वियदभूत् । निधिर्भीसामौर्वो
दिर्नपतिरभूदौर्वदहनश्चलत्काये यस्मिन्स जयति हरिर्मीन-
वपुषा ॥ ६ ॥ जीयासुः शैकुलाकृतेर्भगवतः पुच्छ-
च्छटाच्छोटैनादुद्यैनैतः शतचन्द्रिताम्बरतलं ते बिन्दवः
सैन्धवाः । यैव्यीँवृत्य पतद्भिरौर्वशिखिर्नस्तेजोजटालं वपुः
पाँर्नैौध्मानवशाँर्दैरोचकरुजा चक्रे चिराँर्यैाँस्पदम् ॥ ७ ॥
दिश॒याद्वः शकुलाकृतिः स॒ भगवानैःश्रेयसीं सपद्, यख
स्फूजैदतुच्छपुच्छशिखरप्रेङ्खोलैनैक्रीडनैः । विष्वग्वार्धिसमु-
च्छलजलभरैर्मन्दाकिनीसगतैर्गङ्गासागरसंगमप्रणयिनी जाता
विर्हाँय.स्थली ॥ ८ ॥ मायामीनतनोस्तनोतु भवता
पुण्यानि पङ्कस्थितिः पुच्छाच्छोटसैर्मुच्छलज्जलगुरुप्राग्भार-
रित्तोदधेः । पातालार्वर्टमध्यसर्कटैतया पर्याप्सकष्टस्थितेर्वेदो-
द्धारपरायणख सततं नारायणस्ख प्रभेोः ॥ ९ ॥ जृम्भा-
विस्तृतवक्रपङ्कजविधेर्हृत्वा श्रुतीः सागरे लीनं त्रस्तसमस्स-
नक्रनिक॒र शङ्कं जघनैौजिरे । पुच्छोत्क्षिप्सजलोत्करैः प्रति-
दिशं **सतप्यै यो वै धरा पायाद्वः स मृणालकोमलतमु-
मीँनाभिधानो हरिः ॥ १० ॥ हहो मीनतनो हरे किमुदधे
| केि वेपसे शैत्यतः खिन्नः केि वडवानलात्पुलकितः कस्मा-
त्स्वभावादहम् । इत्थ सागरकन्यकामुखशशेिध्यालोकनेना-
धिकप्रोद्यत्कामजचिह्ननिङ्घैतिपरः शौरिः शिवायास्तु वः
॥ ११ ॥ पुच्छ चेदहमुन्नयाम्यनवधिस्तुच्छो भवेदम्बुधिः
क्रीडा चेत्कलये मनागपि जले पीडा पर यादसाम् |
निस्पन्दो भृशमामृशन्निति भरब्रह्माण्डभाण्डक्षयक्षोभाकुश्चित-
वेष एष भगवान्प्रीणातु मीनाकृतिः ॥ १३ ॥ चन्द्रादित्यो-
१ बहु २ उदकम् ३ विपुल' ४ दूरिद्र ५ सूथै ६ वडवा-
नल , यदा पानीय मीनाकृत्या भगवता स्वपुच्छेनोच्छलितम्, तदा
सर्वमपि सामुद्र जल वियति गतम् तत्र च रविर्द्वर्तत एव, स
वडवानल[कृल्या वृश्यत इल्यर्थ ७ समुद्रे →
काशकल्पना तत्र च वाडवाग्ने सूर्योपमेति भाव ८ मत्स्याकृते •
९ इतस्तत अालोडनम्. १० ऊध्र्वै गच्छन्त • ११ तेजोव्याप्तम्
१२ अग्निसयोगाभावः १३ अरुचिरोगाणाम्. १४ यो निदाघ
ज्वरादिरुगाक्रान्तो बङ्गुपानीयं पिबति, तस्य पश्चात्पानीयस्यारुचिज-
यते तथैतस्य क्ाडवाग्नेरपीति भाब १५ दोला १६ अाकाशस्थली.
यत• सागरजल मत्स्यपुच्छेनोच्छलित' सुरनघा सङ्गमवाप ततो
गङ्गासागरसगमतीर्थ नभस्यपि जश इति भाव १७ उल्ङोलनम्.
१८ भूरन्भ्रम् १९ सकीणैतया २० वेदान् २१ रणाङ्गणे.
२२ दत्वा २३ अपलपनम्