पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१६
सुभाषितरत्नभाण्डागारम्
[ १ प्रकरणम्
जृम्भितैः साङ्गभङ्गैः । नैागाङ्क भोक्तुमिच्छोः शयनर्मुरु-
फणाचैक्रवालोपधार्न निद्राच्छेदाभिताम्रा चिरमवतु हरे-
ईष्टिर्रीकेकरा व' ॥ ३९ ॥ श्रीराजीवाक्षवक्षःस्थलनिलय-
रमाहस्तवास्तव्यलोलल्लीलाब्जान्नि,सरन्ती मधुरमधुझरी
नाभिपद्देो मुरारेः । औस्तोक लोकमात्रा द्विर्युगमुखशिशोरा-
ननेष्वष्यैमाण शङ्खप्रान्तेन दिव्य पय इति विबुधैः शङ्कय-
माना पुनातु ॥ ४० ॥ केिचिन्निर्मुच्यमाने गगन इव
मुखे शाठ्यनिद्रापयोदैन्र्यकुर्वाणे_ खभासा फणिपतिशिरसा
रलदीपाशुजालम् l पायास्ता वो मुरारेः शशितपनमये
लोचने यद्विभासा लक्ष्म्या हस्तस्थमर्ध विकसति कमल-
स्यार्धमभ्येति निद्राम् ॥ ४१ ॥ एकस्थ जीवितेशे त्वयेि
सकलजगत्सारमालोकयामः श्यामे चक्षुस्तवास्मिन्वपुषि निवि-
शते नाल्पपुण्यख पुसः। कस्यान्यत्रामृतेऽस्मिन्नतिरतिविपुला
दृष्टिरेवामृतं ते दैत्यैरित्युच्यमानो मुनिभिरपि हरिः स्रैण-
रूपोऽवताद्वः॥४२॥ यखोद्यद्वाणबाहुद्रुमगहनवनच्छेदगोष्ठी-
कुठार चक्र निष्क्रान्ततीव्रानलबहलकणाकीर्णधार विचिन्ल्य |
जातग्रासावसायो दिवसकृतिलसन्मासलाशुप्रवाहे मुह्यल्य-
द्यापि राहुः स दहतु दुरितान्याशु दैत्यान्तको वः ॥ ४३ ॥
शङ्खः
मिन्दन्नरातिहृदयानि हरेः पुनातु निःश्वासवातमुखरीकृत-
कोटरो वः । सक्रान्तकुक्षिकुहरास्पदसप्तसिन्धुसघट्टघोरतरघोष
इबाशुईः ॥ ४४ |॥ पायात्स ःि
. करतनाम्बरपूर्णचन्द्रः । नादेन यस्य सुरशत्रुवेिला-
सिनीना काञ्चयो भवन्ति शिथिला ईष्ट्रं |ll
चञ्ऋम्
दृष्टस्य यस्य हरिणा रणर्मूर्ध्नि मूर्तिरुद्भूतदुःसहमह.प्रसरा
ममन्तात् । तल्लोचनस्थितरविप्रतिबिम्बगर्भेवाभाति चक्रमरि-
चक्रनुदेऽस्तु त॒द्वः ॥ ४६ ॥ उद्वृत्तदैत्यपृतनापतिकण्ठपीठ-
च्छेदोच्छलद्वहलशोणितशोणधारम् । चक्र क्रियादभिमतानि
हरेरुदारदिग्दाहदारुणनभःश्रियमुद्वहद्वः ॥ ४७ ॥
गारुडः
सौवर्णीँङ्कितपत्रमारुतहृताहिव्रातकान्ताकुचस्फूर्जन्मैौत्ति-
कभूषणः खगपतिः पूर्णेन्दुबिम्बानन । पद्माधीश्वरपादपद्म-
युगुलस्पशीमलाङ्गानतः पायाद्वो विनतासुतो हरिकृपा-
लोकैकपात्रीकृतः ॥ ४८ ॥
शेषः
ब्रह्माण्डकुम्भकारं भुजगाकार जनार्दनं नौमेि । स्फारे
यत्फणचके धरा शरावश्रिय वहति ॥ ४९ ॥
१ शेषनागक्रोडरूपम् २ बृहत् ३ मध्डलम् ४ ईषत्सकुचिता
५ बहु. ६ ब्रह्मण
लक्ष्मीः
जयन्ति जगता मातुः स्तनकुङ्कुमबिन्दवः । मुकुन्दा-
श्लेषसक्रान्तकौस्तुभश्रीविडम्बिनः ॥ १ ॥ पायात्पयोधि-
दुहितु कपोलामलचन्द्रमाः । यत्र सक्रान्तबिम्बेन हरिणा
ईरिणायितम् ॥ २ ॥ देवेऽर्पितवरणस्रजि बहुमाये वहति
कैटभीरूपम् । जयति सुरासुरहमिता लज्जाजिह्मेक्षणा
लक्ष्मीः ॥ ३ ॥ तल्पीकृताहिरगणितगरुडो हाराभिहतविधि-
र्जयति । फणशतपीतश्वासो रागान्धाया श्रिय. केलि.
॥ ४ ॥ खेमेराननेन हरिणा सस्पृहुमुाकार॒वेदिनाकलितम्
जयति पुरुषायितायाः कमलाया, केटभीध्यानम् ॥ ५ ॥
कमलासनकमलेक्षणकमलारिकिरीटकमलभृद्वाहैः । नुतपद-
कमला कमला करधृतकमला करोतु मे कमलम् ॥ ६ ॥
किञ्जल्कराजिरिव नीलसरोजलश्मा लेखेव काञ्चनमयी निक-
षोपलस्था । सौदामिनी जलदमण्डलगामिनीव पायादुरःस्थ-
लगता कमला मुरारे. ॥ ७ ॥ दन्तै कोरकिता स्मितै-
र्विकसिता भ्रूविभ्रमै पञ्त्रिता दोभ्यीँ पल्लविता नखैः कुसुमिता
लीलाभिरुद्वेलिता । उतुङ्गस्तनमण्डलेन फलिता भत्ताभि-
लाषे हिता काचित्कल्पलता सुरासुरनुता पायात्सुधाब्धेः
सुता ॥ ८ ॥ उतुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणे-
रन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युति । लज्जाव्याज-
मुपेत्य नम्रवदना स्पष्ट मुरारेर्वपु. पश्यन्ती मुदिता मुदेऽस्तु
भवता लक्ष्मीर्विवाहोत्सवे ॥ ९ ॥ अाख्याते हसितं पिता-
मह इति त्रस्त कपालीति च व्यावृत्तं गुरुरित्यय दहन
इत्याविष्कृता भीरुता । पैौलोमीपतिरिल्यसुयितमथ व्रीडा-
विनम्रश्रिया पायाद्वः पुरुषोत्तमोऽयमिति यो न्यस्त स पुष्पा-
ञ्जलिः ॥ १० ॥ क्रीडाभिन्नहिरण्यशुत्तिकुहरे रन्तात्मनाव-
स्थितान्हार हारमुदारकुङ्कुमरसानव्याजभुव्यान्नखै । वीर
श्रीकुचकुम्भसीग्नि लिखतो वीरस्य पत्रावलीस्तत्कालेोचित-
भावबन्धमधुर मन्दस्मितं पातु व. ॥ ११ ॥ पद्माग्नाः
स्तनहेमसद्मनि मणिश्रेणीसमाकर्षके किचित्कञ्जुकसधिसनि-
धिगते शौरे करे तस्करे । सद्यो जागृहि जागृहीति वलय-
ध्वानैर्धुर्वे गर्जता कामेन प्रतिबोधिताः प्रहरिका रोमा-
ङ्कुराः पान्तु व ॥ १२ ॥ यादृग्जानासि जाम्बूनदगिरि-
शिखरे कान्तिरिन्दो. कलानामित्यैौत्सुक्येन पत्यौ स्मितमधुर-
मुखाम्भोरुह भाषमाणे । लीलादोलायमानश्रुतिकमलमि-
लद्भृङ्गसगीतसाक्षी पायादम्भोधिजायाः कुसुमशरकलानाट्य-
नान्दीनकार ॥ १३ ॥ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ
पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभार-
१ हरिण इवाचरितम्