पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

विष्णुः
१५
मेंवेदाम्बुपूरमनुपूरयतु प्रिय वः ॥ १८ ॥ श्रेय सदा दिशतु
सालसपक्ष्मपाते निद्रायिते अपि दृशौ भृशमुन्नमय्य । सवा-
स्यमानचरणाम्बुत्रजातहर्येाँ लक्ष्मीमुखेक्षणपर परमेश्वरो वः
॥ १९ ॥ मकलभुवनघन्धोर्वैरगिन्दो सरोजैरनुचितमिति
मत्वा य म्बयादारवेिन्दम् । 'पटयितुमिव मायी योजयल्या-
ननेन्द्रैौ घटदलपुटशायी मङ्गल व कृपीष्ट ॥ २० ॥ कच्च-
कुचचुबुफाग्रे पाणिषु व्यापृतेषु प्रथमजलधिपुत्रीसगमेऽनङ्ग-
धाग्नि । ग्रथितनिबिडनीवीबन्धनिर्मोचनार्थ चतुरधिक-
कराशः पातु वश्चक्रपाणि ॥ २१ ॥ विरमति महाकल्पे नाभी-
पथैकनिकेतनस्त्रिभुवनपुरःशिल्पी यस्य प्रतिक्षणमात्मभू ।
किमधिकग्ण कीत्'क्रस्य त्ग्रवस्थितिरित्यमावुदरमविशद्द्रष्टु |
तम्मे जगन्निधये नम ॥ २२ ॥ लक्ष्मीपाणिद्वयविरचित
मूलमूर्धश्रुतीना व्यत्त बन्दे चरणकमलद्वन्द्वमाद्यस्य पुस । |
यत्रैकस्य व्यधित बलिना पाद्यतोयैर्वितीर्णेरार्द्रस्यैव प्रणति-
तग्ल. क्षालन पद्मयोनि ॥ २३ ॥ अनादृतचमूपतिप्रहित-
हस्तमस्वीकृनप्रणीतमणिपादुक किमिति विस्मितान्त.पुरम् ।
अवाहनपरिष्क्रिय पतगराजमारोहतः करिप्रवरबृहिते भग- ||
वतस्त्वगथै नम, ॥ २४ ॥ दृक्पातः क॑मलासनेऽस्तु
भवतो ज्ञान मनाच्रृीारुते श्रीकठोऽयमितः सुरानिति
नतास्ताक्ष्र्येण विज्ञापित. । ग्रेयस्या. क तदासन क च
रुत कण्ठः क चेत्युल्लसल्लक्ष्म्यावासितमानसो विजयते सुप्त-
प्रबुद्धो हरि. ॥ २५ ॥ निर्मग्नेन मयाम्भसि रूमरभरार्देीलिः
स॒मालिङ्गिता केर्नेीलीकमिद् तवाद्य कथित गधे मुधा
तैाम्यसेि । इत्युत्स्वप्नपरम्परासु शयने श्रुत्वा वचः शार्ङ्गिण'
सव्याज शिथिलीकृत कमलया कण्ठग्रहः पातु व'
॥ २६ ॥ य शैवा. समुपासते शिव इति ब्रह्मेति वेदा-
न्तिनो बौद्धा बुद्ध इति प्रमाणपटव. कर्तेति नैयायिकाः ।
||
अईन्नित्यथ जैनशासनरताः कर्मेति मीमासकाः सोऽय वो | ह्र
f
विदृधातु वाञ्छितफल त्रैलोक्यनाथो हरिः ॥ २७ ॥|
येनोत्थाप्य समूलमन्दरगिरिश्छत्रीकृतो गोकुले राहुर्येन
महाबल• सुररिपु' कार्यादशेषीकृत. । कृत्वा त्रीणि पदानि
येन वसुधा बद्धो बलिलॉलया सोऽय पातु युगे युगे युग-
पतिस्रैलोक्यनाथो हरिः ॥ २८ ॥ मुग्धे मुष्च विर्षैीदमत्र
बैलभित्कम्पो र्गुरुस्त्यज्यता सैद्भाव भज पुंँडरीकनयने
मान्यानिमान्मानय । इत्थ शिक्षयतः खयबरविधैौ धन्वन्तरे-
१ श्रह्मणि , पक्षे,-लक्ष्म्या अासने २ वायौ , पक्षे,-लक्ष्म्या शब्दे
३ शिध , पक्षे,-लक्ष्म्या कण्ठ • ४ सखी ५ असल्यम्
६ कुप्यसि ७ खेदम्, पक्षे,-शिवम् ८ बल भिनत्तीति तम्,
पक्षे,-इन्द्रम् ९ बडुः पक्षे,-बृहस्पति , १० सुष्ठुभावम्, पक्षे,-
सद्भावेन ११ कमललोचने, पक्षे,-विष्णैौ
वीक्छलादन्यत्र प्रतिषेधमात्मनि विधि शूटण्वन्हरिः पातु
व ॥ २९ ॥ नाभीपद्मवसच्चतुर्मुखमुखोद्गीतस्तवाकर्णनप्रो-
न्मीलत्कमनीयलोचनकलाखेलन्मुखेन्टुद्युति । सक्रोध मधु-
कैटभौ सकरुणस्रेहं सुतामम्बुधेः सोत्प्रासप्रणयं सरोज-
वसति पश्यन्हरि. पातु व• ॥ ३० ॥ निष्प्रत्यूहमुपास्महे
भगवतः कौमोदकोलक्ष्मणः कोकप्रीतिचकोरपारणपटु-
ज्योतिष्मती लोचने । याभ्यामधैविबोधमुग्धमधुरश्रीरर्धनिद्रा-
यितो नाभीपल्वलपुण्डरीकमुकुलः कर्मैबोः सपत्त्रीकृता
॥ ३१ ॥ भैत्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्घेिनी
ध्यानालम्बनता समाधिनिर्रतैर्नॉतेहितप्राप्सये । लावण्यै-
कमहानिधी रसिकतl लक्ष्मीदृशोस्तन्वर्ती युष्माकं कुरुता
भवार्तिशमन नेत्रे तनुर्वी हरे. ॥ ३२ ॥ चत्वारः प्रथयन्तु
विद्रुमलतारत्ताङ्गुलिश्रेणय. श्रेय शोणसरोजकोरकरुचस्ते
शार्ङ्गिणः पाणय । भालेष्वब्जभुवो लिखन्ति युगपद्ये
पुण्यवर्णावली. कस्तूरीमकरी• पयोधरयुगे गण्डद्वये च
श्रिय* ॥ ३३ ॥ अाकल्प मुरजिन्मुखेन्दुमधुरोन्मीलन्मरु-
न्माधुरीधीरोदात्तमनोहरः सुखयतु त्वा पाश्चजन्यध्वनि* l
लीलालङ्घितमेधनादविभवो य. कुम्भकर्णव्यथादायी दान-
वदन्तिना बशमुखं दिक्त्चक्रमाक्रामति ॥ ३४ ॥
भ्राम्यन्मन्दरकदरोदरदरीव्यावर्तिभिर्वीरिधेः कल्लोलैरलमाकुलं
र्कलयतो लक्ष्म्या मुखाम्भोरुहम् । औौत्सुक्यात्तरला*
रूमराद्विकसिता भीत्या समाकुश्चिता. क्रोधेन ज्वलिता मुदा
मुकुलिता शैौरेर्द्दशः पान्तु यः ॥ ३५ ॥ पयैङ्कीकृतनाग-
नायकफणाश्रेणीमणीना गणे *सक्रान्तप्रतिबिम्बसवलनया
बिश्त्रद्वपुर्विक्रियाम् । पादाम्भोरुहधारिवारिधिसुतामक्ष्णां
दिदृक्षु. शतैः र्कायव्यूहमिवाचरत्रुपचिर्तीकूतो हरिः पातु
व ॥ ३६ ॥। मन्थक्ष्माधरघूर्णतार्णवपयःपूरान्तरालोल्छुस-
क्ष्मीकन्दलकोमलाङ्गदलनप्रादुभैवत्सभ्रमाः । हर्षोत्क-
ण्टकितत्वचो मधुरिपोर्देवासुराकर्षणव्यापरोपरमाय पान्तु
जगतीमाबद्धवीप्सा गिर ॥ ३७ ॥ चक्र ब्रूहि विमो
गदे जय हरे कम्बो समाज्ञापय भो भो नन्दक जीव पन्नग-
रिपो किं नाथ भिन्नो मया । को दैत्यः कतमो हिरण्य-
कशिपु, सत्य भवद्भ्यः शपे केनास्रेण नखैरिति प्रवदतो
विष्णोर्मुख पातु वः ॥ ३८ ॥ प्रत्यग्रेोन्मेपैजिह्मैाँ क्षण-
|| मनभिमुखी र्रर्लदीपप्रभाणामात्मव्यापारगुर्वी जनितजललवा
१ शङ्गस्य २ भत्तिप्रह्णादिविशेषणानि नेत्रपक्षे तनुपक्षे च क्रमेण
द्विवचनैकवचनान्तानि ३ *नीता ईहितप्राप्तये? इति तनुपक्षे छेद •
४ पश्यत ५ अदत्तपरपुत्रिकाप्रानर्थत्वेन ६ सबद्ध ७ बहुशरीरताम्-
८ समृद्धकामभाव ९ उन्मीलनम् १० कुटिल ११ शेषशिर^*
| स्थानामिल्यथै