पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१४
सुभाषितरत्नभाण्डागारम्
[ १ प्रकरणम्
सपूजितपादपद्मः पायादर्नीदिः र्परमेश्वरो व ॥ ५ ॥ स्फ-
टिकमरकतश्रीहारिणो. प्रीतियोगात्तदवतु वपुरेक कामकस-
द्विषोर्वः । भवति गिरिसुतायाः सार्धमम्भोधिपुत्र्या सदृश-
महसि कण्ठे यत्र सीमाविवाद ॥ ६ ॥ सप्राप्त मैकरध्वजेन
र्मेथन त्वत्तो मदर्थे पुरा तद्युक्त बैहुमार्गगा मम पुरो निर्लज्ज
वोढुस्तव t तामेवानुनयख-भावकुटिला हे कृष्ण कण्ठग्रह
मुञ्चेत्याह रुषा यमद्रितनया लक्ष्मीश्च पायात्स व ॥ ७ ॥
यौ तैौ शङ्खकपालभूषितकरौ मालास्थिमालाधरौ देवौ द्वार-
वतीश्मशाननिलयौ नागारिगोवाहनौ । द्विश्यक्षेौ बलिदक्ष-
यज्ञमथनौ श्रीशैलजावल्लभौ पाप वो हरता सदा हरिहरौ
श्रीव॒त्सग॒ङ्गाघरौ ॥ ८ ॥ लो॒ले ब्रूहि कपालिकामिनि पिता
कस्ते पति. प्षाथसा कः प्रलेयेति जलादपत्यजनन प्रलेयेति य,
र्ग्रस्तरात् । इत्थ पर्वतसिन्धुराजसुतयोराकण्र्य वाक्चातुरी
सस्मेरख हरेर्हरस्य च मुदो निघ्नन्तु विघ्न तु व, ॥ ९ ॥
यरूमादासीत्कुमारः कुवलयदलवल्लीलयोवाह गङ्गा वैीमा य-
खठा॒ङ्गसङ्गा पि॒िहि॒तजनच॒यो यो गवीश॒ध्वजुोऽपि । लङ्के-
शाद्येकनाथो हिर्मेकररुचिभृद्भविशेषाशयोऽसौ वर्णस्याद्यस्य
लोपादपहरतु हरिः पातक व, स्मरारिः ॥ १० ॥
त्रिमूर्तयः
नमस्त्रिमूर्तये तुभ्य प्राक्सृष्टे. केवलात्मने । गुणत्रयवि-
भागाय पश्चाद्भेदमुपेयुषे ॥ १ ॥ नमो विश्वसृजे पूर्व विश्च
तदनु बिभ्रते | अथ विश्चस्य सहर्त्रे तुभ्य त्रेधास्थितात्मने
॥ २ ॥ रजोजुषे जन्मनि सत्त्ववृत्तये स्थितैौ प्रजाना प्रलये
तमःस्पृशे । अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रि-
गुणात्मने नम ॥ ३ ॥ शयामश्चेतारुणाङ्गा जलधरणिधरो-
त्फुल्लपङ्केरुहस्था मोमाँसैावित्र्युपेता रैथंचरणपिनाकोग्रहुकार-
शस्राः । देवा द्वित्र्यष्टनेत्रा जगदुबून॒समुच्छेदनोत्पत्तिदक्षा.
प्रीता वः पान्तु र्नृित्य हरिहरविधयर्रतैाक्ष्यैगोहसपत्रा. ॥४॥
विष्णुः
नमस्त्रिभुवनोत्पत्तिस्थितिसहारहेतवे । विष्णवेऽपार-
संसारपारोत्तरणसेतवे ॥ १ ॥ अादिमध्यान्तरहित दैशैा-
१ न विद्यते अादिर्यस्य स , पक्षे,-अाद्याक्षरश्शून्य २ शिव ,
पक्षे,तविष्णु ३ शिवपक्षे मदनेन, विष्णुपक्षे समुद्रेण, ४ विनाश ,
पक्षे,-विलोठनम् ५ नदीम् गङ्गामिल्यथै , पक्षे,-वेश्याम् कसस्य
कुब्जा दासीमिल्यथै• ६ कृष्णकण्ठ नीलकण्ठ ग्रह निर्दन्ध मुव्र्च , पक्षे,-
कृष्णकण्ठग्रह मत्कण्ठग्रह मुध्च ७ पाषाणात् पार्वल्या पर्वतगर्भ
सजननत्वात् ८ ख्त्री, पक्षे,-मा लक्ष्मी ९ चन्द्र , पक्षे,'-मीन*
१० मा लक्ष्मी , उमा पार्वती ११ चक्रम् १२ गरुट्ट १३ वख्त्रस्य
प्रान्तभागस्थ[ सूत्रवर्तिका
हीन पुरातनम् । अद्वितीयमह वन्दे मद्वस्त्रसदृश हरिम्
| ॥ २ ॥ लक्ष्मीकपोलसक्रान्तकान्तपत्रलतोज्ंवला. । दोईमा.
पान्तु व. शौरेधैनच्छाया महाफला. ॥ ३ ॥ जयति स
भगवान्कृष्ण शेते य. शेषभोगशय्यायाम् । मध्येपय पयो-
वेरपर इवाम्भोनिधि, कृष्ण ॥ ४ ॥ अतिविपुल कुजयुगल
रहसि करैरामृशन्मुहुर्लक्ष्म्या । तदपहृत निजहृद्य जयति
हरिर्मृगयमाण इव ॥ ५ ॥ जयति स नाभिजैगता
खनाभिरन्ध्रोद्भवजगद्वीज,। दामोदरो निजोदरगह्वरनिर्विष्ट-
जगदण्ड ॥ ६ ॥ श्रींकरपैिहित चक्षु. सुखयतु व पुण्ड-
रीकनयनस्ख । जघनमिवेक्षितुमैीागतमब्जनिभ नाभिंसुपि-
`रेण ॥ ७ ॥ श्याम श्रीकुचकुङ्कुमपिञ्जेरितमुरो मुरद्विषो
जयति । दिनैमुखनभ इव कौरँतुभविभाकरो यद्विभूषयति
॥ ८ ॥ प्रतिविम्बितप्रियातनु सकैौस्तुभ जयति मधुभिदो
वक्ष. । र्षुरुषायितमभ्यस्यति लक्ष्मीर्वद्वीक्ष्य मुकुरमिव
॥ ९ ॥ केलिचलाङ्गुर्लिलेम्भ॒ितलक्ष्मीनाभिर्मुरद्विषश्चरण' ।
स जयति येन कृता श्रीरंनुंरूपा पद्मनाभस्य ॥| १ ० ॥
रोमावली मुरारे श्रीवत्सनिवेशिताग्रभागा व. । उन्नालनै-
भिनलिनच्छायेवोक्तैाँपमपहरतु ॥ ११ ॥ कमलाकुचकन-
काचलजलधरमाभीरसुन्दरीमदनम् । अधिततशेषफणावलि-
(सु) कमलवनभृङ्गमच्युत वन्दे ॥१२॥ जीयादम्बुधितनयाध-
ररसमास्वादयन्मुरारिरयम् । अम्बुधिमथनह्वेश कलयन्वि-
फले च सफल च ॥ १३ ॥ श्रीधाग्नि दुग्धोदधिपुण्डरीके
यश्चैर्वैरीकद्युतिमातनोति । नीलोत्पलश्यामलदेहकान्तिः
सवोऽस्तु भूत्यै भगवान्मुकुन्दः ॥ १४ ॥ वक्षस्थळी रक्षतु
सा जगन्ति जगत्प्रस्तेगैरुड्ध्वजख । श्रियोऽङ्गरागेण
विभाव्यते या सौभाग्यहेम्न कंर्षपट्टिकेव ॥ १५ ॥ वृन्दारका
यस्य भवन्ति भृङ्गा मन्दाकिनी यन्मकरन्दबिन्टु, । तवार-
विन्दाक्ष पदारविन्द वन्दे चतुर्वर्गचतुष्पद तत् ॥ १६ ॥
जयत्युपेन्द्र. स चकार दूरतो धिभित्सया य. क्षणलब्ध-
लक्ष्यया | दृशैव कोपारुणया रिपोरुर. स्वय भयाद्भिन्नमिवा-
स्रपाटलम् ॥ १७ ॥ पद्मापयोधरतटीपरिरम्भलग्रकाश्मीर-
मुद्रितमुरो मधुसुद्भनस्य । व्यत्तानुरागमिव खेर्लेदैनङ्गखेद-
१ लक्ष्मी २ रतरीतिवसनविहीनतया लज्जावशादिति भाव ,
३ पिहितेऽपि चक्षुगाँलकेऽन्यमार्गेण पुण्टरीफनयनमुत्पादयेित्वा जघन-
विलोकन कृतमित्यथै ४ रन्ध्रम् ५ रत्तीकृतम् दृढालेिङ्गनादिति
भाव ६ प्रात कालीननभस स्वतो नीलिमत्वात् ७ कौस्तुभम्णिरेव
सूर्यो यस्मिन् ८ विपरीतरतम् ९ दर्पणम् १० स्प॒ष्ट ११ चरणरूप
पद्मनाभित्वेनेति भाव १२ रोमावस्या नालच्छायोत्भेक्षा श्रीवत्से च
नलिनच्छायोत्प्रेक्षा १३ महासतापम् १४ भृर्ने ?५ नेिफषग्रावा[
१६ सुरतायास