पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

पार्वती, षण्मुखः, हरिहरौ
१ ३
यज्ञसदने कासौ विषार्दी बकीक्रोडे खादिति पद्मजागिरि-
जयोर्वाग्भङ्गय पान्तु वः ॥ ४३ ॥ वेणीबन्धकपर्दिनी
सिततनु श्रीखण्डपासुत्करै. केतक्येकदलेन्दुभृद्विसलतां
व्यालोपवीतिन्यपि | प्राक्पाणिग्रहणाद्विनोदरभसा सख्याः
पुरो लीलया कुर्वाणानुकृति हरस्य दिशतु श्रेयामि वः
पार्वती ॥ ४४ |॥ यस्याद्भिद्वितय नमन्ति विबुधा. स त्वेकक'
सर्ववित्त मृत्युजयमामनन्ति मुनय सोऽष्द्यापि यातिव्रता'(?) |
इत्याकण्यै कथा रहस्यपि यया पत्युर्विवाहात्पुरा भड्क्त्वा-
इङ्गानि विजृम्भित गिरिभुवो मोट्टायित पातु व. ॥ ४५, ॥
सध्यारागवती खभावकुटिला गङ्गा द्विजिह्वः फणी वक्राङ्गै-
मैलिन• शशी कपिमुखो नन्दी च मूखों वृषः । इत्थ
दुर्जनसंकटे पतिगृहे वस्तव्यमेतत्कथ गौरीत्थ नृकपाल-
पाणिकमला चिन्तान्विता पातु वः ॥ ४६ ॥ भिक्षार्थीं स क
यातः सुतनु बलिमखे ताण्डव काद्य भद्रे मन्ये वृन्दा-
वनान्ते क नु स मृगशिशुर्नैव जाने वराहम् । बाले कच्चिन्न
दृष्टो जैग्ठवृषपतिर्गोप एवास्य वेत्ता लीलासलाप इत्थ जल-
निधिहिमवत्कन्ययोस्रायता व' ॥ ४७ ॥ दीसक्षुद्वेगयोगा-
द्वदनलहलहल्लम्बजिह्वाग्रलीढब्रह्माण्डक्षैौद्रबिन्दुप्रबलतरभव-
जाठराग्निस्फुलिङ्गाम् । कालीं कङ्कालशेषामतुलगलचल-
न्मुण्डमालाकरालीगुञ्जासवादिनेत्रामजिननिवसना नौमि
पाशासिहस्ताम् ॥ ४८ ॥ उद्वाहारोपितार्द्राक्षतनिजपदयो.
संगतामिन्दुमौलावानम्रे या सुधाशोव्यैधित किल कला
॥ ४९ ॥ जङ्घाकाण्डोरुनालो नखकिरणलसत्केसराली-
कराल• प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभ्रुङ्गः l
भर्तुद्रैत्तानुकारे जयति निजतनुखच्छलावण्यवापीसभूता-
म्भोजशोभा विदधदमिनभो दण्डपादो भवान्याः ॥ ५० ॥
विद्रैगुणे रुद्रवृन्दे सवित्रि तरले वज्रिणि ध्वस्त॒वज्रे जाताशङ्के
शशाङ्के विरमति मरुति त्यत्तवैरे कुबेरे । वैकुण्ठे कुण्ठि-
तास्रेत्र महिषमतिरुषं पैौरैषोपघ्ननिघ्न निर्विघ्न निघ्नती व' शम-
यतु दुरितं र्भूरिभावा भवानी ॥ ५१ ॥ वक्ष.पीठे निरीक्ष्य
स्फटिकमणिशिलामण्डलखच्छभासि खा छैाया सैाभ्यसूया
त्वमियमिति मुहुः सत्यमाश्वासितापि । वामे मे दक्षिणेऽखाः
चैवसि कुवलय नाहमित्यालपन्ती दत्ताश्लेषा सहास मदन-
विजयिना पार्वती व. पुनातु ॥ ५२ ॥ रामार्चिताङ्घ्रिरभि-
रामाकृतिः कृतविरामा सुपर्वविपदा कामार्तिहृत्सफलकामा |
१ जीर्ण २ पलायेिते ३ पौरुषोपघ्नानां पराक्रमिणा निप्न अायत्त-
स्तम् ४ प्रभूतप्रभावा ५ प्रतिबिम्बम् ६ सेष्याँ ७ कर्णे < दैल्यकृत-
देवविपत्तीनाम्
निदेशरतकामादिनिर्जरवधू. । भैीमा हरस्य नुतभैामा जैपा-
सदृशभा माननीयचरिता सा मामवत्वखिलसामादृतस्तुति-
रसामान्यमुत्तिसुखदा ॥ ५३ ॥ बैीलीयुतश्रवणपालीयुगा
लीभिरादृतकथा । र्ने|ीलीकदृक्कसुमनालीकपाणिरिह केाली-
यशासिसहजा तांलीदलाभतनुमाली सदा भवतु काली
शुभाय मम सा |॥| ५४ |॥


षण्मुख
शैलराजतनयास्तनयुग्मव्यापृतास्ययुगलस्य गुहस्य ।
शेषवक्रकमलानि मलं वो दुग्धपानविधुराणि हरन्तु ॥ १ ॥
विकसदमरनारीनेत्रनीलाब्जखण्डान्यधिवसति सदा य. सय-
माधःकृतानि । न तु रुचिरकलापे वर्तते यो मयूरे वितरतु
स कुमारो ब्रह्मचयैश्रियं व. ॥ २ ॥ अर्चिष्मन्ति विदार्य
वक्रकुहराण्यासृकितो वासुकेरङ्गुल्या विषकर्बुरान्गणयत.
सस्पृश्य दन्ताङ्कुरान् । एक त्रीणि च सस पश्च षडिति
प्रध्वखसख्याक्रमा वाचः क्रौश्चरिपोः शिशुत्वविकलाः श्रेयासि
पुष्णन्तु वः ॥ ३ ll
हरिहरौ
जाह्नवी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ । कामारिं
' | कामतात वा कचिद्देव भजामहे ॥ १ ॥ गाङ्गयामुनयोगेन्
तुल्यं हारिहर वपुः | पातु नाभिगत पद्मं यस्ख तन्मध्यगं
यथा ॥ २ ॥ ऊँबलाढ्यविग्रहश्रीर्रमैर्त्यनतिरँक्षैमालयोपेतः ।
पैश्चैक्रमोदितमुखः पायार्तैपैर्रमेश्वरो मुहुरैर्नैीदि. ॥ ३ ॥ पन्नगभ्-
धारिकराग्रो गङ्गोमालक्षितोऽङ्गदोऽग्रभुज, । शशिखण्ड-
शेखर उमापरिग्रहो मुहुरनादिरवतु त्वाम् ॥ ४ ॥ 'र्गवीश-
पत्रो नैर्गे ^«¢^ री कुं : *शैशि मैौलिः | लैङ्केश-
१ रूत्री २ क्रोधः असुरवधकालोत्पन्न इल्यथै ३ अरुणेल्यधैः
४ कर्णभूषणविशेषः. ५ केशपाश ६ सखीभि” ७ कमलनयना.
८ पुष्पशरहस्ता ९ कालीय सर्पस्त शास्तीति स कृष्णस्तत्सहजा
भगिनी यशोदोदरे दुगप्रादुर्भावस्य भागवते प्रसिद्धत्वात् १० पार्व-
ल्यर्धाङ्गीकरणात्; पक्षे,-बलाढ्यो बलेिष्ठ ११ देवसपूजित , पक्षे,-
मृत्युलोकसपूजितः तस्य रक्षणात् १२ अक्षमाला जपमाला ; पक्षे,-
क्षमालय पृथ्वी १३ पञ्चानन ; पक्षे,-चक्रेण मोदित मुख यस्य स •
१४ परमेश्वर शिव , रमेश्वरो, विष्णु १५ न विद्यते अादिर्यस्य
स* , पक्षे,-अाद्यवर्णरहित* १६ गवीशो वृषो वाहन यस्य , पक्षे*-
अाद्याक्षरस्य लोपात् वीशो गरुडो वाहन यस्य १७ पार्वतीदु ख-
नाशक पक्षे,-गजेन्द्रपीडाहारक . १८ कार्तिकेयपिता, पक्षे,-मदन-
पिता १९ चन्द्र शिरसि यस्य, पक्षे,-मयूरपिच्छानि शिरसि यस्य
२० रावणपूजितचरणकमल , पक्षे,-को ब्रह्मा, ईश शिव , एताभ्यां
t पूजितपादपद्म