पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१२
सुभाषितरत्नाभण्डागारम्
[ १ प्रकरणम्
>थ्~ञ्eeeeee~~~ट~e~eeथ्ध्ee~~e~--ञ्थ्--~~~~~<ट~>~~8>व्थ्>ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्>नाः ~"`~~^~~^^^^^^^^^
पुरारितनुहारिणी दुरितसङ्घसहारिणी भञ्ज्ञन्मतिविवर्धिनी
प्रबलदानवोन्मर्दिनी । तुषारगिरिनन्दिनी मुनिहृदन्तरा-
लम्बिनी कुमारमुखचुम्बिनी हरनितम्बिनी पातु व. ॥ २४ ॥
सत्त्वादिस्थैरगणितगुणैर्हन्त विश्च प्रसूय व्यत्त धक्त प्रहसन-
करी या कुमारीति सज्ञाम् । मोहध्वान्तप्रसरविरतिर्विश्च-
मूर्तिं समन्तादाद्या शक्ति स्फुरतु मम सा दीपवद्देह-
गेहे ॥ २५ ॥ औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना
ह्रिया तैस्तैर्बन्धुवधूजनख वचनैनॉताभिमुख्य पुनः । दृष्ट्वा-
ऽग्रे वरमात्तसाध्वसरसा गौरी नवे सगमे सरोहत्पुलका
हरेण हसताश्लिष्टा शिवायास्तु वः ॥ २६ ॥ अादौ प्रेम-
कषायिता हरमुखव्यापारलोला शनैर्त्रीडाभारविघूर्णिता मुकु-
लिता धूमोद्गमव्याजत । पत्यु, समिलिता दृशा सरभस-
व्यावर्तनव्याकुला पार्वत्या. परिणीतिमङ्गलविधौ दृष्टि.
शिवायास्तु व ॥२७॥ प्रैत्यासन्नविवाहमङ्गलविधौ देवार्चन-
व्यग्रया दृष्ट्वाऽग्रे पैरिणेतुरेव लिखिता गङ्गाधरस्याकृतिम् ।
डैन्मादस्मितरोषलजितधिया गौर्यी कथचिच्चिराद्वृद्धस्रीवच-
नात्प्रिये विनिहित. पुष्पाञ्जलि पातु वः ॥ २८ ॥ रँमा-
द्याचय मेदिनी धैवँनपतेबॉज बैलाल्लाङ्गल प्रेतेशैान्महिष
तवास्ति वृषभ फंील त्रिशूल तव । शत्ताऽह तव चान्न-
दानकरणे स्कन्दोऽस्ति गोरक्षणे खिन्नाऽह हर भिक्षया
कुरु कृषिं गौरीवच. पातु वः ॥ २९ ॥ हे हेरम्ब किमम्ब
रोदिषि कथ कर्णेौं ळुठत्यैग्निभू, केि ते स्कन्द विचेष्टितं
मम पुरा सख्या कृता चक्षुषाम् । नैतत्तेऽप्युचित गजास्य
| सान्द्रचन्दनचय दोर्वल्लिबन्धश्रमादूर्ध्वश्वासपरिस्खलत्स्मर-
कथ सर्दष्टदन्तच्छदम् । सीत्र्काराश्चितलेोचन सपुलक श्रा-
न्तञ्च नृल्यत्कर पार्व॒त्या सुर॒तं मुदे रसन्तामारूता स्रुट्ड्द्यून्-
पते:॥ ३१॥ खेदस्ते कथर्मुीदृश भि॒ियतमे त्वो॒ने॒त्रवडेर्विभो
| कस्माद्वेपितनेतदिन्दुवदने भोगीन्द्रभीतेस्तव । रोर्मैीश्वः कथ-
मेष देवि भगवन्गङ्गाम्भसा सीकरैरित्थ भर्तरि भैावगोपनपरा
| गौरी चिर पातु व ॥ ३५ ॥ शम्पाकख रज. प्र॒म्॒ज्य
चरणे दत्तो मया र्यैीवको निर्मृज्य स्तनकुब्भाले च भैसित
पत्राङ्कुरो निर्मित, । खच्छन्द् विहरेति जल्पितगिर सा-
कूतमीलीजन दृष्टया केवलमाघ्नती कुटिलया दाक्षायणी
पातु व ॥ ३६ ॥ वक्र शीतकरोऽधरो घनरसै. कामप्रदो
विर्ब्रह, श्चासो गन्धवह. सैरोरुहसुहृत्पाणि स्मिताम्
ध्रुठ्रचि. । वक्ष पीनैपै॑योर्धंरैाधिकरण पृथ्वी नितम्बस्थलीत्यष्टैौ
धूर्जटिमूर्तयः .. खरभयाद्दुर्गाश्रिताः पान्तु वः ॥ ३७ ॥
पादाग्रस्थितया मुहुः स्तनभरेणानीतया नम्रता शुभो.
मस्पृहलोचनत्रयपथ यान्त्या तदाराधने । ह्रीमत्या शिरैसी-
हित. सपुलकखेदोद्भमोत्कम्पया विश्लिष्यन्कुसुमाञ्जलि-
र्गिरिजया क्षिसोऽन्तरे पातु व, ॥ ३८ ॥ कैलासालयभाल-
लोचनरुचा निर्वर्तितालत्तकव्यक्ति. पादनखद्युतिर्गिरिभुवः
सा व, सदा त्रायताम् । स्पर्घीबन्धससृद्धयेव सुदृढं रूढा यया
| नेत्रयो कान्ति. कोर्कैर्नैदानुकारसरसा सद्यः समुत्सायैते
| ॥ ३९ ॥ लप्नः केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे
मुद्राङ्क. शितिकन्धरेन्दुशकलेनान्तःकपोलस्थलम् I पार्वत्या
चरित नासा मिमीतेऽम्ब मे तावेव सहसा विलोक्य हसित- || नखलक्ष्मशङ्कितसखीनर्मस्मितत्रीडया प्रोन्मृष्टः करपल्लवेन
व्यग्रा शिवा पातु व. ॥३०॥ मातस्तातजटासु कि सुरसरि-| कुटिलाताम्रच्छविः पा॒तु वः ॥ ४० ॥ सव्रीडा दयितानने
त्कि शेखरे चन्द्रमाः कि भाले हुतभुग्लुठत्युरसि कि नागाधिपः | सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविरूमयरसा
केि कटौ । कृक्ति. कि जघनद्वयान्तरगत यद्दीर्घमालम्बते | चन्द्रेऽमृतस्यन्दिनि । सेष्यी जहुसुतावलोकनविधौ दीना
श्रुत्वा पुत्रवचोऽम्बिका स्मितमुखी लज्जावती पातु वः॥३१ ॥ | कपालोदरे पार्वत्या नवसगमप्रणयिनी दृष्टिः शिवायास्तु वः
धूमव्याकुलदृष्टिरिन्दुकिरेणैराह्मादिताक्षी पुनः पश्यन्तीव | ॥ ४१ ॥ भिक्षुः कास्ति बलेर्मखे पशुपति* किं नास्त्यस्रैगै
समुत्सुका नतमुखी र्भूयो ह्रिया ब्रह्मणः । सेष्र्यी पादनखेन्दु- || गोकुले मुग्धे पृन्नगभूपण. सखि सदा शेते च॒ तस्योपरि ॥
दर्पणगते गङ्गा दधाने हरे स्पर्शीदुत्पुलका करग्रहविधौ गौरी | आार्ये मुञ्च विषैॉद्वैमाशु कमले नाहं प्रकृल्या चैलैा चेत्थं वै
शिवायास्तु वः ॥३२॥ गेोनैसिाय र्नियोजितागदरजा• सर्पाय | गिरिजासमुद्रसुतयोः सभाषण पातु वः ॥ ४२ ॥ हे गङ्गा-
बद्धैौषधि.कण्ठस्थाय विषाय वीर्यमहत.पाणौ मणीन्बिभ्रती । | घरपलि. चक्रिवधु क्रि कुत्रास्त्यसी॒ौ नृर्तको दृन्दारण्यभुवि
भर्तुर्भूतगणाय गोत्रजैरैतीनिर्दिष्टमत्राक्षरा रक्षत्वद्रिसुता | क सपंञ्कुट्तुकी स्यात्कालियस्य हृदे । मिक्षुः कुत्र गतोsस्ति
विवाहसमये प्रीतैाँ च भीतैाँ' च व. ॥ ३३ ॥ खेदस्यन्दित- | १ चुन्विताविल २ निमीलित ३ रोमहर्षणम् ४ स्वाभिप्राय
--- | ५ लाक्षारस ६ भस्म ७ उदकम्, पक्षे,-अधिकरस ८ शरीरम्
१ समीपवतीं २ भर्तु* ३ चित्तविभ्रम ४ परशुरामात् '• कुबे- | यजमानरूपम् ९ कमलाना मित्रम्, सूर्य इल्यथै , पाणिपक्षे,-सरोरु-
रात् ६ बलभद्रात् ७ यमात् ८ कृषफ ९ स्कन्द १० गोनासादि | हाना सदृशी कान्तिर्थस्य १० अग्नि ११ स्तनौ , पक्षे,-मेघाः
सर्पभयानेवृत्तय इल्यधै गोनास सर्पजातिविशेष ११ वृद्धा १२ याब- | १२ स्थानम् अाफाश मेघाना स्थानमिति प्रसिद्धम् १३ इष्ट”
ज्ञ्जीव कृततपस फलोन्मुखत्व समीक्ष्येत्यर्थे १३ भूतगणादिसाहिल्या- || १४ रत्तोत्पल्म् *५ खेदम्, पक्षे,-विषमतीति विपादस्त श्ठिावम्
द्यालोक्येल्यर्थ ' *६ चञ्चला , पक्षे,-लक्ष्मी